Rudram

  • November 2019
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View Rudram as PDF for free.

More details

  • Words: 3,981
  • Pages: 21
Rudram, Chamakam, Purusha Suktam, Narayana Suktam, Durga Suktam, Shanti mantra Table of Contents SrI rudhrapraSna: ...................................................................................................................................1 || ~namakam || .....................................................................................................................................1 || camakapraSna: || ..............................................................................................................................8 purusha sUktham..................................................................................................................................13 ~nArayaNa sUktham............................................................................................................................15 dhurgA sUktham ..................................................................................................................................17 SA~nthi ma~nthrA:..............................................................................................................................18 ma~nthra pushpam ...............................................................................................................................19 Note: The text in this document is formatted differently from the usual Sanskrit texts. I have tried to be more phonetic to help the reader follow it more easily when others chant it. Please let me know if there are errors in these. Those who are interested in chanting these should learn formally from a guru to ensure proper pronunciation and intonations. V. Subramanian (nayanmars @ yahoo.com) ========================================================

SrI rudhrapraSna: || ~namakam || || laGunyAsa: || Om gaNAnA''m thvA gaNapathig(\)m havAmahE kavim kavInAm-upamaSra vasthamam | jyEshTa rAjam brahmaNAm brahmaNaspatha Ana:(S)-Sru\Nvan-nUthiBis-sIdha-sAdhanam | (SrI) mahA-gaNapathayE ~nama: || asyaSrI rudhrADHyAya(p) praSna mahAma~nthrasya, aGOra ru\shi:, anushtup Ca~ndha:, sa~ngkarshaNa mUrthi(s) svarUpO yOsA-vAdhithya:(p) paramapurusha:(s) sa Esha rudhrO dhEvathA | ~nama:(S) SivAyEthi bIjam | SivatharA-yEthi Sakthi: | mahAdhEvA-yEthi kIlakam | SrI sAmba sadhASiva(p) prasAdha sidhDHyarTHE japE viniyOga: || Om, agni-hOthrAth-manE a~nggushTAB-yA~n' ~nama: | dharSa-pUrNa-mAsAth-manE tharjanIB-yA~n' ~nama: | cAthur-mAs-yAthmanE maDHyamAB-yA~n' ~nama: | ~nirUDa-paSuba~nDHAth-manE anAmikAB-yA~n' ~nama: | jyOthishtO-mAthmanE kanishTikAB-yA~n' ~nama: | http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

1

sarva(k)-krathvAth-manE kara thala kara pru\shTAB-yA~n' ~nama: | agni-hOthrAth-manE hru\dhayAya ~nama: | dharSa-pUrNa-mAsAth-manE SirasE svAhA | cAthur-mAs-yAthmanE SiKAyai vashat(\)| ~nirUDa-paSuba~nDHAth-manE kavacAya hum | jyOthishtO-mAthmanE ~nEthra(th)-thrayAya vaushat(\) | sarva-krathvAth-manE asthrA-yaPat(\) | BUr-Buva:(s)-suvarOm-ithi dhigba~nDHa: || DHyAnam ApAthALana-Ba:sTHalA~ntha Buvana brahmANda mAvis Purath(\) # jyOthi:(s) sPAtika li~ngga mauli vilasath pUrNE~ndhu-vA~nthAmru\thai: | asthO kAplutha mEka mISa maniSam rudhrAnu vAkA~njjapan(\) # DHyAyE dhIpsitha sidhDHayE dhruva padham viprO Bishi~nj(j)-jEcCivam || brahmANda(v) vyAptha dhEhA Basitha himarucA BAsamAnA Buja~nggai: # kaNTE kAlA: kapardhA: kalitha SaSikalAS caNda kOdhaNda hasthA: | thryakshA rudhrAksha mAlA: prakatitha viBavA: SAmBavA mUrthi BEdhA: # rudhrA: SrI-rudhra sUktha(p) prakatitha viBavA ~na:(p) prayacCa~nthu sauKyam || [Om] Sa~njcamE mayaScamE priya~njcamEnu kAmaScamE kAmaScamE saumanasaScamE Badhra~njcamE SrEyaScamE vasyaScamE yaSaScamE BagaScamE dhraviNa~njcamE ya~nthAcamE DHarthAcamE kshEmaScamE DHru\thiScamE viSva~njcamE mahaScamE samviccamE j~njAthra~njcamE sU+ScamE prasU+ScamE sIra~njcamE layaSca maru\tha~njcamE mru\tha~njcamE yakshma~njcamEnA mayaccamE jIvAthuScamE DHIrgAyuthva~njcamEna mithra~njcamE Baya~njcamE suga~njcamE Sayana~njcamE sUshAcamE sudhina~njcamE || Om SA~nthi:(S) SA~nthi:(S) SA~nthi: || || ithi laGunyAsa || SrI rudhrapraSna: praTHamOnuvAka: || Om ~namO BagavathE rudhrAya || Om ~namasthE rudhra manyava uthOtha ishavE ~nama: | ~namasthE asthu DHanvanE bAhuByAm-uthathE ~nama: || 1.1|| yAtha ishu:(S) SivathamA Sivam baBUva thE DHanu: | SivA SaravyA yAthava thayAnO rudhra mru\daya || 1.2|| yAthE rudhra SivA thanUra GOrA pApa kASinI | thayAnas-thanuvA Sa~nthamayA giriSa~nthA-BicAkaSIhi || 1.3||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

2

yAmishum giriSa~ntha hasthE biBarshyasthavE | SivAm girithra-thAm kurumA-hig(\)msI:(p) purusham jagath(\) || 1.4|| SivEna vacasA thvA giriSAcCA vadhAmasi | yaTHAna:(s) sarvamij jagadha yakshmag(\)m sumanA asath(\) || 1.5|| aDHyavOcadhaDHi vakthA praTHamO dhaivyO Bishak(\) | ahIg(\)Sca sarvA''~nj-jamBaya~nth-sarvA''Sca yAthu DHAnya: || 1.6|| asauyas thAmrO aruNa utha baBru:(s) suma~nggala: | yE cEmAg(\)m rudhrA aBithO dhikshu SrithA: sahasraSOvai shAg(\)m hEda ImahE || 1.7|| asauyO vasarpathi ~nIlagrIvO vilOhitha: | uthainam gOpA adhru\San-adhru\Sannudha hArya: | uthainam viSvA BUthAni sadhru\shtO mru\dayAthi~na: || 1.8|| ~namO asthu ~nIlag-rIvAya sahas-rAkshAya mIDushE'' | aTHOyE asya sathvA nOham thEByO karannama: || 1.9|| pramu~njca DHanvanas(th) thvamuBayOr-ArthniyOrjyAm | yASca thE hastha ishava: parAthA BagavO vapa || 1.10|| avathathya DHanusthvag(\)m sahasrAksha SathEshuDHE | ~niSIrya SalyAnAm muKA SivOna:(s) sumanA Bava || 1.11|| vijyam DHanu: kapardhinO viSalyO bANavAg(\)m utha | anESan nasyEshava ABurasya ~nisha~nggaTHi: || 1.12|| yAthE hEthirmIDushtama hasthE baBUva thE DHanu: | thayAsmAn(\) viSvathas(th) thvamayakshmayA paribBuja || 1.13|| ~namasthE asthvAyu DHAyAnA thathAya DHru\shNavE'' | uBAByAm-uthathE ~namO bAhuByAm thava DHanvanE || 1.14|| parithE DHanvanO hEthirasmAn vruNakthu viSvatha: | aTHOya ishuDHisthavArE asmanniDHE hitham || 1.15|| [SamBavE ~nama: ] ~namasthE asthu Bagavan viSvESvarAya mahAdhEvAya thryambakAya thripurA~nthakAya thrikAlAgni kAlAya [thrikAgni kAlAya] kAlAgni rudhrAya ~nIlakaNTAya mruthyu~njjayAya sarvESvarAya sadhASivAya SrIman mahAdhEvAya ~nama: || 2.0|| dhvithIyOnuvAka: ~namO hiraNya bAhavE sE-nAnyE dhiSA~njca pathayE ~namO ~namO vru\kshEByO harikESEBya:(p) paSUnAm+ pathayE ~namO ~nama:(s)

