अर्धनारीश्वरत्रिशती-shiva1008.pdf

  • Uploaded by: Kamakshi Subramaniam
  • 0
  • 0
  • June 2020
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View अर्धनारीश्वरत्रिशती-shiva1008.pdf as PDF for free.

More details

  • Words: 7,409
  • Pages: 58
ॐ गँ गणपतये नमः । ॐ श्री वागीश्वयै नमः ॥ श्री विद्या गणपवि िाञ्छ कल्पलिा मन्त्र ॐ श्रीीं ह्ीीं क्ीीं ग्लीं गीं ऐीं क ए ई ल ह्ीीं िि् सवििुिवरेण्यीं गणपिये । क्ीीं ह स क ह ल ह्ीीं भगो दे िस्य धीमवह िरिरद । सलौः स क ल ह्ीीं वधयो यो नौः प्रचोदयाि् सिव जनीं मे िशमानय स्वाहा ॥ गजाननम् बू ि घनावध सेविथम् कवपि जम्भु फल सारा बक्शििम् ऊमा सुथम् शोख विनाश कारानम् नमावम विग्ने श्वरा पाद पन्कजम् ॥ शडाननम् कुींकुम रक्त िनवम् महामवथम् वदव्य मयू र िाहनम् रुद्रस्य सूनम् सुरसैन्य नाथम् गु हम् सदाहम् शरनम् प्रभद् ये ॥

या कुन्दे न्दु िुशार हार दिला या शुब्र िस्त्रा वििा या िीना िर दन्ड मक्शन्डथ करा या श्वेि पद्मासना या ब्रह्माछु ि शन्कर प्रब्र् विवभवह दे िै सदा पुवजिा सा माम् पाथु सरस्ववि भघिवथ वनशे श जाड्या पहा ओम् नम: वशिाय गुरिे सक्शछछिानन्द मुथवये वनश्प्प्रपन्छाय शान्ताय श्री वशिानन्दय िे नम: श्री विश्नुदेिानन्दय िे नम: ॥ सिव मङ्गलमाङ्गल्ये वशिे सिाव थवसावधके । शरण्ये त्र्यम्बके गलरर नारायवण नमोऽस्तु िे ॥

ॐ शाक्शन्त शाक्शन्त शाक्शन्तही ॥ ॐ भास्कराय विद्महे महाद् यु विकराय धीमवह िन्नो आवदत्यौः प्रचोदयाि ॐ क्षीरपुत्राय विद्महे अमृित्वाय धीमवह िन्नो चन्द्र: प्रचोदयाि || ॐ अङ्गारकाय विद्महे भूवमपालाय धीमवह िन्न: कुज प्रचोदयाि || ॐ भुधग्रहाय विद्महे इन्दु पुत्राय धीमवह िन्न: सलम्य: प्रचोदयाि || ॐ गुरुदे िाय विद्महे परब्रह्माय धीमवह िन्नो गुरु: प्रचोदयाि || ॐ सुराचायावय विद्महे सुरश्रेष्ठाय धीमवह िन्नो गुरु: प्रचोदयाि || ॐ भृघुसुिाय विद्महे वदव्येदेहाय धीमवह िन्न: शुक्र: प्रचोदयाि || ॐ रजदाभाय (रजद् अभाय) विद्महे भृघुसुिाय धीमवह िन्न: शु क्र: प्रचोदयाि ॐ सिेश्वराय विद्महे छाया पुत्राय धीमवह िन्न: मन्दौः प्रचोदयाि || ॐ सूयवपुत्राय विद्महे मृत्युरूपाय धीमवह िन्न: सलरर: प्रचोदयाि ॐ शूक दन्ताय विद्महे उग्ररूपाय धीमवह िन्नो राहु प्रचोदयाि ॐ वचत्रिणाव य विद्महे सपवरूपाय धीमवह िन्न: केिु प्रचोदयाि ॐ ह्ाँ ह्ीीं ह्रीं सः सूयााय नमः ॥ ॐ श्राँ श्रीीं श्ररीं सः चन्द्राय नमः । ॐ क्ाँ क्ीीं क्रीं सः भरमाय नमः ॥ ॐ ब्ाँ ब्ीीं ब्रीं सः बुधाय नमः ॥ ॐ ग्ाँ ग्ीीं ग्रीं सः गु रवे नमः ॥ ॐ द्ाँ द्ीीं द्रीं सः शुक्ाय नमः ॥ ॐ प्ाँ प्ीीं प्रीं सः शनैश्चराय नमः ॥ ॐ भ्ाीं भ्ीीं भ्लीं सह: राहिे नम: । ॐ स्राम स्रीीं स्रलीं सह: केििे नम: । ॥ अधव नारीश्वरवत्रशिी अथिा लवलिारुद्रवत्रशिी ॥

नमौः वशिाभ्ाीं सरसोत्सिाभ्ाीं नमस्कृिाभीष्टिरप्रदाभ्ाम् । नारायणेनावचव िपादु काभ्ाीं नमो नमौः शङ्करपािविीभ्ाम् ॥ अविमधु रचापहस्ताीं अपररवमिामोदबाण सलभग्ाीं । अरुणामविशयकरुणाीं अवभनिकुलसुन्दरीीं िन्दे ॥ नमस्ते अस्तु भगिन् विश्वेश्वराय महादे िाय त्र्यींबकाय वत्रपुरान्तकाय वत्रकावग्नकालाय कालावग्नरुद्राय नीलकण्ठाय म्रुत्युञ्जयाय सिे श्वराय सदावशिाय श्रीमन्महादे िाय नमौः॥ २६-२७.ॐ ऐीं ह्ीीं श्रीीं राजराजे श्वयै नमौः । ॐ ऐीं ह्ीीं श्रीीं अधव नारीश्वराय नमौः । ॐ ऐीं ह्ीीं श्रीीं वहरण्यबाहिे नमौः । ॐ ऐीं ह्ीीं श्रीीं ककाररूपायै सेनान्ये नमौः । ॐ ऐीं ह्ीीं श्रीीं कल्याण्यै वदशाीं च पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं कल्याणगु णशावलन्यै िृ क्षेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं कल्याणशै लवनलयायै हररकेशेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं कमनीयायै पशू नाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं कलाित्यै सक्शिञ्जराय नमौः । ॐ ऐीं ह्ीीं श्रीीं कमलाक्ष्यै क्शत्वषीमिे नमौः । ॐ ऐीं ह्ीीं श्रीीं कल्मषघ्न्न्यै पिीनाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं करुणामृिसागरायै बभ्लु शाय नमौः ।

ॐ ऐीं ह्ीीं श्रीीं कदम्बकाननािासायै विव्यावधने नमौः । ॐ ऐीं ह्ीीं श्रीीं कदम्बकुसुमवप्रयायै अन्नानाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं कन्दपवविद्यायै हररकेशाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कन्दपवजनकापाङ्गिीक्षणायै उपिीविने नमौः । ॐ ऐीं ह्ीीं श्रीीं कपूवरिीठी-सलरभ्-कल्लोवलि-ककुप्तटायै पुष्टानाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं कवलदोषहरायै भिस्य हे त्ये नमौः । ॐ ऐीं ह्ीीं श्रीीं कञ्जलोचनायै जगिाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं कम्रविग्रहायै रुद्राय नमौः । ॐ ऐीं ह्ीीं श्रीीं कमाववद-सावक्षण्यै आििाविने नमौः । ॐ ऐीं ह्ीीं श्रीीं कारवयत्र्यै क्षेत्राणाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं कमवफलप्रदायै सूिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं एकाररूपायै अहन्त्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं एकाक्षयै िनानाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं एकानेकाक्षराकृत्यै रोवहिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं एित्तवदत्यवनदे श्यायै स्थपिये नमौः । ॐ ऐीं ह्ीीं श्रीीं एकानन्दवचदाकृत्यै िृ क्षाणाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं एिवमत्यागमाबोध्यायै मक्शन्त्रणे नमौः । ॐ ऐीं ह्ीीं श्रीीं एकभक्शक्तमदवचव िायै िावणजाय नमौः । ॐ ऐीं ह्ीीं श्रीीं एकाग्र-वचत्त-वनध्याविायै कक्षाणाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं एषणारवहिाद्रुिायै भुिन्तये नमौः । ॐ ऐीं ह्ीीं श्रीीं एलासुगक्शिवचकुरायै िाररिस्कृिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं एनौःकूटविनावशन्यै ओषधीनाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं एकभोगायै उच्चैघोषाय नमौः । ॐ ऐीं ह्ीीं श्रीीं एकरसायै आक्रन्दयिे नमौः ।

