Shri Vishnu Sahasrnam Stotram

  • Uploaded by: Rajesh Kumar Duggal
  • 0
  • 0
  • November 2019
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View Shri Vishnu Sahasrnam Stotram as PDF for free.

More details

  • Words: 2,332
  • Pages: 13
॥ शीििषणुसहसनामसतोतम ् ॥ ॐ

॥ शीििषणुसहसनामसतोतम ् ॥ यसय समरणमातेण जनमसंसारबनधनात ् ।

ििमुचयते नमसतसमै ििषणिे पभििषणिे ॥ नमः समसतभूतानामाििभूताय भूभत ृ े । अनेकरपरपाय ििषणिे पभििषणिे ॥ शीिैशमपायन उिाच शतुिा धमान ा शेषेण पािनािन च सिश ा ः । युिधििरः शानतनिं पुनरे िाभयभाषत ॥ १ ॥ युिधििर उिाच िकमेकं िै ितं लोके िकं िापयेकं परायणम ् ।

सतुिनतः कं कमचन ा तः पापनुयुमान ा िाः शुभम ् ॥ २ ॥ को धमःा सिध ा माण ा ां भितः परमो मतः ।

िकं जपनमुचयते जनतुजन ा मसंसारबनधनात ् ॥ ३ ॥ भीषम उिाच जगतपभुं िे ििे िमननतं पुरषोतमम ् ।

सतुिन नामसहसेण पुरषः सततोितितः ॥ ४ ॥ तमेि चाचय ा िननतयं भकतया पुरषमवययम ् ।

धयायन सतुिन नमसयंश यजमानसतमेि च ॥ ५ ॥ अनािििनधनं ििषणुं सिल ा ोकमहे शरम ् ।

लोकाधयकं सतुििननतयं सिि ा ःुखाितगो भिेत ् ॥ ६ ॥ बहणयं सिध ा मज ा ं लोकानां कीिति ा धन ा म् ।

लोकनािं महदत ा ूतभिोदिम ् ॥ ७ ॥ ू ं सिभ एष मे सिध ा माण ा ां धमोऽिधकतमो मतः ।

यदकतया पुणडरीकाकं सतिैरचेननरः सिा ॥ ८ ॥ परमं यो महतेजः परमं यो महतपः ।

परमं यो महदबह परमं यः परायणम ् ॥ ९ ॥ पििताणां पिितं यो मङगलानां च मङगलम ् ।

िै ितं िै ितानां च भूतानां योऽवययः िपता ॥ १० ॥ यतः सिािाण भूतािन भिनतयािियुगागमे ।

यिसमंश पलयं यािनत पुनरे ि युगकये ॥ ११ ॥ तसय लोकपधानसय जगननािसय भूपते ।

ििषणोनाम ा सहसं मे शण ृ ु पापभयापहम ् ॥ १२ ॥ यािन नामािन गौणािन ििखयातािन महातमनः ।

ऋिषिभः पिरगीतािन तािन िकयािम भूतये ॥ १३ ॥ ॐ ििशं ििषणुिष ा टकारो भूतभवयभितपभुः ।

भूतकृ दत ृ ािो भूतातमा भूतभािनः ॥ १४ ॥ ू भद पूतातमा परमातमा च मुकानां परमा गितः ।

अवययः पुरषः साकी केतजोऽकर एि च ॥ १५ ॥ योगो योगिििां नेता पधानपुरषेशरः ।

नारिसंहिपुः शीमान ् केशिः पुरषोतमः ॥ १६ ॥ सिःा शिःा िशिः सिाणुभूत ा ािििनिाधरवययः ।