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

3

saspi~njjarA yathvishImathE paTHInAm+ pathayE ~namO ~namO baBluSAya vivyADHinEnnA nAm+ pathayE ~namO ~namO harikESAyOpa vIthinE pushtA nAm+ pathayE ~namO ~namO Bavasya hEthyai jagathAm+ pathayE ~namO ~namO rudhrAyA thathAvinE kshEthrA NAm+ pathayE ~namO ~nama:(s) sUthAyA ha~nthyAya vanA nAm+ pathayE ~namO ~namO || 2.1|| rOhithAya(s) sTHapathayE vru\kshA NAm+ pathayE ~namO ~namO ma~nthriNE vANijAya kakshA NAm+ pathayE ~namO ~namO Buva~nthayE vArivaskru\thA yaushaDHI nAm+ pathayE ~namO ~nama uccair GOshAyA(k) kra~ndhayathE paththI nAm+ pathayE ~namO ~nama:(k) kru\thsna vIthAya DHAvathE sathva nAm+ pathayE ~nama: || 2.2|| thru\thIyOnuvAka: ~nama:(s) sahamAnAya ~niv yADHina AvyADHinI nAm+ pathayE ~namO ~nama:(k) kakuBAya ~nisha~nggiNE'' sthEnA nAm+ pathayE ~namO ~namO ~nisha~nggiNa ishuDHimathE thaskarA NAm+ pathayE ~namO ~namO va~njcathE pariva~njcathE sthAyU nAm+ pathayE ~namO ~namO ~nicEravE paricarAyA raNyA nAm+ pathayE ~namO ~nama:(s) sru\kAviByO jiGAg(\)m sadhByO mushNa thAm+ pathayE ~namO ~namO simadhByO ~naktha~njcaradhBya:(p) prakru\~nthA nAm+ pathayE ~namO ~nama ushNIshiNE giricarAya kulu~njcA nAm+ pathayE ~namO ~nama || 3.1|| ishumadhByO DHanvAviByaSca vO ~namO ~nama Athan vAnEBya:(p) prathidha DHAnEByaSca vO ~namO ~nama AyacCadhByO visru\jadhByaSca vO ~namO ~namO(s) syadhByO vidhyadhByaSca vO ~namO ~nama AsInEBya: SayAnEByaSca vO ~namO ~nama:(s) svapadhByO jAgradhByaSca vO ~namO ~nama(s) sthishTadhByO DHAvadhByaSca vO ~namO ~nama:(s) saBABya: saBApathiByaSca vO ~namO ~namO aSvEByO(S) SvapathiByaSca vO ~nama: || 3.2|| cathurTHOnuvAka: ~nama Av yADHinI''ByO viviDHya~nthIByaSca vO ~namO ~nama ugaNAByas thru\g(\)m hathIByaSca vO ~namO ~namO gru\thsEByO gruthsa pathiByaSca vO ~namO ~namO vrAthE''ByO vrAtha pathiByaSca vO ~namO ~namO gaNEByO gaNapathiByaSca vO ~namO ~namO virUpEByO viSva rUpEByaSca vO ~namO ~namO mahadhBya:(ha) kshulla kEByaSca vO ~namO ~namO raTHiByO raTHEByaSca vO ~namO ~namO || 4.1|| raTHE''ByO raTHapathiByaSca vO ~namO ~nama:(s) sEnA''Bya: sEnA niByaSca vO ~namO ~nama:(ha) kshaththru\Bya: sa~nggrahI(th) thru\ByaSca vO ~namO ~nama sthakshaByO raTHakArE-ByaSca vO ~namO ~nama:

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

4

kulAlEBya: karmArE''ByaSca vO ~namO ~nama: pu~njjishtE''ByO ~nishAdhEByaSca vO ~namO ~nama ishukru\dhByO DHanvakru\dhByaSca vO ~namO ~namO mrugayuBya: SvaniByaSca vO ~namO ~nama:(S) SvaBya: SvapathiByaSca vO ~nama: || 4.2|| pa~njcamOnuvAka: ~namO BavAya ca-rudhrAya ca-~nama: SarvAya ca-paSu pathayE ca-~namO ~nIla(g) grIvAya ca-Sithi kaNTAya ca-~nama:(k) kapardhinE ca-vyuptha kESAya ca-~nama:(s) sahas-rAk-shAya ca-Satha DHanvanE ca-~namO giriSAya caSipi vishtAya ca-~namO mIDushtamAya cEshumathE ca-~namO'' hrasvAya ca-vAmanAya ca-~namO bru\hathE ca-varshIyasE ca-~namO vru\dhDHAya ca-samvru\dhDHvanE || 5.1|| ca-~namO agriyAya capraTHamAya ca-~nama ASavE cAjirAya ca-~nama: SIGriyAya caSIByAya ca-~nama UrmyAya cAvasvanyAya ca-~nama: srOthasyAya cadhvIpyAya ca || 5.2|| shashTOnuvAka: ~namO'' jyEshTAya cakanishTAya ca-~nama: pUrva jAya cApara jAya ca-~namO maDHya mAya cApa galBAya ca-~namO jaGanyAya cabuDHniyAya ca-~nama: sOByAya caprathi saryAya ca-~namO yAmyAya ca kshEmyAya ca-~nama urvaryAya caKalyAya ca-~nama: SlOkyAya cAva sAnyAya ca~namO vanyAya cakakshyAya ca-~nama: SravAya caprathiSravAya || 6.1|| ca-~nama ASu shENAya cASuraTHAya ca-~nama: SUrAya cAva Bi~ndhathE ca-~namO varmiNE cavarUTHinE ca-~namO bilminE cakavacinE ca ~nama: SruthAya caSrutha sEnAya ca || 6.2|| sapthamOnuvAka: ~namO dhu~ndhuByAya cAha nanyAya ca-~namO DHru\shNavE ca-pramru\SAya ca-~namO dhUthAya ca-prahithAya ca-~namO ~nisha~nggiNE cEshuDHimathE ca-~namas thIkshNEshavE cAyuDHinE ca-~nama: svAyuDHAya ca-suDHanvanE