ॐ ऐीं ह्ीीं श्रीीं एकैश्वयव प्रदावयन्यै पिीनाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं एकािपत्र-साम्राज्य-प्रदायै कृत्सनिीिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं एकान्तपूवजिायै धाििे नमौः । ॐ ऐीं ह्ीीं श्रीीं एधमानप्रभायै सत्त्वनाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं एजि् अनेक जगदीश्वयै सहमानाय नमौः । ॐ ऐीं ह्ीीं श्रीीं एकिीरावदसींसेव्यायै वनव्यावधने नमौः । ॐ ऐीं ह्ीीं श्रीीं एकप्रभािशावलन्यै आव्यावधनीनाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं ईकाररूपायै ककुभाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ईवशत्र्यै वनषवङ्गणे नमौः । ॐ ऐीं ह्ीीं श्रीीं ईक्शििाथवप्रदावयन्यै स्ते नानाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं ईदृवगत्यविवनदे श्यायै कृपासमुद्राय नमौः । ॐ ऐीं ह्ीीं श्रीीं ईश्वरत्वविधावयन्यै इषुवधमिे नमौः । ॐ ऐीं ह्ीीं श्रीीं ईशानावदब्रह्ममय्यै िस्कराणाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं ईवशत्वाद्यष्टवसक्शिदायै िञ्चिे नमौः । ॐ ऐीं ह्ीीं श्रीीं ईवक्षत्र्यै पररिञ्चिे नमौः । ॐ ऐीं ह्ीीं श्रीीं ईक्षणसृष्टाण्डकोट्यै स्तायू नाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं ईश्वरिल्लभायै वनचेरिे नमौः । ॐ ऐीं ह्ीीं श्रीीं ईवडिायै पररचराय नमौः । ॐ ऐीं ह्ीीं श्रीीं ईश्वरािाव ङ्गशरीरायै अरण्यानाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं ईशावधदे ििायै सृकाविभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ईश्वरप्रेरणकयै वजघाीं सद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं ईशिाण्डिसावक्षण्यै मुष्णिाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं ईश्वरोत्सङ्गवनलयायै अवसमद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं ईविबाधाविनावशन्यै नक्तींचरद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं ईहाविरवहिायै प्रकृन्तानाीं पिये नमौः ।

ॐ ऐीं ह्ीीं श्रीीं ईशशक्त्यै उष्णीवषणे नमौः । ॐ ऐीं ह्ीीं श्रीीं ईषक्शममिाननायै वगररचराय नमौः । ॐ ऐीं ह्ीीं श्रीीं लकाररूपायै कुलुञ्चानाीं पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं लवलिायै इषुमद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं लक्ष्मीिाणीवनषेवििायै धन्वाविभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं लावकन्यै दयाकराय नमौः । ॐ ऐीं ह्ीीं श्रीीं ललनारूपायै आिन्वानेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं लसद्दावडमीपाटलायै प्रविदधानेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ललक्शन्तका-लसत्फालायै प्रकवटिफले म्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं ललाट-नयनावचव िायै अयच्छद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं लक्षणोज्वलवदव्याङ्ग्ग्ै विसृजद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं लक्षकोट्यण्डनावयकायै अन्तरङ्गेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं लक्ष्याथावयै अस्यद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं लक्षणागम्यायै विध्यद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धकामायै आत्येभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं लिािनिे आसीनेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ललामराजदवलकायै शयानेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं लक्शम्बमुक्तालिावञ्चिायै सद्यभािेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं लम्बोदरप्रसिे स्वपद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं लभ्ायै जाग्रद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं लज्जाढ्यै सात्ये भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं लयिवजव िायै विष्ठद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्काररूपायै धािद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारवनलयायै सायीं िाण्डिसम्भ्रमाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीम्मपदवप्रयायै सभाभ्ो नमौः ।

ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारबीजायै सभापविभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारमन्त्रायै त्रयीिेद्ध्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारलक्षणायै अश्वेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारजपसुप्रीिायै अश्वपविभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीम्मत्यै अस्तोकवत्रभुिनवशिेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीींविभूषणायै आव्यावधनीभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीींशीलायै विविध्यन्तीभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीम्पदाराध्यायै वचदालम्बेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्गभावयै उगणाभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीम्पदावभधायै िृृँहिीभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारिाच्यायै वत्रनयनेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारपूज्यायै गृत्सेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारपीवठकायै गृत्सपविभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारिे द्यायै कात्यायनी श्रेयसे नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारवचन्त्यायै िािे भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीीं िािपविभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीींशरीररण्यै जटाभारोदारे भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हकाररूपायै गणेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हलधृ त्पूवजिायै गणपविभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हररणेक्षणायै श्रीशैलिावसने नमौः । ॐ ऐीं ह्ीीं श्रीीं हरवप्रयायै विरूपेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हराराध्यायै विश्वरूपेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हररब्रह्मे न्द्रसेवििायै मृगधरे भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हयारूढासेवििाङ्ग्र् यै महद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं हयमेधसमवचविाये क्षुल्लकेभ्ो नमौः ।

ॐ ऐीं ह्ीीं श्रीीं हयवक्षिाह्नायै चूडालङ्ग्कृिशवशकलेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हीं सिाहनायै रवथभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हिदानिायै अरथेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हत्यावदपापशमन्यै आम्नायान्तसञ्चाररणे नमौः । ॐ ऐीं ह्ीीं श्रीीं हररदश्वावदसेवििायै रथेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हक्शस्तकुम्भोत्तु ङ्गकुचायै रथपविभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हक्शस्तकृवत्तवप्रयाङ्गनायै चलि् उरगहाराय नमौः । ॐ ऐीं ह्ीीं श्रीीं हररद्राकुङ्ग्कुमवदग्धायै सेनाभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हयवश्वाद्यमरावचविायै सेनावनभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हररकेशसख्यै वत्रपुरहरे भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हावदविद्यायै क्षत्तृभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं हालामदालसायै सङ्ग्ग्रहीिृ भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सकाररूपायै समस्तसींहारकिाण्डिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव ज्ञायै िक्षभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिे श्यै रथकारे भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव मङ्गळायै करुणापूररिदृवशभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव कत्र्यै कुलालेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव भत्र्यै कमाव रेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव हींत्र्यै वनत्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं सनािन्यै पुवञ्जष्टेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिाव निद्यायै वनषादे भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिाव ङ्गसुन्दयै वनत्यानन्दाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव सावक्षण्यै इषुकृद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिावक्शिकायै धन्वकृद्भ्यो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव सलख्यदात्र्यै पदाम्बुजयुगलेभ्ो नमौः ।

ॐ ऐीं ह्ीीं श्रीीं सिव विमोवहन्यै मृगयु भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिावधारायै श्ववनभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव गिायै सम्स्स्तूयमानाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सिाविगु णिवजव िायै श्वभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिावरुणायै श्वपविभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव मात्रे भित्पदकोष्टेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं सिावभरणभूवषिायै भिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ककाराथाव यै मृत्युञ्जयाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कालहन्त्र्यै शिाव य नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्यै पशु पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं कावमिाथवदायै नीलग्रीिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामसञ्जीविन्यै वशविकण्ठाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कल्यायै कपवदव ने नमौः । ॐ ऐीं ह्ीीं श्रीीं कवठनस्तनमण्डलायै व्यु प्तकेशाय नमौः । ॐ ऐीं ह्ीीं श्रीीं करभोरिे सहस्राक्षाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कलानाथमुख्यै शिधन्वने नमौः । ॐ ऐीं ह्ीीं श्रीीं कचवजिाम्बुदायै वगररशाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कटाक्षस्यक्शन्दकरुणायै वशवपविष्टाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कपावलप्राणनावयकायै मीढु ष्टमाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कारुण्यविग्रहायै इषुमिे नमौः । ॐ ऐीं ह्ीीं श्रीीं कान्तायै ह्स्वाय नमौः । ॐ ऐीं ह्ीीं श्रीीं काक्शन्तधू िजपािल्ल्यै िामनाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कलालापायै बृहिे नमौः । ॐ ऐीं ह्ीीं श्रीीं कम्बु कण्ठ्यै िषीयसे नमौः । ॐ ऐीं ह्ीीं श्रीीं करवनवजविपल्ल्वायै िृ िाय नमौः ।