संभिो भािनो भताा पभिः पभुरीशरः ॥ १७ ॥

सियंभूः शमभुरािितयः पुषकराको महासिनः । अनािििनधनो धाता ििधाता धातुरतमः ॥ १८ ॥ अपमेयो हषीकेशः पदनाभोऽमरपभुः । ििशकमाा मनुसतिषा सििििः सिििरो धुिः ॥ १९ ॥ अगाहः शाशतः कृ षणो लोिहताकः पतिा नः । पभूतििककुबधाम पिितं मङगलं परम ् ॥ २० ॥ ईशानः पाणिः पाणो जयेिः शि े ः पजापितः । िहरणयगभो भूगभो माधिो मधुसूिनः ॥ २१ ॥ ईशरो ििकमी धनिी मेधािी ििकमः कमः । अनुतमो िरुाधषःा कृ तजः कृ ितरातमिान ् ॥ २२ ॥ सुरेशः शरणं शमा ििशरे ताः पजाभिः । अहः संितसरो वयालः पतययः सिि ा शन ा ः ॥ २३ ॥ अजः सिश े रः िसदः िसिदः सिािािरचयुतः । िष ृ ाकिपरमेयातमा सिय ा ोगिििनःसत ृ ः ॥ २४ ॥ िसुिस ा ुमनाः सतयः समातमाऽसिममतः समः । अमोघः पुणडरीकाको िष ृ कमाा िष ृ ाकृ ितः ॥ २५ ॥ रदो बहुिशरा बभुििश ा योिनः शुिचशिाः ।

अमत ृ ः शाशत सिाणुिराारोहो महातपाः ॥ २६ ॥ सिग ा ः सििािदानुििषािकसेनो जनािा नः । िेिो िेििििवयङगो िेिाङगो िेििित ् कििः ॥ २७ ॥ लोकाधयकः सुराधयको धमाध ा यकः कृ ताकृ तः । चतुरातमा चतुवयूह ा शतुिदषशतुभुज ा ः ॥ २८ ॥ भािजषणुभोजनं भोका सिहषणुजग ा िाििजः । अनघो ििजयो जेता ििशयोिनः पुनिस ा ुः ॥ २९ ॥

उपेनदो िामनः पांशुरमोघः शुिचरिजत ा ः । अतीनदः संगहः सगो धत ृ ातमा िनयमो यमः ॥ ३० ॥ िेदो िैदः सिायोगी िीरहा माधिो मधुः । अतीिनदयो महामायो महोतसाहो महाबलः ॥ ३१ ॥ महाबुिदमह ा ािीयो महाशिकमह ा ादुितः । अिनिे शयिपुः शीमानमेयातमा महािदधक ृ ् ॥ ३२ ॥ महे षिासो महीभताा शीिनिासः सतां गितः । अिनरदः सुराननिो गोििनिो गोिििां पितः ॥ ३३ ॥ मरीिचिा मनो हं सः सुपणो भुजगोतमः । िहरणयनाभः सुतपाः पदनाभः पजापितः ॥ ३४ ॥ अमतृयुः सिद ा क् िसंहः सनधाता सिनधमान ् िसिरः । अजो िम ा ण ा ः शासता ििशत ु ातमा सुरािरहा ॥ ३५ ॥ ु ष गुरगुर ा तमो धाम सतयः सतयपराकमः । िनिमषोऽिनिमषः सगिी िाचसपितरिारधीः ॥ ३६ ॥ अगणीगाम ा णीः शीमान ् नयायो नेता समीरणः ।

सहसमूधाा ििशातमा सहसाकः सहसपात ् ॥ ३७ ॥ आितन ा ो िनित ृ ातमा संित ृ ः संपमिा नः । अहः संितक ा ो िििरिनलो धरणीधरः ॥ ३८ ॥ सुपसािः पसननातमा ििशधिृगिशभुिगिभुः । सतकताा सतकृ तः साधुजि ा ु नाराायणो नरः ॥ ३९ ॥ असंखयेयोऽपमेयातमा िििशषः िशषकृ चछुिचः । िसदािःा िसदसंकलपः िसिदिः िसिदसाधनः ॥ ४० ॥ िष ृ ाही िष ृ भो ििषणुिष ाृ पिाा िष ृ ोिरः ।

िधन ा ो िधम ा ानश ििििकः शिुतसागरः ॥ ४१ ॥ सुभज ु ो िध ु राो िागमी महे नदो िसुिो िसुः ।

नैकरपो बह ृ दप ू ः िशिपििषः पकाशनः ॥ ४२ ॥ ओजसतेजोदुितधरः पकाशातमा पतापनः ।

ऋदः सपषाकरो मनतशनदांशभ ु ास ा करदुितः ॥ ४३ ॥ अमत ृ ांशूदिो भानुः शशिबनिःु सुरेशरः ।