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

5

ca-~nama:(s) sruthyAya ca-paTHyAya ca-~nama:(k) kA+tyAya ca-~nI+pyAya ca-~nama:(s) sU+dhyAya ca-sarasyAya ca-~namO ~nA+dhyAya ca-vaiSa~nthAya || 7.1|| ca-~nama:(k) kUpyAya cA vatyAya ca-~namO varshyAya cA varshyAya ca-~namO mE+GyAya ca-vidhyuthyAya ca-~nama I+DHriyAya cA thapyAya ca-~namO vAthyAya ca-rEshmiyAya ca-~namO vA+sthavyAya cavA+sthupAya ca || 7.2|| ashtamOnuvAka: ~nama:(s) sOmAya ca-rudhrAya ca-~namas thAmrAya cAruNAya ca-~nama:(S) Sa~nggAya ca-paSupathayE ca-~nama ugrAya ca-BImAya ca-~namO agrEva DHAya ca-dhUrEva DHAya ca-~namO ha~nthrE ca-hanIyasE ca-~namO vru\kshEByO harikESEByO ~namasthArAya ~nama:(S) SamBavE ca-mayOBavE ca-~nama:(S) Sa~ngkarAya ca-mayaskarAya ca-~nama:(S) SivAya caSivatharAya || 8.1|| ca-~namas thIrTHyAya ca-kUlyAya ca-~nama:(p) pAryAya cA+vAryAya ca-~nama:(p) pratharaNAya cO+ththaraNAya ca-~nama A+thAryAya cA+lAdhyAya ca-~nama:(S) SashpyAya ca-PEnyAya ca-~nama:(s) sikathyAya ca-pravAhyAya ca || 8.2|| ~navamOnuvAka: ~nama iriNyAya ca-prapaTHyAya ca-~nama:(k) kig(\)mSilAya ca-kshayaNAya ca-~nama:(k) kapardhinE ca-pulasthayE ca-~namO gOshTyAya ca-gru\hyAya ca-~namas thalpyAya ca-gEhyAya ca-~nama:(k) kAtyAya ca-gah varEshTAya ca-~namO'' hru\dhayyAya ca-~nivEshpyAya ca-~nama:(p) pAg(\)msavyAya ca-rajasyAya ca-~nama:(S) SushkyAya ca-harithyAya ca-~namO lOpyAya cO+lapyAya || 9.1|| ca-~nama UrvyAya ca-sUrmyAya ca-~nama:(p) parNyAya ca-parNa SadhyAya ca-~namO paguramANAya cABiGnathE ca-~nama AK-KidhathE ca-praK-KidhathE ca-~namO va:(k)-kiri-kEByO dhEvA-nAg(\)m hru\dhayEByO ~namO vikshINa kEByO ~namO vicinvath kEByO -~nama Anir hathEByO ~nama AmIvath kEBya: || 9.2|| dhaSamOnuvAka: dhrApE a~nDHasaspathE dharidhran nIlalOhitha |

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

6

EshAm purushANAm-EshAm paSUnAm mABEr mArO mO EshAm ki~njca ~nAmamath(\) || 10.1|| yAthE rudhra SivA thanU: SivA viSvAha BEshajI | SivA rudhrasya BEshajI thayAnO mru\da jIvasE'' || 10.2|| imAg(\)m rudhrAya thavasE kapardhinE'' kshayadhvIrAya(p) praBarAmahE mathim | yaTHAna:(S) Samasadh dhvipadhE cathushpadhE viSvam pushtam grAmE asmin nanAthuram || 10.3|| mru\dAnO rudhrO thanO mayaskru\DHi kshayadhvIrAya ~namasA viDHE mathE | yacCa~njca yOSca manurAyajE pithA thadhaSyAma thava rudhra(p) praNIthau || 10.4|| mAnO mahA~ntham-utha mAnO arBakam mAna uksha~ntham-utha mAna ukshitham | mAnOvaDHI:(p) pitharam mOtha mAtharam priyA mAnas thanuvO rudhra rIrisha: || 10.5|| mAnas thOkE thanayE mAna Ayushi mAnO gOshu mAnO aSvEshu rIrisha: | vIrAn mAnO rudhra BAmithOvaDHIr havishma~nthO ~namasA viDHEmathE || 10.6|| ArAththE gOGna utha pUrushaGnE kshayadhvIrAyasum ~namasmE thE asthu | rakshA canO aDHi ca dhEva brUhyaTHA cana:(S) Sarma yacCadh vibarhA:'' || 10.7|| sthuhi Srutham garthasadham yuvAnam mru\ganna BIma-mupahathnu-mugram | mru\dA jarithrE rudhrastha vAnO anya~nthE asman nivapa~nthu sEnA:'' || 10.8|| pariNO rudhrasya hEthirvru\Nakthu parithvEshasya dhurmathiraGAyO: | ava sTHirA maGavadhByas thanushva mIDvas thOkAya thanayAya mrudaya || 10.9|| mIDushtama Sivathama SivOna:(s) sumanA Bava | paramE vruksha AyuDHan niDHAya kru\ththim vasAna Acara pinA kamviB radhAgahi || 10.10|| vikiridha vilOhitha ~namasthE asthu Bagava: | yAsthE sahasrag(\)m hEthayOnyamas mannivapa~nthu thA: || 10.11|| sahasrANi sahasraDHA bAhuvOsthava hEthaya: | thAsAm-ISAnO Bagava:(p) parAcInA muKA kru\DHi || 10.12|| EkAdhaSOnuvAka: sahasrANi sahasraSOyE rudhrA aDHi BUmyA''m | thEshAg(\)m sahasrayOjanE vaDHanvAni thanmasi || 11.1|| asmin mahathyarNavE''~ntharikshE BavA aDHi || 11.2|| ~nIlagrIvA: SithikaNTA:'' SarvA aDHa:(ha) kshamAcarA: || 11.3|| ~nIlagrIvA: SithikaNTA-dhivag(\)m rudhrA upaSrithA: || 11.4||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