ॐ ऐीं ह्ीीं श्रीीं कल्पिल्लीसमभुजायै सींिृध्वने नमौः । ॐ ऐीं ह्ीीं श्रीीं कस्तू रीविलकावञ्चिायै अवग्रयाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हकाराथाव यै प्रथमाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हीं सगत्यै आशिे नमौः । ॐ ऐीं ह्ीीं श्रीीं हाटकाभरणोज्वलायै अवजराय नमौः । ॐ ऐीं ह्ीीं श्रीीं हारहाररकुचाभोगायै शीवरयाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हावकन्यै शीभ्ाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हल्यिवजविायै ऊम्याव य नमौः । ॐ ऐीं ह्ीीं श्रीीं हररत्पविसमाराध्यायै अिस्वन्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं हठात्कारहिासुरायै स्रोिस्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं हषवप्रदायै द्वीप्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं हविभोक्त्र्त्र्यै ज्येष्ठाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हादव सन्तमसापहायै कवनष्ठाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हल्लीहालास्यसन्तुष्टायै पूिवजाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हीं समन्त्राथवरूवपण्यै अपरजाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हानोपादानवनमुवक्तायै मध्यमाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हवषवण्यै अपगल्भाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हररसोदयै जघन्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं हाहाहूहूमुखस्तुत्यायै बु वियाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हावनिृ क्शिवििवजविायै सोभ्ाय नमौः । ॐ ऐीं ह्ीीं श्रीीं हय्यङ्गिीनहृदयायै प्रविसयाव य नमौः । ॐ ऐीं ह्ीीं श्रीीं हररकोपारुणाीं शुकायै याम्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लकाराख्यायै क्षेम्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लिापूज्यायै उिवयावय नमौः । ॐ ऐीं ह्ीीं श्रीीं लयक्शस्थत्यु द्भिेश्प्व्यै खल्याय नमौः ।

ॐ ऐीं ह्ीीं श्रीीं लास्यदशव नसन्तु ष्टायै श्लोक्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लाभालाभवििवजविायै अिसान्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लङ्ग्ये िराज्ञायै िन्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लािण्यशावलन्यै कक्ष्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लघु वसक्शिदायै श्रिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लाक्षारससिणाव भायै प्रविश्रिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लक्ष्मणाग्रजपूवजिायै आशु षेणाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लभ्े िरायै आशुरथाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धभक्शक्तसुलभायै शू राय नमौः । ॐ ऐीं ह्ीीं श्रीीं लाङ्गलायु धायै अिवभन्दिे नमौः । ॐ ऐीं ह्ीीं श्रीीं लग्नचामरहस्तश्रीशारदापररिीवजिायै िवमवणे नमौः । ॐ ऐीं ह्ीीं श्रीीं लज्जापदसमाराध्यायै िरूवथने नमौः । ॐ ऐीं ह्ीीं श्रीीं लम्पटायै वबक्शल्मने नमौः । ॐ ऐीं ह्ीीं श्रीीं लकुळे श्वयै किवचने नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धमानायै श्रुिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धरसायै श्रुिसेनाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धसम्पत्समुन्नत्यै दु न्दु भ्ाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्काररण्यै आहनन्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्काराद्यायै धृष्णिे नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीम्मध्यायै प्रमृशाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीींवशखामणये दू िाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारकुण्डावग्नवशखायै प्रवहिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारशवशचक्शन्द्रकायै प्रपञ्चरक्षकाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारभास्कररुच्यै इषुवधमिे नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्काराम्भोदचञ्चलायै िीक्ष्णेषिे नमौः ।

ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारकन्दाङ्ग्कुररकायै आयु वधने नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारै कपरायणायै स्वायुधाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारदीवधव काहींस्यै सुधन्वने नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारोद्यानकेवकन्यै स्त्रुत्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारारण्यहररण्यै पथ्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारािालिल्लयै काट्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारपञ्जरशु क्यै नीप्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्काराङ्गणदीवपकायै सूद्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारकन्दरावसींह्यै सरस्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्काराम्भोजभृवङ्गकायै नाद्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारसुमनोमाध्व्व्यै िै शन्ताय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारिरुमञ्जयै कूप्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं सकाराख्यायै अिट्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं समरसायै िर्ष्ाव य नमौः । ॐ ऐीं ह्ीीं श्रीीं सकलागमसींस्तुििायै अिर्ष्ावय नमौः । ॐ ऐीं ह्ीीं श्रीीं सिविेदान्तिात्पयव भूम्यै मेयाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सदसदाश्रयायै विद् यु त्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं सकलायै ईवियाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सक्शच्चदानन्दायै अिप्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं साध्व्व्यै िात्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं सद्गविदावयन्यै रे क्शियाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सनकावदमुवनध्येयायै िास्तव्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं सदावशिकुटु मक्शम्बन्यै िास्तु पाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सकलावधष्ठानरूपायै सोमाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सत्त्यरूपायै त्र्यम्बकाय नमौः ।

ॐ ऐीं ह्ीीं श्रीीं समाकृत्यै िाम्राय नमौः । ॐ ऐीं ह्ीीं श्रीीं सिव प्रपञ्चवनमाव त्र्यै अरुणाय नमौः । ॐ ऐीं ह्ीीं श्रीीं समानावधकिवजव िायै शङ्गाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सिोत्तु ङ्गायै पशु पिये नमौः । ॐ ऐीं ह्ीीं श्रीीं सङ्गहीनायै उग्राय नमौः । ॐ ऐीं ह्ीीं श्रीीं सगु णायै भीमाय नमौः । ॐ ऐीं ह्ीीं श्रीीं सकले ष्टदायै अग्रे िधाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ककाररण्यै दू रे िधाय नमौः । ॐ ऐीं ह्ीीं श्रीीं काव्यलोलायै हन्त्रे नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरमनोहरायै हनीयसे नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरप्राणनाङ्यै िृ क्षेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेशोत्सङ्गिावसन्यै हररकेशेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरावलवङ्गिाङ्ग्ग्ै िाराय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरसुखप्रदायै शम्भिे नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरप्रणवयन्यै मयोभिे नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरविलावसन्यै शङ्कराय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरिपक्शिद्ध्यै मयस्कराय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरमनौःवप्रयायै वशिाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरप्राणनाथायै वशििराय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरविमोवहन्यै िीथ्यावय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरब्रह्मविद्यायै कूल्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरगृहैश्वयै पायाव य नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वराह्लादकयै अिायावय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वरमहेश्वयै प्रिरणाय नमौः । ॐ ऐीं ह्ीीं श्रीीं कामेश्वयै उत्तरणाय नमौः ।

ॐ ऐीं ह्ीीं श्रीीं कामकोवटवनलयायै आिायावय नमौः । ॐ ऐीं ह्ीीं श्रीीं कावििाथवदायै आलाद्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लकाररण्यै शष्प्प्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धरूपायै फेन्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्यवधये वसकत्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धिाक्शञ्छिायै प्रिाह्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धपापमनोदू रायै इररण्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धाहङ्कारदु गवमायै प्रपथ्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धशक्त्यै वकृँवशलाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धदे हायै क्षयणाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धैश्वयव समुन्नत्यै आगमावदसन्नु िाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धबु िये पुलस्तये नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धलीलायै गोष्प्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धयलिनशावलन्यै गृ ह्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धाविशयसिाव ङ्गसलन्दयावयै िल्ल्प्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धविभ्मायै गे ह्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धरागायै काट्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धपत्यै गह्वरे ष्ठाय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धनानागमक्शस्थत्यै हृदय्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धभोगायै वनिे ष्प्प्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धसुखायै पाृँ सव्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं लब्धहषाव वभपूवजिायै रजस्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारमूत्यै शुष्प्क्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारसलधशृङ्गकपोविकायै हररत्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारदु ग्धाक्शब्धसुधायै लोप्याय नमौः ।

ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारकमले क्शन्दरायै उलप्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारमवणदीपावचवषे ऊव्याव य नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारिरुशाररकायै सूम्यावय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारपेटकमणये पण्यावय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारदशव वबक्शम्बकायै पणवशद्याय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारकोशावसलिायै अपगु रमाणाय नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारास्थाननिवक्यै अवभघ्निे नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारशु क्शक्तकामुक्तामणये आक्शिदिे नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारबोवधिायै प्रक्शिदिे नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारमयसलिणवस्तम्भविद्रुमपुवत्रकायै जगज्जनन्यै जगदे क वपत्रे नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारिे दोपवनषदायै वकररकेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्काराध्वरदवक्षणायै दे िानाृँ हृदये भ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारनन्दनारामनिकल्पकिल्ल्यै विक्षीणकेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारवहमिद्गङ्गायै विवचन्वत्केभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्काराणविकलस्तुभायै आवनहव िेभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारमन्त्रसिवस्वायै आमीित्केभ्ो नमौः । ॐ ऐीं ह्ीीं श्रीीं ह्ीङ्कारपरसलख्यदायै श्रीमन्महादे िाय नमो नमौः