औषधं जगतः सेतःु सतयधमप ा राकमः ॥ ४४ ॥ भूतभवयभिननािः पिनः पािनोऽनलः ।

कामहा कामकृ तकानतः कामः कामपिः पभुः ॥ ४५ ॥ युगाििकृ दुगाितो नैकमायो महाशनः ।

अदशयो वयकरपश सहसिजिननतिजत ् ॥ ४६ ॥ इषोऽिििशषः िशषेषः िशखणडी नहुषो िष ृ ः ।

कोधहा कोधकृ तकताा ििशबाहुमह ा ीधरः ॥ ४७ ॥ अचयुतः पिितः पाणः पाणिो िासिानुजः ।

अपांिनिधरिधिानमपमतः पितिितः ॥ ४८ ॥ सकनिः सकनिधरो धुयो िरिो िायुिाहनः । िासुिेिो बह ृ दानुरािििे िः पुरनिरः ॥ ४९ ॥ अशोकसतारणसतारः शूरः शौिरजन ा ेशरः ।

अनुकूलः शताितःा पदी पदिनभेकणः ॥ ५० ॥ पदनाभोऽरििनिाकः पदगभःा शरीरभत ृ ्।

महिदा रृदो िद ृ ातमा महाको गरडधिजः ॥ ५१ ॥ अतुलः शरभो भीमः समयजो हििहा िरः ।

सिल ा कणलकणयो लकमीिान ् सिमितञजयः ॥ ५२ ॥

ििकरो रोिहतो मागो हे तुिाम ा ोिरः सहः । महीधरो महाभागो िेगिानिमताशनः ॥ ५३ ॥ उदिः कोभणो िे िः शीगभःा परमेशरः । करणं कारणं कताा ििकताा गहनो गुहः ॥ ५४ ॥ वयिसायो वयिसिानः संसिानः सिानिो धुिः । परिदा ः परमसपषसतुषः पुषः शुभेकणः ॥ ५५ ॥ रामो ििरामो ििरजो मागो नेयो नयोऽनयः । िीरः शिकमतां शि े ो धमो धमिािित ु मः ॥ ५६ ॥ िैकुणठः पुरषः पाणः पाणिः पणिः पि ृ ःु । िहरणयगभःा शतुघनो वयापो िायुरधोकजः ॥ ५७ ॥ ऋतुः सुिशन ा ः कालः परमेिी पिरगहः । उगः संितसरो िको ििशामो ििशििकणः ॥ ५८ ॥ ििसतारः सिािरसिाणुः पमाणं बीजमवययम ् ।

अिोऽनिो महाकोशो महाभोगो महाधनः ॥ ५९ ॥ अिनििणाणः सििििोऽभूधम ा य ा ूपो महामखः । नकतनेिमनक ा ती कमः कामः समीहनः ॥ ६० ॥ यज इजयो महे जयश कतुः सतं सतां गितः । सिि ा शी ििमुकातमा सिज ा ो जानमुतमम ् ॥ ६१ ॥ सुवतः सुमुखः सूकमः सुघोषः सुखिः सुहत ् । मनोहरो िजतकोधो िीरबाहुििि ा ारणः ॥ ६२ ॥

सिापनः सििशो वयापी नैकातमा नैककमक ा ृत् ।

ितसरो ितसलो ितसी रतगभो धनेशरः ॥ ६३ ॥ धमग ा ुबधमक ा ृ दमी सिसतकरमकरम ् ।

अििजाता सहसांशुििध ा ाता कृ तलकणः ॥ ६४ ॥

गभिसतनेिमः सतिसिः िसंहो भूतमहे शरः । आिििे िो महािे िो िे िेशो िे िभद ृ र ु ः ॥ ६५ ॥ उतरो गोपितगोपा जानगमयः पुरातनः । शरीरभूतभद ृ ोका कपीनदो भूिरििकणः ॥ ६६ ॥ सोमपोऽमत ृ पः सोमः पुरिजतपुरसतमः । ििनयो जयः सतयसंधो िाशाहा ः सातितांपितः ॥ ६७ ॥ जीिो ििनियता साकी मुकुनिोऽिमतििकमः । अमभोिनिधरननतातमा महोििधशयोऽनतकः ॥ ६८ ॥ अजो महाहा ः सिाभावयो िजतािमतः पमोिनः । आननिो ननिनो ननिः सतयधमाा ितििकमः ॥ ६९ ॥ महिषःा किपलाचायःा कृ तजो मेििनीपितः । ितपििििशाधयको महाशङ ृ गः कृ तानतकृ त ् ॥ ७० ॥ महािराहो गोििनिः सुषेणः कनकाङगिी । गुहो गभीरो गहनो गुपशकगिाधरः ॥ ७१ ॥ िेधाः सिाङगोऽिजतः कृ षणो दढः संकषण ा ोऽचयुतः । िरणो िारणो िक ृ ः पुषकराको महामनाः ॥ ७२ ॥ भगिान ् भगहाऽऽननिी िनमाली हलायुधः ।