7

yE vru\kshEshu saspi~njjarA ~nIlagrIvA vilOhithA: || 11.5|| yE BUthAnAm aDHipathayO viSiKAsa:(k) kapardhina: || 11.6|| yE annEshu viviDHya~nthi pAthrEshu pibathO janAn(\) || 11.7|| yE paTHAm paTHirakshaya aila bru\dhA yavyuDHa: || 11.8|| yE thIrTHAni pracara~nthi sru\kAva~nthO ~nisha~nggiNa: || 11.9|| ya EthAva~nthaSca BUyAg(\)msaSca dhiSO rudhrA vithasTHirE | thEshAg(\)m sahasra yOjanE vaDHanvAni thanmasi || 11.10|| ~namO rudhrEByO yEpru\THivyAm yE''~ntharikshE yEdhivi yEshA mannam vAthO varshamishavas-thEByO dhaSa-prAcIr dhaSa-dhakshiNA dhaSa-prathIcIr dhaSOdhIcIr dhaSOrDHvAs thEByO ~namasthE ~nO mru\daya~nthu thEyam dhvishmO yaSca ~nO dhvEshtitham vO jamBE dhaDHAmi || 11.11|| thryambakam yajAmahE suga~nDHim pushti varDHanam | urvA rukamiva ba~nDHanAn mru\thyOr mukshIya mAmru\thA''th(\) || 1|| yO rudhrO agnauyO apsuyaOsha DHIshu yO rudhrO viSvA BuvanA vivESa thasmai rudhrAya ~namO asthu || 2|| thamush-tuhiya:s vishu: suDHanvA yO viSvas yakshayathi BEshajasya | yakshvA'' mahEsau'' manasAya rudhram ~namO''Bir dhEvamasura~ndhu vasya || 3|| ayam mE hasthO BagavAn-ayam mE Bagavaththara: | ayam mE'' viSvaBE'' shajOyag(\)m SivABi marSana: || 4|| yEthE sahasra mayutham pASA mru\thyO marthyAya ha~nthavE | thAn(\) yaj~njasya mAyayA sarvAnavaya jAmahE | mru\thyavE svAhA mru\thyavE svAhA'' || 5|| Om ~namO BagavathE rudhrAya vishNavE mru\thyurmE pAhi | prANAnAm gra~nTHirasi rudhrOmA viSA~nthaka: | thEnAn nEnA''pyAyasva || 6|| ( ~namO rudhrAya vishNavE mru\thyurmE pAhi | [sadhASivOm | ] ) Om SA~nthi: SA~nthi: SA~nthi: || ithi SrIkru\shNayajurvEdhIya thaiththirIya samhithAyAm cathurTHakANdE pa~njcama: prapATaka: || || camakapraSna: || praTHamOnuvAka: (Om) agnAvishNU sajOshasEmA varDHa~nthu vA~nggira: | dhyumnair vAjE BirAgatham ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

8

vAjaScamE prasa-vaScamE praya-thiScamE prasi-thiScamE DHI-thiScamE krathuScamE svaraScamE SlOkaScamE SrAvaScamE SruthiScamE jyOthiScamE suvaScamE prANaScamE pAnaScamE vyAnaScamE-suScamE ciththa~njcama ADHItha~njcamE vAkcamE manaScamE cakshuScamE SrOthra~njcamE dhakshaScamE bala~njcama OjaScamE sahaScama AyuScamE jarAcama AthmAcamE thanUScamE SarmacamE varmacamE ~nggAnicamE sTHAnicamE parUg(\)mshicamE SarIrANicamE || 1|| dhvithIyOnuvAka: jyaishTya~njcama ADHipaTHya~njcamE manyuScamE BAmaScamE maScamE-mBaScamE jEmAcamE mahimAcamE varimAcamE praTHimAcamE varshmAcamE dhrAGuyAcamE vru\dhDHa~njcamE vru\dhDHiScamE sathya~njcamE SradhDHAcamE jagaccamE DHana~njcamE vaSaScamE thvishiScamE krIdAcamE mOdhaScamE jAtha~njcamE janishyamANa~njcamE sUktha~njcamE sukru\tha~njcamE viththa~njcamE vEdhya~njcamE BUtha~njcamE BavishyaccamE suga~njcamE supaTHa~njca-maru\dhDHa~njca-maru\dhDHiScamE klu\ptha~njcamE klu\pthiScamE mathiScamE suma-thiSca mE || 2|| thru\thIyOnuvAka: Sa~njcamE mayaScamE priya~njcamEnu kAmaScamE kAmaScamE sau-manasaScamE Badhra~njcamE SrEyaScamE vasyaScamE yaSaScamE BagaScamE dhraviNa~njcamE ya~nthAcamE DHarthAcamE kshEmaScamE DHru\thiScamE viSva~njcamE mahaScamE samviccamE j~njAthra~njcamE sU+ScamE prasU+Sca mE sIra~njcamE layaScama-ru\tha~njcamE mru\tha~njcamE yakshma~njcamEnA mayaccamE jIvAthuScamE dhIrGAyuthva~njcamEna mithra~njcamE Baya~njcamE suga~njcamE Sayana~njcamE sUshAcamE sudhina~njcamE || 3|| cathurTHOnuvAka: UrkcamE sUnru\thAcamE payaScamE rasaScamE Gru\tha~njcamE maDHucamE sagDHiScamE sapIthiScamE kru\shiScamE vru\shtiScamE jaithra~njcama audhBidhya~njcamE rayiScamE rAyaScamE pushta~njcamE pushtiScamE viBucamE praBucamE bahucamE BUyaScamE pUrNa~njcamE pUrNathara~njcamE kshithiScamE kUyavAScamE(n) nna~njcamE kshuccamE vrIhiyaScamE yavA''ScamE mAshA''ScamE thilA''ScamE mudhgAScamE KalvA''ScamE gODHUmA''ScamE masurA''ScamE priya~nggavaScamE NavaScamE SyAmAkA''ScamE ~nIvArA''ScamE || 4||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