॥ श्रीवशिसहस्रनामािली ॥ ॐ श्री गणेशाय नमौः । ॐ नमो वहरण्यबाहिे वहरण्य िणाव ये वहरण्य रूपाये

वहरण्य पिये अक्शम्बका पिये उमा पिये पशु पिये नमो नमौः ईशान सिव विद्यानाीं ईश्वर सिव भूिानाीं ब्रह्मावधपवि ब्रह्मनॊवधपवि ब्रह्म वशिो मे अस्तु सदा वशिोीं ॐ ित्पुरुषाय विद्मवह िाक् विषुधाय धीमवह िन्न वशि प्रचोदयाि ॐ महादे िाय विद्मवह रुद्र्मुिावय धीमवह िन्नो वशिा प्रचोदयाि नमस्ते अस्तु भगिान विश्वेश्वयव महादे िाय त्रयींबकाय

वत्रपुरान्तकाय वत्रकावग्नकालाये कालावग्नरुद्राये नीलकण्ठाय मृत्युञ्जयाय सिे श्वराये सदावशिाय शङ्कराय श्रीमन् महादे िाय नमौः ४४-५३.ॐ स्थिराय नमः । ॐ थिाणवे नमः । ॐ प्भवे नमः । ॐ भीमाय नमः । ॐ प्वराय नमः । ॐ वरदाय नमः । ॐ वराय नमः । ॐ सवाा त्मने नमः । ॐ सवाववख्याताय नमः । ॐ सवास्मै नमः । १०। ॐ सवाकराय नमः । ॐ भवाय नमः । ॐ जविने नमः । ॐ चवमाणे नमः । ॐ वशखस्िने नमः ।

ॐ सवाा ङ्गाय नमः । ॐ सवाभावनाय नमः । ॐ हराय नमः । ॐ हररणाक्षाय नमः । ॐ सवाभूतहराय नमः । २०। ॐ प्भवे नमः । ॐ प्वृ त्तये नमः । ॐ वनवृत्तये नमः । ॐ वनयताय नमः । ॐ शाश्वताय नमः । ॐ ध्रुवाय नमः । ॐ श्मशानवावसने नमः । ॐ भगवते नमः । ॐ खचराय नमः । ॐ गोचराय नमः । ३०। ॐ अदा नाय नमः । ॐ अवभवाद्याय नमः । ॐ महाकमाणे नमः । ॐ तपस्िने नमः । ॐ भूतभावनाय नमः । ॐ उन्मत्तवे षप्च्छन्नाय नमः । ॐ सवालोकप्जापतये नमः । ॐ महारूपाय नमः । ॐ महाकायाय नमः । ॐ वृ षरूपाय नमः । ४०।

ॐ महायशसे नमः । ॐ महात्मने नमः । ॐ सवाभूतात्मने नमः । ॐ ववश्वरूपाय नमः । ॐ महाहणवे नमः । ॐ लोकपालाय नमः । ॐ अन्तवहा तत्मने नमः । ॐ प्सादाय नमः । ॐ हयगधा भये नमः । ॐ पववत्राय नमः । ५०। ॐ महते नमः । ॐवनयमाय नमः । ॐ वनयमावश्रताय नमः । ॐ सवाकमाणे नमः । ॐ ियीं भूताय नमः । ॐ आदये नमः । ॐ आवदकराय नमः । ॐ वनधये नमः । ॐ सहस्राक्षाय नमः । ॐ ववशालाक्षाय नमः । ६०। ॐ सोमाय नमः । ॐ नक्षत्रसाधकाय नमः । ॐ चन्द्राय नमः । ॐ सूयाा य नमः । ॐ शनये नमः ।

ॐ केतवे नमः । ॐ ग्हाय नमः । ॐ ग्हपतये नमः । ॐ वराय नमः । ॐ अत्रये नमः । ७०। ॐ अत्र्या नमस्कत्रे नमः । ॐ मृगबाणापाणाय नमः । ॐ अनघाय नमः । ॐ महातपसे नमः । ॐ घोरतपसे नमः । ॐ अदीनाय नमः । ॐ दीनसाधकाय नमः । ॐ सींवत्सरकराय नमः । ॐ मन्त्राय नमः । ॐ प्माणाय नमः । ८०। ॐ परमायतपसे नमः । ॐ योवगने नमः । ॐ योज्याय नमः । ॐ महाबीजाय नमः । ॐ महारे तसे नमः । ॐ महाबलाय नमः । ॐ सुवणारेतसे नमः । ॐ सवा ज्ञाय नमः । ॐ सुबीजाय नमः । ॐ बीजवाहनाय नमः । ९०।

ॐ दशबाहवे नमः । ॐ अवनवमशाय नमः । ॐ नीलकण्ठाय नमः । ॐ उमापतये नमः । ॐ ववश्वरूपाय नमः । ॐ ियीं श्रेष्ठाय नमः । ॐ बलवीराय नमः । ॐ अबलोगणाय नमः । ॐ गणकत्रे नमः । ॐ गणपतये नमः । १००। ॐ वदग्वाससे नमः । ॐ कामाय नमः । ॐ मन्त्रववदे नमः । ॐ परमाय मन्त्राय नमः । ॐ सवाभावकराय नमः । ॐ हराय नमः । ॐ कमिलुधराय नमः । ॐ धस्िने नमः । ॐ बाणहस्ताय नमः । ॐ कपालवते नमः । ११०। ॐ अशनये नमः । ॐ शतविने नमः । ॐ खड् वगने नमः । ॐ पविवशने नमः । ॐ आयु वधने नमः ।

ॐ महते नमः । ॐ स्रु वहस्ताय नमः । ॐ सुरूपाय नमः । ॐ तेजसे नमः। ॐ तेजस्कराय वनधये नमः । १२०। ॐ उष्णीवषणे नमः । ॐ सुवक्त्राय नमः । ॐ उदग्ाय नमः । ॐ ववनताय नमः । ॐ दीघाा य नमः । ॐ हररकेशाय नमः । ॐ सुतीिााय नमः । ॐ कृष्णाय नमः । ॐ शृगालरूपाय नमः । ॐ वसद्धािाा य नमः । १३०। ॐ मुिाय नमः । ॐ सवाशुभङ्कराय नमः । ॐ अजाय नमः । ॐ बहुरूपाय नमः । ॐ गन्धधाररणे नमः । ॐ कपवदा ने नमः । ॐ उर्ध्ारेतसे नमः । ॐ ऊर्ध्ावलङ्गाय नमः । ॐ ऊर्ध्ाशावयने नमः । ॐ नभथिलाय नमः । १४०।

ॐ वत्रजविने नमः । ॐ चीरवाससे नमः । ॐ रुद्ाय नमः । ॐ सेनापतये नमः । ॐ ववभवे नमः । ॐ अहश्चराय नमः । ॐ नक्तींचराय नमः । ॐ वतग्ममन्यवे नमः । ॐ सुवचा साय नमः । ॐ गजिे नमः । १५०। ॐ दै त्यिे नमः । ॐ कालाय नमः । ॐ लोकधात्रे नमः । ॐ गु णाकराय नमः । ॐ वसींहशादू ा लरूपाय नमः । ॐ आद्ा चमााम्बरावृ ताय नमः । ॐ कालयोवगने नमः । ॐ महानादाय नमः । ॐ सवाकामाय नमः । ॐ चतु ष्पिाय नमः । १६०। ॐ वनशाचराय नमः । ॐ प्ेतचाररणे नमः । ॐ भूतचाररणे नमः । ॐ महेश्वराय नमः । ॐ बहुभूताय नमः ।

ॐ बहुधराय नमः । ॐ िभाा नवे नमः । ॐ अवमताय नमः । ॐ गतये नमः । ॐ नृत्यवप्याय नमः । १७०। ॐ वनत्यनतााय नमः । ॐ नताकाय नमः । ॐ सवालालसाय नमः । ॐ घोराय नमः । ॐ महातपसे नमः । ॐ पाशाय नमः । ॐ वनत्याय नमः । ॐ वगरररुहाय नमः । ॐ नभसे नमः । ॐ सहस्रहस्ताय नमः । १८०। ॐ ववजयाय नमः । ॐ व्यवसायाय नमः । ॐ अतस्न्द्रताय नमः । ॐ अधषाणाय नमः । ॐ धषाणात्मने नमः । ॐ यज्ञिे नमः । ॐ कामनाशकाय नमः । ॐ दक्ष्यागपहाररणे नमः । ॐ सुसहाय नमः । ॐ मध्यमाय नमः । १९०।