आिितयो जयोितरािितयः सिहषणुगिातसतमः ॥ ७३ ॥ सुधनिा खणडपरशुिार ा णो दििणपिः । िििःसपक ृ ् सिद ा गवयासो िाचसपितरयोिनजः ॥ ७४ ॥ ितसामा सामगः साम िनिाण ा ं भेषजं िभषक् । संनयासकृ चछमः शानतो िनिा शािनतः परायणम ् ॥ ७५ ॥ शुभाङगः शािनतिः सषा कुमुिः कुिलेशयः ।

गोिहतो गोपितगोपा िष ृ भाको िष ृ िपयः ॥ ७६ ॥ अिनिती िनित ृ ातमा संकेपा केमकृ िचछिः ।

शीितसिकाः शीिासः शीपितः शीमतांिरः ॥ ७७ ॥ शीिः शीशः शीिनिासः शीिनिधः शीििभािनः ।

शीधरः शीकरः शय े ः शीमाँललोकतयाशयः ॥ ७८ ॥ सिकः सिङगः शताननिो निनिजयोितगण ा ेशरः ।

िििजतातमाऽििधेयातमा सतकीितिाशछननसंशयः ॥ ७९ ॥ उिीणःा सित ा शकुरनीशः शाशतिसिरः ।

भूशयो भूषणो भूितििश ा ोकः शोकनाशनः ॥ ८० ॥ अिचषामानिचत ा ः कुमभो ििशुदातमा ििशोधनः ।

अिनरदोऽपितरिः पदुमनोऽिमतििकमः ॥ ८१ ॥ कालनेिमिनहा िीरः शौिरः शूरजनेशरः ।

ितलोकातमा ितलोकेशः केशिः केिशहा हिरः ॥ ८२ ॥ कामिे िः कामपालः कामी कानतः कृ तागमः ।

अिनिे शयिपुििषाणुिीरोऽननतो धनंजयः ॥ ८३ ॥ बहणयो बहकृ द बहा बह बहिििधन ा ः ।

बहििद बाहणो बही बहजो बाहणिपयः ॥ ८४ ॥ महाकमो महाकमाा महातेजा महोरगः ।

महाकतुमह ा ायजिा महायजो महाहििः ॥ ८५ ॥ सतवयः सतििपयः सतोतं सतुितः सतोता रणिपयः । पूणःा पूरियता पुणयः पुणयकीितरानामयः ॥ ८६ ॥ मनोजिसतीिक ा रो िसुरेता िसुपिः ।

िसुपिो िासुिेिो िसुिस ा ुमना हििः ॥ ८७ ॥

सदितः सतकृ ितः सता सदिूतः सतपरायणः ।

शूरसेनो यिश े ः सिननिासः सुयामुनः ॥ ८८ ॥ ु ि भूतािासो िासुिेिः सिास ा ुिनलयोऽनलः । िपह ा ा िपि ा ो दपो िध ु राोऽिापरािजतः ॥ ८९ ॥ ििशमूितम ा ह ा ामूिति ा ीपमूितरामूितम ा ान ् ।

अनेकमूितरावयकः शतमूितःा शताननः ॥ ९० ॥ एको नैकः सिः कः िकं यत ् ततपिमनुतमम ् ।

लोकबनधुलोकनािो माधिो भकितसलः ॥ ९१ ॥ सुिणि ा णो हे माङगो िराङगशनिनाङगिी । िीरहा ििषमः शूनयो घत ृ ाशीरचलशलः ॥ ९२ ॥ अमानी मानिो मानयो लोकसिामी ितलोकधक ृ ् ।

सुमेधा मेधजो धनयः सतयमेधा धराधरः ॥ ९३ ॥ तेजोिष ृ ो दुितधरः सिश ा िभत ृ ां िरः । पगहो िनगहो वयगो नैकशङ ृ गो गिागजः ॥ ९४ ॥ चतुमूिातश ा तुबाह ा ु शतुवयूह ा शतुगिातः ।

चतुरातमा चतुभाि ा शतुिि े िििे कपात ् ॥ ९५ ॥ समाितोऽिनित ृ ातमा िज ा ो िरुितकमः । ु य

