Ramhrudaya (critics In Marathi)

  • Uploaded by: Anil Sohoni
  • 0
  • 0
  • May 2020
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View Ramhrudaya (critics In Marathi) as PDF for free.

More details

  • Words: 3,262
  • Pages: 11
rama)dya inavaodna maUkM kraoit vaacaalaM pMgauM laMGayato igarIma\ | ya%Ìpa tmahM vaMdo prmaanandmaaQavama\ || Bagavaana naarayaNaaMcyaa laIlaaMcao rhsya kaoNa jaaNau SaktaoÑ maaozo maha%maoÊ isaQd maUina do#aIla Aajanma %yaa rhsyaacao manana k$nahI %yaacaa zava Gao} Sakt naahIt. BagavataMcyaa laIlaa Kicatca duiva-&oya va gaUZ Aahot pNa %yaa maQaurÊ maMgalamaya va klyaaNakarI Aahot. Kro risak *yaa maaohmayaI saMsaaratIla sava- Baaoga %yaagauna ekmaa~ BagavaMtacyaa laIlaaMcao AnauSaIlana krNyaatca Qanyata maanatat. %yaaMnaa laaOkIk va parlaaOkIk sava- BaaogaaMcaa vaIT yaotao pNa *yaa laaokao<ar rsaaMt %yaaMcao mana kiQahI ivaTt naahI. risak cauDamaNaI EaIgaaosvaamaI tulasaIdasa maharaja mhNatat … ramacarIt jao saunat AGaahI | rsa ibasaoYa jaanha itnh naahI | Aqaa-t: jyaaMnaa rama kqaa AOkUna kMTaLa yaotao %yaaMnaI jaIvanaatlaa Kra rsa jaaNalaaca naahI. EaI ramaaMcyaa )dyaacao rhsya Anaok maha%myaaMnaI AaiNa saMtjanaaMnaI jaaNaNyaacaa P`aya%na k$na ivaivaQa mato maaMDlaI Aahot. ASaa EaoYz &anaIjanaaMcaI hI matoÊ maaJyaa saar#yaa maMdmait maaNasaalaa kSaI baro ]lagaDavaIt Æ ho jaaNaNyaasaazI laagaNaarI SauQd bauiQdÊ maaJyaakDo ivavaok va EaQda nasataMnaa maaJao mana *yaakDo P`avaR
2

P`aastaivak EaI mahiYa- vyaasa maharajaaMnaI sava- vaodaMcao puna: saMpadna kolao. vaodP`aNaIt Aa%ma&ana %yaaMcyaa kaLat mhNajao Waparyaugaacyaa AMtI va klaIyaugaacyaa P`aarMBaapasaUna laaokaMnaa pcaonaasao Jaalao yaacao ekmaova karNa mhNajao Anaok BaaogalaalasaaMmauLo bahusaM#ya maanavaaMcaI bauiQd dUiYat JaalaI. ASaa dUiYat AMt:krNaaMcyaa maanavaacaa ]_ar vhavaa mhNaUna EaI vyaasaÊ jao naarayaNaacaa AMSaavatar Aahot Asao maanalao jaatoÊ %yaaMnaI puraNaaMcaI rcanaa kolaI. rama)dya ho Aa#yaana EaImad\ AQyaa%ma ramaayaNa *yaa ga`qaaMt Aaho va AQyaa%maramaayaNa ho b`a*maaMND puraNaacyaa ]<arKMDat yaoto. b`a*maaMD puraNa ho EaI vyaasaaMnaI ilahIlaolyaa Anaok puraNaaMpOkI ek mah%vaacao puraNa Aaho. AQyaa%maramaayaNaaMt maulat: rama kqaa Aaho. baalakaMDÊ AyaaoQyaakaMDÊ ArNyakaMDÊ ikiYknQaakaMDÊ saudrkaMDÊ yauQdkaMD va ]<arkaMD ASaa saat KMDat hI saMpUNa- rama kqaa rcalaI Aaho.hI prma piva~ gaaqaa saaxaat Bagavaana mahadovaaMnaI AaplaI P`aaNaiP`ayaa AaidSai@t EaI pava-tIlaa saaMgaItlaI Aaho , hI kqaa saaMgataMnaa P`asaMgaanausaar Bai@tÊ &anaÊ ]pasanaaÊ naIit va sadacaar *yaa saMbaMQaI idvya ]pdoSa kolaa Aaho. ivaivaQa ivaYayaaMcaa pramaYa- jarI yaoqao Gaotlaa Asalaa trI P`aamau#yaanao Aa%mat
pUva-sau~ EaI vyaasa maharaja kqaa ASaI saaMgatat - - - - - - - - - ekda yaaoigaraja naard samast ivaSvaacao klyaaNa vhavao *yaa [cConao P`aorIt hao}na ivacaar krt sa%ya laaokat Aalao va toqao %yaaMnaI sarsvatI yau@t b`a*maajaIMnaa P`aNaama kolaa va ivacaarlao … maharajaÊ jar AaplaI maaJyaavar kRpa Asaola tr ek A%yaMt gaaopnaIya rhsya maI jaaNau [icCtao. Aata Gaaor kilayauga Aalyaavar maanava puNyakma- saaoDUna dotIla va duracaarat P`avaR