ॐ तेजोपहाररणे नमः । ॐ बलिे नमः । ॐ मुवदताय नमः । ॐ अिाा य नमः । ॐ अवजताय नमः । ॐ अवराय नमः । ॐ गम्भीरघोषय नमः । ॐ गम्भीराय नमः । ॐ गम्भीरबलवाहनाय नमः । ॐ न्यग्ोधरूपाय नमः । २००। ॐ न्यग्ोधाय नमः । ॐ वृक्षकणास्थिताय नमः । ॐ ववभवे नमः । ॐ सुतीक्ष्णदशनाय नमः । ॐ महाकायाय नमः । ॐ महाननाय नमः । ॐ ववश्वक्सेनाय नमः । ॐ हरये नमः । ॐ यज्ञाय नमः । ॐ सींयुगापीडवाहनाय नमः । २१०। ॐ तीक्षणातापाय नमः । ॐ हया श्वाय नमः । ॐ सहायाय नमः । ॐ कमाकालववदे नमः । ॐ ववष्णुप्सावदताय नमः ।

ॐ यज्ञाय नमः । ॐ समुद्ाय नमः । ॐ बडवामुखाय नमः । ॐ हुताशनसहायाय नमः । ॐ प्शान्तात्मने नमः । २२०। ॐ हुताशनाय नमः । ॐ उग्तेजसे नमः । ॐ महाते जसे नमः । ॐ जन्याय नमः । ॐ ववजयकालववदे नमः । ॐ ज्योवतषामयनाय नमः । ॐ वसद्धये नमः । ॐ सवाववग्हाय नमः । ॐ वशस्खने नमः । ॐ मुस्िने नमः । २३०। ॐ जविने नमः । ॐ ज्ववलने नमः । ॐ मूवता जाय नमः । ॐ मूधाजाय नमः । ॐ बवलने नमः । ॐ वै नववने नमः । ॐ पणववने नमः । ॐ तावलने नमः । ॐ खवलने नमः । ॐ कालकिङ्किाय नमः । २४०।

ॐ नक्षत्रववग्हमतये नमः । ॐ गु णबु द्धये नमः । ॐ लयाय नमः । ॐ अगमाय नमः । ॐ प्जापतये नमः । ॐ ववश्वबाहवे नमः । ॐ ववभागाय नमः । ॐ सवागाय नमः । ॐ अमुखाय नमः । ॐ ववमोचनाय नमः । २५०। ॐ सुसरणाय नमः । ॐ वहरण्यकवचोद्भवाय नमः । ॐ मेढ्रजाय नमः । ॐ बलचाररणे नमः । ॐ महीचाररणे नमः । ॐ स्रु ताय नमः । ॐ सवातूयाववनोवदने नमः । ॐ सवातोद्यपररग्हाय नमः । ॐ व्यालरूपाय नमः । ॐ गुहावावसने नमः । २६०। ॐ गुहाय नमः । ॐ मावलने नमः । ॐ तरङ्गववदे नमः । ॐ वत्रदशाय नमः । ॐ वत्रकालधृ ते नमः ।

ॐ कमासवा बन्धववमोचनाय नमः । ॐ असुरेन्द्राणाीं बन्धनाय नमः । ॐ युवध शत्रु ववनाशनाय नमः । ॐ साङ्ख्ख्यप्सादाय नमः । ॐ दु वाा ससे नमः । २७०। ॐ सवा सावधवनषेववताय नमः । ॐ प्स्कन्दनाय नमः । ॐ यज्ञववभागववदे नमः । ॐ अतुल्याय नमः । ॐ यज्ञववभागववदे नमः । ॐ सवावासाय नमः । ॐ सवाचाररणे नमः । ॐ दु वाा ससे नमः । ॐ वासवाय नमः । ॐ अमराय नमः । २८०। ॐ है माय नमः । ॐ हे मकराय नमः । ॐ वनष्कमााय नमः । ॐ सवाधाररणे नमः । ॐ धरोत्तमाय नमः । ॐ लोवहताक्षाय नमः । ॐ माक्षाय नमः । ॐ ववजयक्षाय नमः । ॐ ववशारदाय नमः । ॐ सींग्हाय नमः । २९०।

ॐ वनग्हाय नमः । ॐ कत्रे नमः । ॐ सपाचीरवनवासनाय नमः । ॐ मुख्याय नमः । ॐ अमुख्याय नमः । ॐ दे हाय नमः । ॐ काहलये नमः । ॐ सवाकामदाय नमः । ॐ सवाकालप्सादये नमः । ॐ सुबलाय नमः । ३००। ॐ बलरूपधृते नमः । ॐ सवाकामवराय नमः । ॐ सवादाय नमः । ॐ सवातोमुखाय नमः । ॐ आकाशवनववा रूपाय नमः । ॐ वनपावतने नमः । ॐ अवशाय नमः । ॐ खगाय नमः । ॐ ररद्रूपाय नमः । ॐ अींशवे नमः । ३१०। ॐ आवदत्याय नमः । ॐ बहुरश्मये नमः । ॐ सुवचा वसने नमः । ॐ वसुवेगाय नमः । ॐ महावे गाय नमः ।

ॐ मनोवे गाय नमः । ॐ वनशाचराय नमः । ॐ सवावावसने नमः । ॐ वश्रयावावसने नमः । ॐ उपदे शकराय नमः । ३२०। ॐ अकराय नमः । ॐ मुनये नमः । ॐ आत्मवनरालोकाय नमः । ॐ सम्भग्नाय नमः । ॐ सहस्रदाय नमः । ॐ पवक्षणे नमः । ॐ पक्षरूपाय नमः । ॐ अवतदीप्ताय नमः । ॐ ववशाम्पतये नमः । ॐ उन्मादाय नमः । ३३०। ॐ मदनाय नमः । ॐ कामाय नमः । ॐ अश्वत्थाय नमः । ॐ अिाकराय नमः । ॐ यशसे नमः । ॐ वामदे वाय नमः । ॐ वामाय नमः । ॐ प्ाचे नमः । ॐ दवक्षणाय नमः । ॐ वामनाय नमः । ३४०।

ॐ वसद्धयोवगने नमः । ॐ महशा ये नमः । ॐ वसद्धािाा य नमः । ॐ वसद्धसाधकाय नमः । ॐ वभक्षवे नमः । ॐ वभक्षुरूपाय नमः । ॐ ववपणाय नमः । ॐ मृदवे नमः । ॐ अव्ययाय नमः । ॐ महासेनाय नमः । ३५०। ॐ ववशाखाय नमः । ॐ षविभागाय नमः । ॐ गवाीं पतये नमः । ॐ वज्रहस्ताय नमः । ॐ ववष्कस्म्भने नमः । ॐ चमूस्तम्भनाय नमः । ॐ वृत्तावृ त्तकराय नमः । ॐ तालाय नमः । ॐ मधवे नमः । ॐ मधुकलोचनाय नमः । ३६०। ॐ वाचस्पत्याय नमः । ॐ वाजसेनाय नमः । ॐ वनत्यमावश्रतपूवजताय नमः । ॐ ब्ह्मचाररणे नमः । ॐ लोकचाररणे नमः ।

ॐ सवाचाररणे नमः । ॐ ववचारववदे नमः । ॐ ईशानाय नमः । ॐ ईश्वराय नमः । ॐ कालाय नमः । ३७०। ॐ वनशाचाररणे नमः । ॐ वपनाकभृते नमः । ॐ वनवमत्तथिाय नमः । ॐ वनवमत्ताय नमः । ॐ नन्दये नमः । ॐ नस्न्दकराय नमः । ॐ हरये नमः । ॐ नन्दीश्वराय नमः । ॐ नस्न्दने नमः । ॐ नन्दनाय नमः । ३८०। ॐ नस्न्दवधा नाय नमः । ॐ भगहाररणे नमः । ॐ वनहन्त्रे नमः । ॐ कलाय नमः । ॐ ब्ह्मणे नमः । ॐ वपतामहाय नमः । ॐ चतु मुाखाय नमः । ॐ महावलङ्गाय नमः । ॐ चारुवलङ्गाय नमः । ॐ वलङ्गाध्याक्षाय नमः । ३९०।