9

pa~njcamOnuvAka: aSmAcamE mru\ththikAcamE girayaScamE parvathAScamE sikathAScamE vanas-pathayaScamE hiraNya~njcamE yaScamE sIsa~njcamE thrapuScamE SyAma~njcamE lOha~njcamE+gniScama ApaScamE vIruDHaScama OshaDHayaScamE kru\shta-pacya~njcamE kru\shta-pacya~njcamE grAmyAScamE paSava AraNyASca yaj~njEna kalpa~nthAm viththa~njcamE viththiScamE BUtha~njcamE BUthiScamE vasucamE vasathiScamE karmacamE SakthiScamE rTHaScama EmaScama ithiScamE gathiScamE || 5|| shashTOnuvAka: agniSca ma-i~ndh+raScamE sOmaSca ma-i~ndh+raScamE savithAca ma-i~ndh+raScamE sarasvathIca ma-i~ndh+raScamE pUshAca ma-i~ndh+raScamE bru\haspathiSca ma-i~ndh+raScamE mithraSca ma-i~ndh+raScamE varuNaSca ma-i~ndh+raScamE thvashtAca ma-i~ndh+raScamE DHAthAca ma-i~ndh+raScamE vishNuSca ma-i~ndh+raScamE Svinauca ma-i~ndh+raScamE maruthaSca ma-i~ndh+raScamE viSvEca mE dhEvA i~ndhraSca mE pru\THivI ca ma-i~ndh+raScamE ~ntharIksha~njca ma-i~ndh+raScamE dhyauSca ma-i~ndh+raScamE dhiSaSca ma-i~ndh+raScamE mUrDHAca ma-i~ndh+raScamE prajApathiSca ma-i~ndh+raScamE || 6|| sapthamOnuvAka: ag(\)m SuScamE raSmiSca mEdhA''ByaSca mEDHipathiScama upAg(\)m SuScamE ~ntharyAmaScama ai~ndhra-vAyavaScamE maithrA varuNaScama ASvinaScamE prathi-prasTHAnaScamE SukraScamE ma~nTHIcama AgrayaNaScamE vaiSva-dhEvaScamE DHruvaScamE vaiSvA naraSca maru\thugrahAScamE thigrAhyA''Scama ai~ndhrAgnaScamE vaiSva-dhEvaScamE maruthvathIyA''ScamE mAhE~ndhraScama AdhithyaScamE sAvithraScamE sArasvathaScamE paushNaScamE pAthnIvathaScamE hAriyOjanaScamE || 7|| ashtamOnuvAka: iDHmaScamE barhiScamE vEdhiScamE DHishNiyAScamE srucaScamE camasAScamE grAvANaScamE svaravaScama uparavAScamE DHishavaNEcamE dhrONa-kalaSaScamE vAyavyAnicamE pUthaBru\ccamE ADHava nIyaScama AgnI''DHra~njcamE havirDHAna~njcamE gru\hAScamE sadhaScamE purOdASA''ScamE pacathAScamE vaBru\THaScamE svagAkAraScamE || 8||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

10

~navamOnuvAka: agniScamE DHarmaScamEr kaSca mE sUryaScamE prANaScamE SvamEDHaScamE pru\THivIcamE dhithiScamE dhithiScamE dhyauScamE SakvarIra~ng-gulayO dhiSaScamE yaj~njEna kalpa~nthAm ru\kcamE sAmacamE sthOmaScamE yajuScamE dhIkshAcamE thapaSca maru\thuScamE vratha~njcamE hOrAthrayO''rvru\shtyA bru\hadhra-THa~ntharE ca mE yaj~njEna kalpEthAm || 9|| dhaSamOnuvAka: garBA''ScamE vathsAScamE thraviScamE thravIcamE dhithyavA-tcamE dhithyauhI-camE pa~njcA-viScamE pa~njcAvIcamE thrivathsaScamE thrivathsAcamE thuryavA-tcamE thuryau-hIcamE pashTavA-tcamE pashTau-hIcama ukshAcamE vaSAca maru\shaBaScamE vEhaScamE ~nadvA~njcamE DHEnuScama Ayur yaj~njEna kalpathAm prANO yaj~njEna kalpathAm-apAnO yaj~njEna kalpathAm vyAnO yaj~njEna kalpathAm cakshur yaj~njEna kalpathAg(\)(S) SrOthram yaj~njEna kalpathAm manO yaj~njEna kalpathAm vAg yaj~njEna kalpathAm AthmA yaj~njEna kalpathAm yaj~njO yaj~njEna kalpathAm || 10|| EkAdhaSOnuvAka: EkAcamE thisraScamE pa~njcacamE sapthacamE ~navacama EkA-dhaSacamE thrayO-dhaSacamE pa~njca-dhaSacamE saptha-dhaSacamE ~nava-dhaSacama Ekavig(\)m-SathiScamE thrayO-vig(\)m-SathiScamE pa~njca-vig(\)m-SathiScamE saptha-vig(\)m-SathiScamE ~nava-vig(\)m-SathiScama Eka-thrig(\)m-SaccamE thrayas-thrig(\)m-SaccamE cathas-raScamE shtaucamE dhvAdha-SacamE shOda-SacamE vig(\)m-SathiScamE cathur-vig(\)m-SathiScamE shtAvig(\)m-SathiScamE dhvA-thrig(\)m-SaccamE shat-thrig(\)m-SaccamE cathvArig(\)m-SaccamE cathuS-cathvArig(\)m-SaccamE shtAcath-vArig(\)m-SaccamE vAjaSca prasavaScA pijaSca krathuSca suvaSca mUrDHAca vyaSniyaS-cA~nthyAyanaS-cA~nthyaSca BauvanaSca BuvanaS-cADHipathiSca || 11|| (Om) idA dhEvahUr-manuryaj~njanIr-bru\haspathi-rukTHAmadhAni Sag(\)m-sishadh-viSvE-dhEvA: sU''kthavAca: pru\THivI-mAthar mAmA-hig(\)msIr maDHu-manishyE maDHu-janishyE maDHu-vakshyAmi maDHu-vadhishyAmi maDHu-mathIm dhEvEByO vAcamudhyAsag(\)m SuSrUshENyA''m manushyE''Byastham mA dhEvA ava~nthu SOBAyai pitharOnu-madha~nthu ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

11

|| Om SA~nthi: SA~nthi: SA~nthi: || || ithi SrI kru\shNayajurvEdhIya thaiththirIya samhithAyAm cathurTHakANdE sapthama: prapATaka: ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

12

purusha sUktham (thaiththirIyAraNyakam thru\thIya: praSna:) Om thacCam-yO rAvru\-NimahE | gAthum yaj~njAya | gAthum yaj~nja-pathayE | dhaivI’’ svasthiras-thuna: | svasthir-mAnushEBya: | UrDHvam jigAthu BEshajam | Sam-nO asthu dhvipadhE’’ | Sam cathushpadhE | Om SA~nthi: SA~nthi: SA~nthi: ======================== sahasra-Sir(\) shaa purusha: | sahas-raaksha:(s) sahasra-paath(\) | sa-BUmim viSvathO vru\thvaa | athya-thishTadh-dhaSaa~nggulam || 1 || purusha EvE-dhag(\)m sarvam’’ | yadh-BUtham yacca-Bavyam’’ | uthaamru\-thathvasyE-Saana: | yadhan-nEnaa-thirO-hathi || 2 || Ethaa-vaanasya mahimaa | athO jyaayaa-g(\)Sca pUrusha: | paadhO’’sya viSvaa BUthaani | thri-paadhas-yaamru\-tha~ndhivi || 3 || thripaadh-UrDHva udhaith-purusha: | paadhO’’syEhaa-BavAth-puna: | thathO vishva~ng vyakraa-math(\) | saaSa-naana-SanE aBi || 4 || thasmaa’’dh viraada-jaayatha | viraajO aDHi pUrusha: | sa-jaathO athya-ricyatha | paScaadh BUmim-aTHO pura: || 5 || yath-purushENa havishaa’’ | dhEvaa yaj~nja-mathan-vatha | vasa~nthO asyaa-sIdhaajyam’’ | grIshma iDHmaS-Saradh-DHavi: || 6 || sapthAsyA-sanpariDHaya: | thri:(s) saptha samiDHa:(k) kru\thA: | dhEvA yadh-yaj~njam thanvAnA: | abaDH-nan-purusham paSum || 7 || tham yaj~njam barhiship-raukshan(\) | purusham jAtha-magratha: | thEna dhEvaa ayaja~ntha | saaDHyaa ru\shayaS-cayE || 8 || thasmaa’’dh-yaj~njaath sarva-hutha: | samBru\tham pru\sha-dhaajyam | paSUg(\)s-thaag(\)S-cakrE vaayavyaan(\) | aaraNyaan graamyaaS cayE || 9 || thasmaa’’dh yaj~njaath sarva hutha: | ru\ca:(s) saamaani jaj~njirE | Ca~ndhaag(\)m-sijaj~njirE thasmaa’’th(\) | yajus thasmaadh ajaayatha || 10 || thasmaadh aSvaa ajaaya~ntha | yEkEcO-Bayaa-dhatha: | gaavO ha-jaj~njirE thasmaa’’th | thasmaa’’j jaathaa ajaavaya: || 11 || yath purusham vyadhaDHu: | kathi-DHaavya-kalpayan(\) | muKam kimasya kau baahU | kaa vUrU paadhaa vucyEthE || 12 || braahmaNO’’-syamuKa-maasIth(\) | baahU raajanya:(k) kru\tha: | UrU thadhasya yadh-vaiSya: | padhByaag(\)m SUdhrO ajaayatha || 13 ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