*yaa Aa#yaanaacao EaImaa$itcyaa P`aitmaocao pUjana k$na icaMtna krola %yaalaa ]M yaqaa tqaa b`aUih trint yaona || 9 || Bai@t AaiNa vaOragyaanao yau@t tsaoca &ana va iva&anaasahIt jao ivaYaoSa $panao P`akaSamaana Aaho ASaa Aa%mat
maha%myaakDo jaa}na P`aSna ivacaarNyaasaMbaMQaI KalaIla mau_o ivacaarat GaoNyaasaarKo Aahot. 1. kovaL maha%myaaMkDoca jaa}na P`aSna ivacaaravaa. karNa kovaL maha%maoca Kro &ana do} Saktat. 2. P`aSna ivacaarNyaacyaa Agaaodr gaRhpaz kravaa , svat: jaovaZo &ana Aaho %yaanausaar }jaLNaI k$na AaplaI naomakI kaya ADcaNa Aaho to SaaoQaUna zovaavao. 3. maha%mao jaovha inavaaMt AsatIla ASaI vaoL va sqaana yaacaa AByaasa k$na magaca jaavao. P`avaasaat ikMvaa gadI-cyaa vaoLI P`aSna ivacaa$ nayao. 4. maha%myaaMkDo jaataMnaa ir@t hst jaa} nayao. %yaacyaa kayaa-laa ]pyaaogaI pDola Asaa ]phar Gao}na jaavao. 5. Kr tr %yaaMcyaa saMgatIt rahUna %yaacaI saovaa k$na %yaaMnaa P`asanna kravao. 6. SaMka maaoja@yaa SabdaMt pNa spYT ivacaaravaI. 7. ivacaartaMnaa SaMka maaJaI Aaho Asao saaMgaavao. ‘malaa kLlayaÊ pNa tI AsaM mhNat haotI mhNaUna ivacaar kolaa tumhalaa ivacaarava’ Asaa P`aSna ivacaa$na daMiBakpNaa na kravaa. maha%mao catur Asatatca pNa %yaaMnaa daMiBakpNaa Aijabaat Kpt naahI. 8. P`aSna ivacaartaMnaa nama`ta AsaavaI va kovaL Aaplao A&ana dUr vhavao va &ana P`aaPt vhavao *yaasaazI P`aSna ivacaaravaa , maha%myaaMcaI prIxaa GaoNyaasaazI ivacaa$ nayao. maata pava-tI KraoKr &anaI AsaUna yaaogya saaQak Aaho ho jaaNavato. pava-tI puZo mhNato.. vadMit rama prmaokAaVM inarstmaayaagauNa saMP`avaahma\ | Bajaint caahina-SamaP`ama
doiva ! tU Qanya Aahosa. tu EaIramaaMcaI Ba@t Aahosa mhNaUna ramat
ho va%sa hnaumaanaÊ tU EaIramaaMnaa saaxaat\ sat\Ê icat\Ê AanaMdGana b`a*mat
rama)dya – ramat
Baavaaqa- : %yaaca P`amaaNao caotna cao doKIla tIna P`akar Aahot. ek sava-~ pirpUNa- Asalaolao caOtnya. dUsaro bauiQdnao vyaaplaolao caOtnya va tIsaro bauiQdmaQyao P`aitibaMibat Jaalaolao caOtnya. yaalaaca AaBaasa caOtnya mhNaavao. saaBaasabaUQdo ktR-%vamavaicCnnao|ivakairiNa | saaixaNyaaraoPyato B`aan%yaa jaIva%vaM ca tqaabauQaO: || 47 || Baavaaqa- : *yaa tIna caOnanyaapOkI kovaL AaBaasa caOtnyaasahIt Asalaolyaa bauiQdmaQyao kt-R%va Baava Aaho. prMtu B`aaMitmauLo (laaok) inarvaicCnnaÊ inaiva-karÊ saaxaI ASaa Aa%mat
eki~t AsatIla ikMvaa eKada gauNaQama- Asaola trIhI hI bauiQd to jaaNato pNa *yaa paca gauNaQamaa-plaIkDcao kahIhI ]majau Sakt naahI. tr maga Aa%mat
jao prIpUNa- AahoÊ gauNarhIt AahoÊ inaScala Aaho to Anaok vastu vyai@t *yaamaQao ivaBaagalao ksao ? vastu va vyai@t *yaa tr gauNasahIt Aahot. maga gauNarhIt b`a*manamaQao gauNa Aalao ksao va vastu va vyai@t *yaa sqalaaMtr krtat maga AvakaSaatIt b`a*manamaQao AvakaSa ksao Jaalao va to vastu va vyai@tcyaa maaQyamaatUna sqalaaMtr ksao krto ?, ho sava- At@ya- vaaTto. ho eka AakRtIcyaa Waro ho samajaUna GaoNyaacaa P`aya%na k$ ,