ॐ सुराध्यक्षाय नमः । ॐ योगाध्यक्षाय नमः । ॐ युगावहाय नमः । ॐ बीजाध्यक्षाय नमः । ॐ बीजकत्रे नमः । ॐ अध्यात्मानुगताय नमः । ॐ बलाय नमः । ॐ इवतहासाय नमः । ॐ सकल्पाय नमः । ॐ गरतमाय नमः । ४००। ॐ वनशाकराय नमः । ॐ दम्भाय नमः । ॐ अदम्भाय नमः । ॐ वैदम्भाय नमः । ॐ वश्याय नमः । ॐ वशकराय नमः । ॐ कलये नमः । ॐ लोककत्रे नमः । ॐ पशु पतये नमः । ॐ महाकत्रे नमः । ४१०। ॐ अनरषधाय नमः । ॐ अक्षराय नमः । ॐ परमाय ब्ह्मणे नमः । ॐ बलवते नमः । ॐ शक्ाय नमः ।

ॐ वनत्यै नमः । ॐ अवनत्यै नमः । ॐ शु द्धात्मने नमः । ॐ शु द्धाय नमः । ॐ मान्याय नमः । ४२०। ॐ गतागताय नमः । ॐ बहुप्सादाय नमः । ॐ सुिप्नाय नमः । ॐ दपाणाय नमः । ॐ अवमत्रवजते नमः । ॐ वेदकाराय नमः । ॐ मन्त्रकाराय नमः । ॐ ववदु षे नमः । ॐ समरमदा नाय नमः । ॐ महामेघवनवावसने नमः । ४३०। ॐ महाघोराय नमः । ॐ ववशने नमः । ॐ कराय नमः । ॐ अवग्नज्वालाय नमः । ॐ महाज्वालाय नमः । ॐ अवतधू म्राय नमः । ॐ हुताय नमः । ॐ हववषे नमः । ॐ वृ षणाय नमः । ॐ शङ्कराय नमः । ४४०।

ॐ वनत्यीं वचा स्िने नमः । ॐ धू मकेतनाय नमः । ॐ नीलाय नमः । ॐ अङ्गलु ब्धाय नमः । ॐ शोभनाय नमः । ॐ वनरवग्हाय नमः । ॐ िस्स्तदाय नमः । ॐ िस्स्तभावाय नमः । ॐ भावगने नमः । ॐ भागकराय नमः । ४५०। ॐ लघवे नमः । ॐ उत्सङ्गाय नमः । ॐ महाङ्गाय नमः । ॐ महागभापरायणाय नमः । ॐ कृष्णवणााय नमः । ॐ सुवणाा य नमः । ॐ सवादेवहनाीं इस्न्द्रयाय नमः । ॐ महापादाय नमः । ॐ महाहस्ताय नमः । ॐ महाकायाय नमः । ४६०। ॐ महायशसे नमः । ॐ महामूर्ध्ने नमः । ॐ महामात्राय नमः । ॐ महानेत्राय नमः । ॐ वनशालयाय नमः ।

ॐ महान्तकाय नमः । ॐ महाकणााय नमः । ॐ महोष्ठाय नमः । ॐ महाहणवे नमः । ॐ महानासाय नमः । ४७०। ॐ महाकम्बवे नमः । ॐ महाग्ीवाय नमः । ॐ श्मशानभाजे नमः । ॐ महावक्षसे नमः । ॐ महोरस्काय नमः । ॐ अन्तरात्मने नमः । ॐ मृगालयाय नमः । ॐ लम्बनाय नमः । ॐ लस्म्बतोष्ठाय नमः । ॐ महामायाय नमः । ४८०। ॐ पयोवनधये नमः । ॐ महादन्ताय नमः । ॐ महादीं िराय नमः । ॐ महवजह्वाय नमः । ॐ महामुखाय नमः । ॐ महानखाय नमः । ॐ महारोमाय नमः । ॐ महाकोशाय नमः । ॐ महाजिाय नमः । ॐ प्सन्नाय नमः । ४९०।

ॐ प्सादाय नमः । ॐ प्त्ययाय नमः । ॐ वगररसाधनाय नमः । ॐ स्नेहनाय नमः । ॐ अस्नेहनाय नमः । ॐ अवजताय नमः । ॐ महामुनये नमः । ॐ वृक्षाकाराय नमः । ॐ वृक्षकेतवे नमः । ॐ अनलाय नमः । ५००। ॐ वायुवाहनाय नमः । ॐ गिवलने नमः । ॐ मेरुधाम्ने नमः । ॐ दे वावधपतये नमः । ॐ अिवा शीषाा य नमः । ॐ सामास्याय नमः । ॐ ऋक्सहस्रावमते क्षणाय नमः । ॐ यजु ः पाद भुजाय नमः । ॐ गुह्याय नमः । ॐ प्काशाय नमः । ५१०। ॐ जङ्गमाय नमः । ॐ अमोघािााय नमः । ॐ प्सादाय नमः । ॐ अवभगम्याय नमः । ॐ सुदशा नाय नमः ।

ॐ उपकाराय नमः । ॐ वप्याय नमः । ॐ सवाा य नमः । ॐ कनकाय नमः । ॐ कञ्चनच्छवये नमः । ५२०। ॐ नाभये नमः । ॐ नस्न्दकराय नमः । ॐ भावाय नमः । ॐ पुष्करथिापतये नमः । ॐ स्थिराय नमः । ॐ द्वादशाय नमः । ॐ त्रासनाय नमः । ॐ आद्याय नमः । ॐ यज्ञाय नमः । ॐ यज्ञसमावहताय नमः । ५३०। ॐ नक्तीं नमः । ॐ कलये नमः । ॐ कालाय नमः । ॐ मकराय नमः । ॐ कालपूवजताय नमः । ॐ सगणाय नमः । ॐ गणकाराय नमः । ॐ भूतवाहनसारिये नमः । ॐ भस्मशयाय नमः । ॐ भस्मगोप्त्रे नमः । ५४०।

ॐ भस्मभूताय नमः । ॐ तरवे नमः । ॐ गणाय नमः । ॐ लोकपालाय नमः । ॐ अलोकाय नमः । ॐ महात्मने नमः । ॐ सवापूवजताय नमः । ॐ शुक्लाय नमः । ॐ वत्रशुक्लाय नमः । ॐ सम्पन्नाय नमः । ५५०। ॐ शुचये नमः । ॐ भूतवनषेववताय नमः । ॐ आश्रमथिाय नमः । ॐ वक्यावथिाय नमः । ॐ ववश्वकमामतये नमः । ॐ वराय नमः । ॐ ववशालशाखाय नमः । ॐ ताम्रोष्ठाय नमः । ॐ अम्बु जालाय नमः । ॐ सुवनश्चलाय नमः । ५६०। ॐ कवपलाय नमः । ॐ कवपशाय नमः । ॐ शुक्लाय नमः । ॐ अयु शे नमः । ॐ पराय नमः ।

ॐ अपराय नमः । ॐ गन्धवाा य नमः । ॐ अवदतये नमः । ॐ ताक्ष्यााय नमः । ॐ सुववज्ञेयाय नमः । ५७०। ॐ सुशारदाय नमः । ॐ परश्वधायुधाय नमः । ॐ दे वाय नमः । ॐ अनुकाररणे नमः । ॐ सुबान्धवाय नमः । ॐ तुम्बवीणाय नमः । ॐ महाक्ोधाया नमः । ॐ ऊर्ध्ारेतसे नमः । ॐ जले शयाय नमः । ॐ उग्ाय नमः । ५८०। ॐ वशङ्कराय नमः । ॐ वींशाय नमः । ॐ वींशनादाय नमः । ॐ अवनस्न्दताय नमः । ॐ सवाा ङ्गरूपाय नमः । ॐ मायाववने नमः । ॐ सुहृदाय नमः । ॐ अवनलाय नमः । ॐ अनलाय नमः । ॐ बन्धनाय नमः । ५९०।

ॐ बन्धकत्रे नमः । ॐ सुबन्धनववमोचनाय नमः । ॐ सयज्ञारये नमः । ॐ सकामारये नमः । ॐ महादीं श्ट्राय नमः । ॐ महायुधाय नमः । ॐ बहुधावनस्न्दताय नमः । ॐ शवााय नमः । ॐ शङ्कराय नमः । ॐ शङ्कराय नमः । ६००। ॐ अधनाय नमः । ॐ अमरे शाय नमः । ॐ महादे वाय नमः । ॐ ववश्वदे वाय नमः । ॐ सुराररिे नमः । ॐ अवहबुा ध्न्याय नमः । ॐ अवनलाभाय नमः । ॐ चे वकतानाय नमः । ॐ हववषे नमः । ॐ अजै कपाते नमः । ६१०। ॐ कापावलने नमः । ॐ वत्रशङ्कवे नमः । ॐ अवजताय नमः । ॐ वशवाय नमः । ॐ धिन्तरये नमः ।