13

ca~ndhramaa manasO jaatha: | cakshO:(s) sUryO ajaayatha | muKaa-dhi~ndhraS-caa+gniSca | praaNaadh vaayur ajaayatha || 14 || ~naaByaa aasI dha~nthariksham | SIrshNO dhyau:(s) sama varthatha | padhByaam BUmir dhiSa:(S) SrOthraa’’th(\) | thaTHaa lOkaag(\)m akalpayan(\) || 15 || vEdhAha-mEtham purusham mahA~ntham’’ | Adhithya-varNam thama-sasthu pArE | sarvANi rUpANi vicithya DHIra: | ~nAmAni kru\thvA-Bivadhan-yadhAsthE’’ || 16 || DHAthA purasthAdh-yamudhA jahAra | Sakra:(p) pravidhvAn-pradhi-SaSca-thasra: | thamEvam vidhvA-namru\tha iha Bavathi | ~nAnya:(p) pa~nTHA ayanAya vidhyathE || 17 || yaj~njEna yaj~nja-maya-ja~ntha dhEvaa: | thaani DHarmaaNi praTHamaan-yaasan(\) | thEha ~naakam mahimaana:(s) saca~nthE | yathra pUrvE saaDHyaa:(s) sa~nthi dhEvaa: || 18 || adhBya:(s) samBUtha:(p) pru\Thivyai rasA’’cca | viSva-karmaNa:(s) samavartha-thAdhi | thasya thvashtA vidhaDHa-dhrUpa-mEthi | thath-purushasya viSva-mAjAna-magrE’’ || 1 || vEdhAha-mEtham purusham mahA~ntham’’ | Adhithya-varNam thamasa:(p) parasthAth(\) | thamEvam vidhvAn-amru\tha iha Bavathi | ~nAnya:(p) pa~nTHA vidhya-thEya-nAya || 2 || prajApathiS-carathi garBE a~ntha: | ajAya-mAnO bahuDHA vijAyathE | thasya DHIrA:(p) parijAna~nthi yOnim’’ | marIcI-nAm padha-micCa~nthi vEDHasa: || 3 || yO dhEvEBya Atha-pathi | yO dhEvAnA’’m purOhitha: | pUrvO yO dhEvEByO jAtha: | ~namO rucAya brAhmayE || 4 || rucam brAhmam janaya~ntha: | dhEvA agrE thadhab-ruvan(\) | yasth-vaivam brA’’hmaNO vidhyAth(\) | thasya dhEvA asan vaSE’’ || 5 || hrIScathE lakshmISca pathnyau’’ | ahO-rAthrE pArSvE | ~nakshathrANi rUpam | aSvinau vyAththam’’ | ishtam manishANa | amum manishANa | sarvam manishANa || 6 || Om SA~nthi: SA~nthi: SA~nthi:

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

14

~nArayaNa sUktham (thaiththirIyAraNyakam 4 prapATaka: 10 anuvAka: 13) (Om sahAnA vavathu | saha ~nau Bunakthu | saha vIryam karavA-vahai | thEjasvi-nAvaDHItha-masthu mAvidh vishAvahai'' | Om SA~nthi: SA~nthi: SA~nthi: ) ================================== sahasra-Sir(\)sham dhEvam viSvAksham viSva SamBuvam | viSvam ~nArAyaNam dhEva-maksharam paramam padham | viSvatha:(p) paramAn nithyam viSvam ~nArA yaNag(\)m harim | viSvamE vEdham purushas-thadhviSva-mupajIvathi | pathim viSvas-yAthmES-varag(\)m SASvathag(\)m Siva-macyutham | ~nArA-yaNam mahAj-~njEyam viSvAth-mAnam parAyaNam | ~nArA-yaNa parOj-yOthirAthmA ~nArA-yaNa:(p) para: | ~nArA-yaNa-param-brahma thathvam ~nArA-yaNa:(p) para: | ~nArA-yaNa-parOdh-yAthAdh-yAnam ~nArA-yaNa:(p) para: | yacca ki~njcij jagath sarvam dhru\SyathE'' SrUyathEpi vA || a~nthar bahiSca thath sarvam vyApya ~nArA-yaNa:(s) sTHitha: | ana~ntha-mavyayam kavig(\)m samudhrE~ntham viSva-SamBuvam | padhma-kOSa(p)-prathI kASag(\)m hru\dhayam cApya DHOmuKam | aDHO ~nishtyA vithasth-yA~nthE ~nAByA-mupari thishTathi | jvAla-mAlA-kulam BAthI viSvasyAya thanam mahath(\) | sa~nthathag(\)m SilABis-thulambath-yAkO-SasanniBam | thasyA~nthE sushirag(\)m sUkshmam thasmin'' sarvam prathishTitham | thasya maDHyE mahAnagnir-viSvArcir-viSvathO-muKa: | sOgra-Bugvi-Baja~nthishTan-nAhAra-majara:(k) kavi: | thirya-gUrDHvamaDHaS-SAyI raSmayas-thasya sa~nthatha | sa~n-thApaya thisvam dhEha-mApAdhatha-lamasthaka: | thasya maDHyE vahni-SiKA aNIyO''rDHvA vyavasTHitha: | ~nIlathO-yadhamaDH-yasTHAdh-vidhyullE KEva BAs-varA | ~nIvA-raSUkavath-than-vI pIthA BA''svath-yaNUpama | thasyA'':(S) SiKAyA maDHyE paramA''thmA vyavasTHitha: | sa-brahma sa-Siva:(s) sa-hari:(s) sE~ndhra:(s) sOkshara:(p) parama:(s)s varAt(\) || ru\thag(\)m sathyam param brahma purusham kru\shNa-pi~nggalam | UrDHva-rEtham virUpAksham viSvarU-pAya vai ~namO ~nama: || (Om) ~nArAyaNAya vidhmahE vAsu-dhEvAya DHImahi | thannO vishNu:(p) pracOdhayA''th(\) ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