* caotna jao Apirimat Aaho

bauiQd

caotnacao P`aitibaMba

* ApirmaIt caotna kovaL saaoyaIsaazI maaozyaa vatu-Lanao inado-iSat kolao Aaho. vatu-L hI %yaacaI saImaa nasaUna tI kovaL AaplaI saaoya Aaho. ho caotna sava-~ Aaho va samaana Aaho. maQalyaa (%yaahUna lahana) vatu-Lanao bauiQd daKvalaI Aaho. Aata hI bauiQd doKIla maUL caotnaacaaca ihssaa Aaho , pNa jasao GaratIla AakaSaalaa AapNa mazakaSa mhNatao ikMvaa GaTatIla AakaSaalaa GaTakaSa mhNatao tsaoca *yaalaa AapNa bauiQdnao vyaaplaolao caotna mhNaU , hI prIiCnnata kovaL kalpinak Aaho. Aata bauiQd hI maUL caotnaocaaca Baaga Asalyaanao tI caotnaayau@t Aaho , %yaamauLo itcyaat maUL caotnaocao P`aitibaMba ]maTto *yaalaa AaBaasa caOtnya mhNaavao. *yaa AaBaasa caOtnyaatÊ maI vaogaLI Aaho va [tr vaogaLo Aaho , mhNajao maI Aaho va jaga Aaho AXaI vaRi

EaIrama pUZo mhNatat - - - - - *yaa vaastivak AaBaasa yau@t jaIvaalaa jaovha gau$ ]pdoSa krtat tovhaca %yaalaa maI maUL prmat
]psaMhar : bauiQdcyaa AtIt Asalaolao ho &ana samajaNao kzINa Aaho. [tr vyaavaharIk &ana P`aaiPtsaazI f@t bauiQd laagato pNa tI jarI duYT bauiQd AsalaI trI caalato. e#aada duYT vaRi Aahot. %yaacyaa )dyaaMt rama talaaca &ana p`aiPt haoto ho jaaNaavao. Aa%ma&ana haoNyaasa P`aqama [-Svaravar P`aomaBaava Asalaa pahIjao va magaca svat: [-Svar ho &ana Ba@talaa dotao. Bai@t hoca rama )dyaat P`avaoSa krNyaacao gauipt Aaho. sad\gau$ EaI icanmayaanaMd maharaja yaaMcao carNaI Ap-Na ||

EaIrama ||

icanmaya imaXana saaQak Ainala saaohaonaI 11

Related Documents

Marathi
November 2019 53
Marathi
November 2019 35
Marathi
November 2019 46

More Documents from ""