ॐ धू मकेतवे नमः । ॐ स्कन्दाय नमः । ॐ वैश्रवणाय नमः । ॐ धात्रे नमः । ॐ शक्ाय नमः । ६२०। ॐ ववष्णवे नमः । ॐ वमत्राय नमः । ॐ त्विरे नमः । ॐ धृवाय नमः । ॐ धराय नमः । ॐ प्भावाय नमः । ॐ सवागाय वायवे नमः । ॐ अया म्ने नमः । ॐ सववत्रे नमः । ॐ रवये नमः । ६३०। ॐ उषङ्गवे नमः । ॐ ववधात्रे नमः । ॐ मान्धात्रे नमः । ॐ भूतभावनाय नमः । ॐ ववभवे नमः । ॐ वणाववभाववने नमः । ॐ सवाकामगु णावहाय नमः । ॐ पद्मनाभाय नमः । ॐ महागभााय नमः । ॐ चन्द्रवक्त्राय नमः । ६४०।

ॐ अवनलाय नमः । ॐ अनलाय नमः । ॐ बलवते नमः । ॐ उपशान्ताय नमः । ॐ पुराणाय नमः । ॐ पुण्यचञ्चवे नमः । ॐ ये नमः । ॐ कुरुकत्रे नमः । ॐ कुरुवावसने नमः । ॐ कुरुभूताय नमः । ६५०। ॐ गु णरषधाय नमः । ॐ सवाा शयाय नमः । ॐ दभाचाररणे नमः । ॐ सवे षीं प्ावणनाीं पतये नमः । ॐ दे वदे वाय नमः । ॐ सुखासक्ताय नमः । ॐ सते नमः । ॐ असते नमः । ॐ सवारत्नववदे नमः । ॐ कैलासवगररवावसने नमः । ६६०। ॐ वहमवविररसींश्रयाय नमः । ॐ कूलहाररणे नमः । ॐ कुलकत्रे नमः । ॐ बहुववद्याय नमः । ॐ बहुप्दाय नमः ।

ॐ ववणजाय नमः । ॐ वधा वकने नमः । ॐ वृक्षाय नमः । ॐ ववकलाय नमः । ॐ चन्दनाय नमः । ६७०। ॐ छदाय नमः । ॐ सारग्ीवाय नमः । ॐ महाजत्रवे नमः । ॐ अलोलाय नमः । ॐ महरषधाय नमः । ॐ वसद्धािाकाररणे नमः । ॐ वसद्धािाश्छन्दोव्याकरणोत्तराय नमः । ॐ वसींहनादाय नमः । ॐ वसींहदीं िराय नमः । ॐ वसींहगाय नमः । ६८०। ॐ वसींहवाहनाय नमः । ॐ प्भावात्मने नमः । ॐ जगत्कालथिालाय नमः । ॐ लोकवहताय नमः । ॐ तरवे नमः । ॐ सारङ्गाय नमः । ॐ नवचक्ाङ्गाय नमः । ॐ केतु मावलने नमः । ॐ सभावनाय नमः । ॐ भूतालयाय नमः । ६९०।

ॐ भूतपतये नमः । ॐ अहोरात्राय नमः । ॐ अवनस्न्दताय नमः । ॐ सवाभूतानाीं वावहत्रे नमः । ॐ वनलयाय नमः । ॐ ववभवे नमः । ॐ भवाय नमः । ॐ अमोघाय नमः । ॐ सींयताय नमः । ॐ अश्वाय नमः । ७००। ॐ भोजनाय नमः । ॐ प्ाणधारणाय नमः । ॐ धृवतमते नमः । ॐ मवतमते नमः । ॐ दक्षाय नमः । ॐ सत्कृताय नमः । ॐ युगावधपाय नमः । ॐ गोपालये नमः । ॐ गोपतये नमः । ॐ ग्ामाय नमः । ॐ गोचमावसनाय नमः । ॐ हरये नमः । ॐ वहरण्यबाहवे नमः । ॐ प्वे वशनाीं गु हापालाय नमः । ॐ प्कृिारये नमः ।

ॐ महाहशाा य नमः । ॐ वजतकामाय नमः । ॐ वजते स्न्द्रयाय नमः । ॐ गान्धाराय नमः । ॐ सुवासाय नमः । ७२०। ॐ तपस्सक्ताय नमः । ॐ रतये नमः । ॐ नराय नमः । ॐ महागीताय नमः । ॐ महानृत्याय नमः । ॐ अप्सरोगणसेववताय नमः । ॐ महाकेतवे नमः । ॐ महाधातवे नमः । ॐ नैकसानुचराय नमः । ॐ चलाय नमः । ७३०। ॐ आवे दनीयाय नमः । ॐ आदे शाय नमः । ॐ सवागन्धसुखाहवाय नमः । ॐ तोरणाय नमः । ॐ तारणाय नमः । ॐ वाताय नमः । ॐ पररधीने नमः । ॐ पवतखेचराय नमः । ॐ सींयोगाय वधा नाय नमः । ॐ वृ द्धाय नमः । ७४०।

ॐ अवतवृ द्धाय नमः । ॐ गु णावधकाय नमः । ॐ वनत्यमात्मसहायाय नमः । ॐ दे वासुरपतये नमः । ॐ पतये नमः । ॐ युक्ताय नमः । ॐ युक्तबाहवे नमः । ॐ वदववसुपणोदे वाय नमः । ॐ आषाढ्ाय नमः । ॐ सुषाढ्ाय नमः । ७५०। ॐ ध्रुवाय नमः । ॐ हररणाय नमः । ॐ हराय नमः । ॐ आवता मानेभ्योवपुषे नमः । ॐ वसुश्रेष्ठाय नमः । ॐ महापिाय नमः । ॐ वशरोहाररणे नमः । ॐ सवालक्षणलवक्षताय नमः । ॐ अक्षाय रियोवगने नमः । ॐ सवायोवगने नमः । ७६०। ॐ महाबलाय नमः । ॐ समाम्नायाय नमः । ॐ अस्माम्नायाय नमः । ॐ तीिादेवाय नमः । ॐ महारिाय नमः ।

ॐ वनजीवाय नमः । ॐ जीवनाय नमः । ॐ मन्त्राय नमः । ॐ शुभाक्षाय नमः । ॐ बहुककाशाय नमः । ७७०। ॐ रत्नप्भूताय नमः । ॐ रत्नाङ्गाय नमः । ॐ महाणाववनपानववदे नमः । ॐ मूलाय नमः । ॐ ववशालाय नमः । ॐ अमृताय नमः । ॐ व्यक्ताव्यक्ताय नमः । ॐ तपोवनधये नमः । ॐ आरोहणाय नमः । ॐ अवधरोहाय नमः । ७८०। ॐ शीलधाररणे नमः । ॐ महायशसे नमः । ॐ सेनाकल्पाय नमः । ॐ महाकल्पाय नमः । ॐ योगाय नमः । ॐ युगकराय नमः । ॐ हरये नमः । ॐ युगरूपाय नमः । ॐ महारूपाय नमः । ॐ महानागहनाय नमः । ७९०।

ॐ वधाय नमः । ॐ न्यायवनवा पणाय नमः । ॐ पादाय नमः । ॐ पस्िताय नमः । ॐ अचलोपमाय नमः । ॐ बहुमालाय नमः । ॐ महामालाय नमः । ॐ शवशने हरसुलोचनाय नमः । ॐ ववस्ताराय लवणाय कूपाय नमः । ॐ वत्रयुगाय नमः । ८००। ॐ सफलोदयाय नमः । ॐ वत्रलोचनाय नमः । ॐ ववषण्णाङ्गाय नमः । ॐ मवणववद्धाय नमः । ॐ जिाधराय नमः । ॐ वबन्दवे नमः । ॐ ववसगााय नमः । ॐ सुमुखाय नमः । ॐ शराय नमः । ॐ सवाा युधाय नमः । ८१०। ॐ सहाय नमः । ॐ वनवेदनाय नमः । ॐ सुखाजाताय नमः । ॐ सुगन्धाराय नमः । ॐ महाधनुषे नमः ।