15

(Om) vishNOr-nukam vIryANi(p) pravO-camya:(p) pArTHi-vAni vimamE-rajAg(\)msi yO askaBA yadhuththarag(\)m saDHasTHam vicakra mANas-thrEDHOru-gAyO vishNO rarAtamasi vishNO'':(p) pru\shTama-si vishNO:(S) SnapthrE''sthO vishNOs-syUrasi vishNO''rDHruvamasi vaish-Navamasi vishNavEth-va || (Om SA~nthi:(S) SA~nthi:(S) SA~nthi: || )

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

16

dhurgA sUktham jAtha vEdhasE sunavAma sOma marAthI yathO ~nidhahAthi vEdha: | sana:(p) parshadhathi dhurgANi viSvA ~nAvEva si~nDHum dhurithAth yagni: || thAm agnivarNAm thapasA jvala~nthIm vairOcanIm karma PalEshu jushtA''m | dhurgAm dhEvIg(\)m SaraNamaham prapadhyE suthara sithara sE~nama: || agnE thvam pArayA ~navyO asmA~nTH-svasthi-Birathi dhurgANi viSvA'' | pUSca pru\THvI bahulA ~na urvI BavA thOkAya thanayAya SamyO: || viSvAni ~nO dhurgahA jAthavEdha:(s) si~nDHunna ~nAvA dhurithA thiparshi | agnE athrivanmanasA gru\NAnO''smAkam bODHyavithA thanUnA''m || pru\thanA jithag(\)m sahamAna mugra magnig(\)m huvEma paramATH-saDHasTHA''th(\) | sana:(p) parshadhathi dhurgANi viSvA kshAmadh-dhEvO athi dhurithAth yagni: || prathnOshi kamIdyO aDHvarEshu sanAcca hOthA ~navyaSca sathsi | svA~njcA''hnE thanuvam piprayas-vAsmaBya~njca sauBagamAya jasva || gOBir jushtam-ayujO nishiktham thavE''~ndhra vishNOr-anusa~njcarEma | ~nAkasya pru\shtamaBi samvasAnO vaishNavIm lOka iha mAdhaya~nthAm || (Om) kAthyAyanAya vidhmahE kanya kumAri DHImahI | thannO dhurgi:(p) pracOdhayA''th(\) ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

17

SA~nthi ma~nthrA: SannO mithra(S) Sam varuNa: | SannO Bavath-varyamA | Sanna i~ndhrO bru\haspathi: | SannO vishNuru-rukrama: | ~namO brahmaNE | ~namasthE vAyO | thvamEva(p) prathyaksham brahmAsi | thvamEva(p) prathyaksham brahma vadhishyAmi | ru\tham vadhishyAmi | sathyam vadhishyAmi | thanmA-mavathu | thadh-vakthAra-mavathu | avathu mAm | avathu vakthAram’’ || Om SA~nthi(S) SA~nthi(S) SA~nthi: || SannO mithra(S) Sam varuNa: | SannO Bavath-varyamA | Sanna i~ndhrO bru\haspathi: | SannO vishNuru-rukrama: | ~namO brahmaNE | ~namasthE vAyO | thvamEva(p) prathyaksham brahmAsi | thvA mEva(p) prathyaksham brahmA vAdhisham | ru\thama vAdhisham | sathyama vAdhisham | thanmA-mAvIth(\) | thadh-vakthAra-mAvIth(\) | AvIn mAm | AvI’’dh vakthAram’’ || Om SA~nthi(S) SA~nthi(S) SA~nthi: || sahanA vavathu | sahanau Bunakthu | saha vIrya~ng karavA-vahai | thEjasvi-nAva-DHItha-masthumAvidh-vishAvahai’’ || Om SA~nthi(S) SA~nthi(S) SA~nthi: || thacCam-yO rAvru\-NImahE | gAthum yaj~njAya | gAthum yaj~nja-pathayE | dhaivI’’ svasthirasthuna: | svasthir-mAnushEBya: | UrDHvam jigAthu BEshajam | SannO asthu dhvipadhE’’ | Sa~njcathushpadhE | Om SA~nthi(S) SA~nthi(S) SA~nthi: || Badhra~ng karNEBi(S) Sru\NuyAma dhEvA: | Badhram paSyE mAkshaBir-yajathrA: | sTHiraira~nggai’’sthushtuvAg(\)m sasthanUBi: | vyaSEma dhEvahitham yadhAyu: | svasthina i~ndhrO vru\DHdhaSravA: | savasthina(p) pUshA viSva-vEdhA: | svasthinas-thArkshyO arishta-nEmi: | svasthinO bru\haspathir-dhaDHAthu || Om SA~nthi(S) SA~nthi(S) SA~nthi: || pru\THivI SA~nthA sAgninA SA~nthA sAmE SA~nthA Suchag(m) Samayathu | a~ntharikshag(m) SA~ntham thadh vAyunA SA~ntham thanmE SA~nthag(m) Suchag(m) Samayathu | dhyauS SA~nthA sA dhithyEna SA~nthA sAmE SA~nthA Suchag(m) Samayathu | pru\THivI SA~nthir a~ntharikshag(m) SA~nthir dhyauS SA~nthir dhiSaS SA~nthi ravA~nthara dhiSAS SA~nthir agniS SA~nthir vAyuS SA~nthir AdhithyaS SA~nthiS ca~ndhramAS SA~nthir ~nakshathrANI SA~nthir ApaS SA~nthir OshadhayaS SA~nthir vanaspathayaS SA~nthir gauS SA~nthir ajAS SA~nthir aSvaS SA~nthir purushaS SA~nthir brahmaS SA~nthir brAhmaNaS SA~nthiS SA~nthi rEva SA~nthiS SA~nthir mE asthu SA~nthi: | thayA hag(\)m SA~nthyA sarva SA~nthyA mahyam dhvipadhE cathushpadhE ca- SA~nthim karOmi SA~nthirmE asthu SA~nthi: || Om SA~nthi(S) SA~nthi(S) SA~nthi: || ~namO brahmaNE ~namO asthvagnayE ~nama(p) pru\THivyai ~nama OshaDHIBya: | ~namO vAcE ~namO vAcaspathayE ~namO vishNavE bru\hathE karOmi || Om SA~nthi(S) SA~nthi(S) SA~nthi: ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