िल ा ो िग ा ो िग ु भ ु म ु ो िरुािासो िरुािरहा ॥ ९६ ॥ शुभाङगो लोकसारङगः सुतनतुसतनतुिधन ा ः । इनदकमाा महाकमाा कृ तकमाा कृ तागमः ॥ ९७ ॥ उदिः सुनिरः सुनिो रतनाभः सुलोचनः । अको िाजसनः शङ ृ गी जयनतः सििािजजयी ॥ ९८ ॥ सुिणिाबनिरुकोभयः सिि ा ागीशरे शरः ।

महाहिो महागतो महाभूतो महािनिधः ॥ ९९ ॥

कुमुिः कुनिरः कुनिः पजनायः पािनोऽिनलः । अमत ृ ांशोऽमत ृ िपुः सिज ा ः सित ा ोमुखः ॥ १०० ॥ सुलभः सुवतः िसदः शतुिजचछतुतापनः । नयगोधोऽिम ु बरोऽशतिशाणूरानधिनषूिनः ॥ १०१ ॥ सहसािचःा सपिजहः सपैधाः सपिाहनः । अमूितरानघोऽिचनतयो भयकृ दयनाशनः ॥ १०२ ॥ अणुबह ाृ तकृ शः सिूलो गुणभिृननगुण ा ो महान ् ।

अधत ृ ः सिधत ृ ः सिासयः पागिंशो िंशिधन ा ः ॥ १०३ ॥ भारभत ृ ् किितो योगी योगीशः सिक ा ामिः ।

आशमः शमणः कामः सुपणो िायुिाहनः ॥ १०४ ॥ धनुधराो धनुिि े ो िणडो िमियता िमः । अपरािजतः सिस ा हो िनयनताऽिनयमोऽयमः ॥ १०५ ॥ सतििान ् साितिकः सतयः सतयधमप ा रायणः ।

अिभपायः िपयाहोऽहा ः िपयकृ त ् पीितिधन ा ः ॥ १०६ ॥ ििहायसगितजयोितः सुरिचहुातभुिगिभुः ।

रििििराोचनः सूयःा सििता रििलोचनः ॥ १०७ ॥ अननतो हुतभुगभोका सुखिो नैकजोऽगजः ।

अिनििण ा णः सिामषी लोकािधिानमदत ु ः ॥ १०८ ॥ सनातसनातनतमः किपलः किपरवययः । सििसतिः सििसतकृ तसििसत सििसतभुकसििसतििकणः ॥१०९ ॥ अरौदः कुणडली चकी ििकमयूिजत ा शासनः । शबिाितगः शबिसहः िशिशरः शिराीकरः ॥ ११० ॥ अकूरः पेशलो िको ििकणः किमणांिरः ।

ििदतमो िीतभयः पुणयशिणकीतन ा ः ॥ १११ ॥

उतारणो िषुकृ ितहा पुणयो िःुसिपननाशनः ।

िीरहा रकणः सनतो जीिनः पयि ा िसितः ॥ ११२ ॥ अननतरपोऽननतशीिजत ा मनयुभय ा ापहः । चतुरशो गभीरातमा ििििशो वयाििशो ििशः ॥ ११३ ॥ अनाििभूभ ा ुि ा ो लकमीः सुिीरो रिचराङगिः । जननो जनजनमाििभीमो भीमपराकमः ॥ ११४ ॥ आधारिनलयोऽधाता पुषपहासः पजागरः । ऊधिग ा ः सतपिाचारः पाणिः पणिः पणः ॥ ११५ ॥ पमाणं पाणिनलयः पाणभतृपाणजीिनः । ततिं ततििििे कातमा जनममतृयुजराितगः ॥ ११६ ॥ भूभुि ा ःसिसतरसतारः सििता पिपतामहः । यजो यजपितयज ा िा यजाङगो यजिाहनः ॥ ११७ ॥ यजभद ृ यजकृ द यजी यजभुग ् यजसाधनः ।