ॐ गन्धपावलने भगवते नमः । ॐ सवाकमाणाीं उत्थानाय नमः । ॐ मन्थानाय बहुलवायवे नमः । ॐ सकलाय नमः । ॐ सवालोचनाय नमः । ८२०। ॐ तलस्तालाय नमः । ॐ करथिावलने नमः । ॐ ऊर्ध्ासींहननाय नमः । ॐ महते नमः । ॐ छत्राय नमः । ॐ सुछत्राय नमः । ॐ ववरव्यातलोकाय नमः । ॐ सवाा श्रयाय क्माय नमः । ॐ मुिाय नमः । ॐ ववरूपाय नमः । ८३०। ॐ ववकृताय नमः । ॐ दस्िने नमः । ॐ कुस्िने नमः । ॐ ववकुवा णाय नमः । ॐ हया क्षाय नमः । ॐ ककुभाय नमः । ॐ ववज्रणे नमः । ॐ शतवजह्वाय नमः । ॐ सहस्रपादे नमः । ॐ सहस्रमुर्ध्ने नमः । ८४०।

ॐ दे वेन्द्राय सवादेवमयाय नमः । ॐ गु रवे नमः । ॐ सहस्रबाहवे नमः । ॐ सवाा ङ्गाय नमः । ॐ शरण्याय नमः । ॐ सवालोककृते नमः । ॐ पववत्राय नमः । ॐ वत्रककुडे मन्त्राय नमः । ॐ कवनष्ठाय नमः । ॐ कृष्णवपङ्गलाय नमः । ८५०। ॐ ब्ह्मदिवववनमाात्रे नमः । ॐ शतिीपाश शस्क्तमते नमः । ॐ पद्मगभााय नमः । ॐ महागभााय नमः । ॐ ब्ह्मगभााय नमः । ॐ जलोद्भवाय नमः । ॐ गभस्तये नमः । ॐ ब्ह्मकृते नमः । ॐ ब्वह्मणे नमः । ॐ ब्ह्मववदे नमः । ८६०। ॐ ब्ाह्मणाय नमः । ॐ गतये नमः । ॐ अनन्तरूपाय नमः । ॐ नैकात्मने नमः । ॐ ियीं भुव वतग्मते जसे नमः ।

ॐ ऊर्ध्ागात्मने नमः । ॐ पशु पतये नमः । ॐ वातरीं हाय नमः । ॐ मनोजवाय नमः । ॐ चन्दवनने नमः । ८७०। ॐ पद्मनालाग्ाय नमः । ॐ सुरभ्यु त्तरणाय नमः । ॐ नराय नमः । ॐ कवणाकारमहास्रस्ग्वणे नमः । ॐ नीलमरलये नमः । ॐ वपनाकधृ ते नमः । ॐ उमापतये नमः । ॐ उमाकान्ताय नमः । ॐ जाह्नवीभृते नमः । ॐ उमाधवाय नमः । ॐ वराय वराहाय नमः । ॐ वरदाय नमः । ॐ वरे ण्याय नमः । ॐ सुमहािनाय नमः । ॐ महाप्सादाय नमः । ॐ दमनाय नमः । ॐ शत्रुिे नमः । ॐ श्वेतवपङ्गलाय नमः । ॐ प्ीतात्मने नमः । ॐ परमात्मने नमः । ८९०।

ॐ प्यतात्माने नमः । ॐ प्धानधृते नमः । ॐ सवापाश्वामुखाय नमः । ॐ त्र्यक्षाय नमः । ॐ धमासाधारणो वराय नमः । ॐ चराचरात्मने नमः । ॐ सूक्ष्मात्मने नमः । ॐ अमृताय गोवृ षेश्वराय नमः । ॐ साध्यषाये नमः । ॐ वसुरावदत्याय नमः । ९००। ॐ ववविते सववतामृताय नमः । ॐ व्यासाय नमः । ॐ सगााय सुसींक्षेपाय ववस्तराय नमः । ॐ पयाायोनराय नमः । ॐ ऋतवे नमः । ॐ सींवत्सराय नमः । ॐ मासाय नमः । ॐ पक्षाय नमः । ॐ सङ्ख्ख्यासमापनाय नमः । ॐ कलाभ्यो नमः । ९१०। ॐ काष्ठाभ्यो नमः । ॐ लवेभ्यो नमः । ॐ मात्राभ्यो नमः । ॐ मुहूताा हः क्षपाभ्यो नमः । ॐ क्षणेभ्यो नमः ।

ॐ ववश्वक्षेत्राय नमः । ॐ प्जाबीजाय नमः । ॐ वलङ्गाय नमः । ॐ आद्याय वनगामाय नमः । ॐ सते नमः । ९२०। ॐ असते नमः । ॐ व्यक्ताय नमः । ॐ अव्यक्ताय नमः । ॐ वपत्रे नमः । ॐ मात्रे नमः । ॐ वपतामहाय नमः । ॐ िगा द्वाराय नमः । ॐ प्जाद्वाराय नमः । ॐ मोक्षद्वाराय नमः । ॐ वत्रवविपाय नमः । ९३०। ॐ वनवाा णाय नमः । ॐ ह्लादनाय नमः । ॐ ब्ह्मलोकाय नमः । ॐ परायै गत्यै नमः । ॐ दे वासुर वववनमाात्रे नमः । ॐ दे वासुरपरायणाय नमः । ॐ दे वासुरगु रवे नमः । ॐ दे वाय नमः । ॐ दे वासुर नमस्कृताय नमः । ॐ दे वासुर महामात्राय नमः । ९४०।

ॐ दे वासुर गणाश्रयाय नमः । ॐ दे वासुरगणाध्यक्षाय नमः । ॐ दे वासुर गणागृण्यै नमः । ॐ दे वावतदे वाय नमः । ॐ दे वशाये नमः । ॐ दे वासुरवरप्दाय नमः । ॐ दे वासुरेश्वराय नमः । ॐ ववश्वाय नमः । ॐ दे वासुरमहे श्वराय नमः । ॐ सवादेवमयाय नमः । ९५०। ॐ अवचन्त्याय नमः । ॐ दे वतात्मने नमः । ॐ आत्मसींभवाय नमः । ॐ उस्द्भदे नमः । ॐ वत्रववक्माय नमः । ॐ वैद्याय नमः । ॐ ववरजाय नमः । ॐ नीरजाय नमः । ॐ अमराय नमः । ॐ ईड्याय नमः । ९६०। ॐ हस्तीश्वराय नमः । ॐ व्यघ्राय नमः । ॐ दे ववसींहाय नमः । ॐ नरऋषभाय नमः । ॐ ववबुधाय नमः ।

ॐ अग्वराय नमः । ॐ सूक्ष्माय नमः । ॐ सवादेवाय नमः । ॐ तपोमयाय नमः । ॐ सुयुक्ताय नमः । ९७०। ॐ वशभनाय नमः । ॐ ववज्रणे नमः । ॐ प्ासानाीं प्भवाय नमः । ॐ अव्ययाय नमः । ॐ गुहाय नमः । ॐ कान्ताय नमः । ॐ वनजाय सगााय नमः । ॐ पववत्राय नमः । ॐ सवापावनाय नमः । ॐ शृवङ्गणे नमः । ९८०। ॐ शृङ्गवप्याय नमः । ॐ बभ्रुवे नमः । ॐ राजराजाय नमः । ॐ वनरामयाय नमः । ॐ अवभरामाय नमः । ॐ सुरगणाय नमः । ॐ ववरामाय नमः । ॐ सवा साधनाय नमः । ॐ ललािाक्षाय नमः । ॐ ववश्वदे वाय नमः । ९९०।

ॐ हररणाय नमः । ॐ ब्ह्मवचा साय नमः । ॐ थिावराणाीं पतये नमः । ॐ वनयमेस्न्द्रयवधा नाय नमः । ॐ वसद्धािाा य नमः । ॐ वसद्धभूतािाा य नमः। ॐ अवचन्त्याय नमः । ॐ सत्यव्रताय नमः । ॐ शुचये नमः । ॐ व्रतावधपाय नमः । १०००। ॐ परस्मै नमः । ॐ ब्ह्मणे नमः । ॐ भक्तानाीं परमायै गतये नमः । ॐ ववमुक्ताय नमः । ॐ मुक्तते जसे नमः । ॐ श्रीमते नमः । ॐ श्रीवधा नाय नमः । ॐ जगते नमः । १००८। ॐ िि् सि् ब्रह्मापवणमस्तु

More Documents from "Kamakshi Subramaniam"

June 2020 10
1008vishnu.pdf
June 2020 12
Mrsm K2
November 2019 47
Melaka K1 K2
November 2019 45