18

ma~nthra pushpam Om || yOpAm pushpam vEdhA | pushpavAn prajAvA''n paSumAn Bavathi | ca~ndhra mAvA apAm pushpam'' | pushpavAn prajAvA''n paSumAn Bavathi | ya Evam vEdhA | yOpA mAyathanam vEdhA | Aya thanavAn Bavathi | agnirvA apA mAya thanam | AyathanavAn Bavathi | yO''gnE rAya thanam vEdhA | Aya thanavAn Bavathi | ApO vA agnE rAya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanam vEdhA | Aya thanavAn Bavathi | vAyurvA apA mAya thanam | AyathanavAn Bavathi | yO vAyO rAya thanam vEdhA | Aya thanavAn Bavathi | ApO vai vAyO rAya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanam vEdhA | Aya thanavAn Bavathi | asauvai thapanna mAya thanam | AyathanavAn Bavathi | yO mushya thapatha Aya thanam vEdhA | Aya thanavAn Bavathi | ApO vA amushya thapatha Aya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanam vEdhA | Aya thanavAn Bavathi | ca~ndhra mAvA apA mAya thanam | AyathanavAn Bavathi | yaS ca~ndhra masa Aya thanam vEdhA | Aya thanavAn Bavathi | ApO vai ca~ndhra masa Aya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanam vEdhA | Aya thanavAn Bavathi | ~nakshathrANi vA apA mAya thanam | AyathanavAn Bavathi | yO ~nakshathrANAm Aya thanam vEdhA | Aya thanavAn Bavathi | ApO vai ~nakshthrANAm Aya thanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanam vEdhA | Aya thanavAn Bavathi | parjanyO vA apA mAya thanam | AyathanavAn Bavathi | ya:(p) parjanyas yAyathanam vEdhA | Aya thanavAn Bavathi | ApO vai parjanyas yAyathanam | AyathanavAn Bavathi | ya Evam vEdhA | yOpA mAyathanam vEdhA | Aya thanavAn Bavathi | samvathsarO vA apA mAya thanam | AyathanavAn Bavathi | yas samvathsaras yAyathanam vEdhA | Aya thanavAn Bavathi | ApO vai samvathsaras yAyathanam | AyathanavAn Bavathi | ya Evam vEdhA | yO''psunAvam prathishTithAm vEdhA | prathyEva thishTathi ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

19

rAjADHi rAjAya(p) prasahya sAhinE'' | ~namO vayam vai''SravaNAya kurmahE | samE kAmAn kAmAya mahyam'' | kAmESvarO vai''SravaNOdha dhAthu | kubErAya vaiSravaNAya | mahA rAjAya ~nama: || O''m thadh brahma | O''m thadh vAyu: | O''m thadh-AthmA | O''m thath sathyam | O''m thath sarvam'' | O''m thathpu-rOr-~nama: | a~nthaS-carathi BUthEshu guhAyam visva mUrthishu | thvam yaj~njas thvam vashatkAras thvam i~ndhras thvag(\)m rudhras thvam vishNus thvam brahma thvam prajA pathi: | thvam thadhApa ApO jyOthI rasOmru\tham brahma BUr-BuvassuvarOm || cathurvEdham Om agnimI''LE purOhitham yaj~njasya dhEvam-ru\thvijam'' | hOthA''ram rathna DHAthamam | ishEth vOrjEthvA vAyavasTHO pAyavasTHa dhEvOva:(s) savithA(p) prArpayathu(S) SrEshTathamAya karmaNE | agna AyAhi vIthayE'' gru\NAnO havya dhAthayE | ~nihOthA sathsi barhishi | SannO dhEvI raBishtayE | ApO Bava~nthu pIthayE'' | SamyO raBisra va~nthuna: || =============================== sadhyO jAtham prapadh-yAmisadhyO jAthAya vai~namO ~nama: | BavEBavE ~nAthiBavE Bavasva mAm | BavOdh-BavAya ~nama: || --------vAma dhEvAya ~namO'' jyEshtAya ~namaS SrEshTAya ~namO rudhrAya ~nama:(k) kAlAya ~nama:(k) kalavi-karaNAya ~namO balavi-karaNAya ~namO balAya ~namO balapramaTHanAya ~namas sarva BUtha dhamanAya ~namO manOn-manAya ~nama: || --------aGOrE''ByOTHa GOrE''ByO GOra GOra tharEBya: | sarvE''Byas sarva SarvE''ByO ~namasthE asthu rudhra rUpEBya: || --------thath purushAya vidhmahE mahA dhEvAya DHImahi | thannO rudhra:(p) pracOdhayA''th(\)| --------ISAnas sarva vidhyAnAm ISvaras sarva BUthAnAm brahmADHipathir brahmaNODHipathir brahmA SivOmE asthu sadhA SivOm ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

20

--------~namO hiraNya-bAhavE hiraNya-varNAya hiraNya-rUpAya hiraNya-pathayE ambikA-pathaya umA-pathayE paSupathayE ~namO ~nama: || ru\thag(\)m sathyam param-brahma purusham kru\shNa pi~nggaLam | UrDHva-rEtham virUpAksham viSvarUpAya vai~namO ~nama: || sarvOvai rudhras-thasmai rudhrAya ~namO asthu | purushO-vai rudhrassanmahO ~namO ~nama: | viSvam BUtham Buvanam cithram bahuDHA jAtham jAyamAnam cayath(\) | sarvO hyEsha rudhras-thasmai rudhrAya ~namO asthu || kadh-rudhrAya pracEthasE mIDushtamAya thavyasE | vOcEma Sa~nthamag(\)m hrudhE | sarvO-hyEsha rudhras-thasmai rudhrAya ~namO asthu || --------~niDHana-pathayE ~nama: | ~niDHana-pathA~nthikAya ~nama: | UrDHvAya ~nama: | UrDHva-li~nggAya ~nama: | hiraNyAya ~nama: | hiraNya-li~nggAya ~nama: | suvarNAya ~nama: | suvarNa-li~nggAya ~nama: | dhivyAya ~nama: | dhivya-li~nggAya ~nama: | BavAya ~nama: | Bava-li~nggAya ~nama: | SarvAya ~nama: | Sarva-li~nggAya ~nama: | SivAya ~nama: | Siva-li~nggAya ~nama: | jvalAya ~nama: | jvala-li~nggAya ~nama: | AthmAya ~nama: | Athma-li~nggAya ~nama: | paramAya ~nama: | parama-li~nggAya ~nama: | EthaTH sOmasya sUryasya sarva li~nggag(\)(s)-sTHApayathi pANi-ma~nthram pavithram ||

http://www.geocities.com/nayanmars

rudram_etc_English.doc

Last Upd: 9-Dec-03

21

Related Documents

Rudram
June 2020 8
Rudram
November 2019 15
Rudram
May 2020 8
Rudram
November 2019 17
Rudram
May 2020 20
Rudram
June 2020 10