यजानतकृ द यजगुहमननमननाि एि च ॥ ११८ ॥ आतमयोिनः सियंजातो िैखानः सामगायनः । िे िकीननिनः सषा िकतीशः पापनाशनः ॥ ११९ ॥ शङखभनृननिकी चकी शाङगध ा निा गिाधरः । रिाङगपािणरकोभयः सिप ा हरणायुधः ॥ १२० ॥ सिप ा हरणायुध ॐ नम इित । भीषम उिाच इतीिं कीतन ा ीयसय केशिसय महातमनः । नामनां सहसं ििवयानामशेषेण पकीितत ा म ् ॥ १२१ ॥ य इिं शण ृ ुयािननतयं यशािप पिरकीतय ा ेत ् ।

नाशुभं पापनुयाितकंिचतसोऽमुतेह च मानिः ॥ १२२ ॥ िेिानतगो बाहणः सयातकितयो ििजयी भिेत ् ।

िैशयो धनसमद ृ ः सयाचछूदः सुखमिापनुयात ् ॥ १२३ ॥ धमाि ा ी पापनुयादमम ा िाि ा ी चािम ा ापनुयात ् ।

कामानिापनुयातकामी पजािी पापनुयातपजाम ् ॥ १२४ ॥ भिकमान ् यः सिोतिाय शुिचसतदतमानसः ।

सहसं िासुिेिसय नामनामेततपकीतय ा ेत ् ॥ १२५ ॥ यशः पापनोित ििपुलं जाितपाधानयमेि च ।

अचलां िशयमापनोित शय े ः पापनोतयनुतमम ् ॥ १२६ ॥ न भयं कििचिापनोित िीय द तेजश ििनिित ।

भितयरोगो दुितमानबलरपगुणािनितः ॥ १२७ ॥ रोगातो मुचयते रोगाददो मुचयेत बनधनात ् ।

भयानमुचयेत भीतसतु मुचयेतापनन आपिः ॥ १२८ ॥ िग ा यिततरतयाशु पुरषः पुरषोतमम ् । ु ाण

सतुिननामसहसेण िनतयं भिकसमिनितः ॥ १२९ ॥ िासुिेिाशयो मतयो िासुिेिपरायणः ।

सिप ा ापििशुदातमा याित बह सनातनम ् ॥ १३० ॥ न िासुिेिभकानामशुभं ििदते कििचत ् ।

जनममतृयुजरावयािधभयं नैिोपजायते ॥ १३१ ॥ इमं सतिमधीयानः शदाभिकसमिनितः ।

युजयेतातमसुखकािनतशीधिृतसमिृतकीितिाभः ॥ १३२ ॥ न कोधो न च मातसयद न लोभो नाशुभा मितः ।

भििनत कृ त पुणयानां भकानां पुरषोतमे ॥ १३३ ॥

दौः सचनदाकानकता खं ििशो भूमह ा ोििधः । िासुिेिसय िीयण े ििधत ृ ािन महातमनः ॥ १३४ ॥ ससुरासुरगनधिद सयकोरगराकसम ् ।

जगदशे ितत ा ेिं कृ षणसय सचराचरम ् ॥ १३५ ॥ इिनदयािण मनो बुिदः सतिं तेजो बलं धिृतः । िासुिेिातमकानयाहुः केतं केतज एि च ॥ १३६ ॥ सिाग ा मानामाचारः पिमं पिरकलपते । आचारपभिो धमो धमस ा य पभुरचयुतः ॥ १३७ ॥ ऋषयः िपतरो िे िा महाभूतािन धातिः । जङगमाजङगमं चेिं जगननारायणोदिम ् ॥ १३८ ॥ योगो जानं तिा सांखयं ििदाः िशलपािि कमा च । िेिाः शािािण ििजानमेततसिद जनािा नात ् ॥ १३९ ॥ एको ििषणुमह ा दत ृ गभूतानयनेकशः । ू ं पि

तींललोकानवयापय भूतातमा भुङके ििशभुगवययः ॥ १४० ॥ इमं सतिं भगितो ििषणोवयास ा ेन कीितत ा म् ।

पठे द इचछे तपुरषः शय े ः पापुं सुखािन च ॥ १४१ ॥ ििशेशरमजं िे िं जगतः पभुमवययम ् ।

भजिनत ये पुषकराकं न ते यािनत पराभिम ् ॥ १४२ ॥ न ते यािनत पराभिम ॐ नम इित । ॥ हिरः ॐ ततसत ् ॥

Related Documents

Shri Vishnu Puran
April 2020 7
Vishnu
October 2019 61
Vishnu
November 2019 55

More Documents from ""

June 2020 0
June 2020 0
June 2020 0
June 2020 0
June 2020 0
June 2020 0