1008vishnu.pdf

  • Uploaded by: Kamakshi Subramaniam
  • 0
  • 0
  • June 2020
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View 1008vishnu.pdf as PDF for free.

More details

  • Words: 9,587
  • Pages: 108
ॐ गँ गणपतये नमः । ॐ श्री वागीश्वयै नमः ॥ श्री विद्या गणपवि िाञ्छ कल्पलिा मन्त्र ॐ श्रीीं ह्ीीं क्ीीं ग्लीं गीं ऐीं क ए ई ल ह्ीीं िि् सवििुिवरेण्यीं गणपिये । क्ीीं ह स क ह ल ह्ीीं भगो दे िस्य धीमवह िरिरद । सलौः स क ल ह्ीीं वधयो यो नौः प्रचोदयाि् सिव जनीं मे िशमानय स्वाहा ॥ गजाननम् बू ि घनावध सेविथम् कवपि जम्भु फल सारा बक्शििम् ऊमा सुथम् शोख विनाश कारानम् नमावम विग्ने श्वरा पाद पन्कजम् ॥ शडाननम् कुींकुम रक्त िनवम् महामवथम् वदव्य मयू र िाहनम् रुद्रस्य सूनम् सुरसैन्य नाथम् गु हम् सदाहम् शरनम् प्रभद् ये ॥

या कुन्दे न्दु िुशार हार दिला या शुब्र िस्त्रा वििा या िीना िर दन्ड मक्शन्डथ करा या श्वेि पद्मासना या ब्रह्माछु ि शन्कर प्रब्र् विवभवह दे िै सदा पुवजिा सा माम् पाथु सरस्ववि भघिवथ वनशे श जाड्या पहा ओम् नम: वशिाय गुरिे सक्शछछिानन्द मुथवये वनश्प्प्रपन्छाय शान्ताय श्री वशिानन्दय िे नम: श्री विश्नुदेिानन्दय िे नम: ॥ सिव मङ्गलमाङ्गल्ये वशिे सिाव थवसावधके । शरण्ये त्र्यम्बके गलरर नारायवण नमोऽस्तु िे ॥

ॐ शाक्शन्त शाक्शन्त शाक्शन्तही ॥

ॐ भास्कराय विद्महे महाद् यु विकराय धीमवह िन्नो आवदत्यौः प्रचोदयाि ॐ क्षीरपुत्राय विद्महे अमृित्वाय धीमवह िन्नो चन्द्र: प्रचोदयाि || ॐ अङ्गारकाय विद्महे भूवमपालाय धीमवह िन्न: कुज प्रचोदयाि || ॐ भुधग्रहाय विद्महे इन्दु पुत्राय धीमवह िन्न: सलम्य: प्रचोदयाि || ॐ गुरुदे िाय विद्महे परब्रह्माय धीमवह िन्नो गुरु: प्रचोदयाि || ॐ सुराचायावय विद्महे सुरश्रेष्ठाय धीमवह िन्नो गुरु: प्रचोदयाि || ॐ भृघुसुिाय विद्महे वदव्येदेहाय धीमवह िन्न: शुक्र: प्रचोदयाि || ॐ रजदाभाय (रजद् अभाय) विद्महे भृघुसुिाय धीमवह िन्न: शु क्र: प्रचोदयाि

ॐ सिेश्वराय विद्महे छाया पुत्राय धीमवह िन्न: मन्दौः प्रचोदयाि || ॐ सूयवपुत्राय विद्महे मृत्युरूपाय धीमवह िन्न: सलरर: प्रचोदयाि ॐ शूक दन्ताय विद्महे उग्ररूपाय धीमवह िन्नो राहु प्रचोदयाि ॐ वचत्रिणाव य विद्महे सपवरूपाय धीमवह िन्न: केिु प्रचोदयाि ॐ ह्ाँ ह्ीीं ह्रीं सः सूयााय नमः ॥ ॐ श्राँ श्रीीं श्ररीं सः चन्द्राय नमः । ॐ क्ाँ क्ीीं क्रीं सः भरमाय नमः ॥ ॐ ब्ाँ ब्ीीं ब्रीं सः बुधाय नमः ॥ ॐ ग्ाँ ग्ीीं ग्रीं सः गु रवे नमः ॥ ॐ द्ाँ द्ीीं द्रीं सः शुक्ाय नमः ॥ ॐ प्ाँ प्ीीं प्रीं सः शनैश्चराय नमः ॥ ॐ भ्ाीं भ्ीीं भ्लीं सह: राहिे नम: । ॐ स्राम स्रीीं स्रलीं सह: केििे नम: । ॥ श्रीववष्णः षणडशनामस्तणत्रम् ॥ औषधे वचन्तये विष्ुीं भणजने च जनार्ा नम् । शयने पद्मनाभीं च वववाहे च प्जापवतम् ॥ १॥ यु द्धे चक्धरीं र्े वीं प्वासे च वत्रववक्मम् । नारायणीं तनुत्यागे श्रीधरीं वप्यसींगमे ॥ २॥ र्ु ःस्वप्ने स्मर गणववींर्ीं सींकटे मधु सूर्नम् । कानने नारवसींहीं च पावके जलशावयनम् ॥ ३॥

जलमध्ये वराहीं च पवा ते रघु नन्दनम् । गमने वामनीं चैव सवाकाये षु माधवम् ॥ ४॥ षणडशैतावन नामावन प्ातरूत्थाय यः पठे त् । सवा पापवववनामुक्तण ववष्ुलणके महीयते ॥ ५॥

ॐ नारायणाय विद्महे िासुदेिाय धीमवह तन्नो विष्णु: प्रचोदयात् ॐ शान्ताकारीं भुजगशयनीं पद्मनाभीं सुरेशीं ववश्वाधारीं गगनसदृशीं मेघवणं शु भाङ्गम् । लक्ष्मीकान्तीं कमलनयनीं यणवगहृद्ध्यानगम्यीं वन्दे ववष्ुीं भवभयहरीं सवा लणकैकनाथम् ॥

श्रीराम राम रामेवत रमे रामे मनणरमे । सहस्रनाम तत्तुल्यीं राम नाम वरानने ॥ रामाय रामभद्राय रामचन्द्राय िेदसे रघु नाथाय नाथाय सीथाया पथये नमह ॐ विश्वस्मै नमौः। ॐ विष्णिे नमौः। ॐ िषट् काराय नमौः। ॐ भूिभव्यभित्प्रभिे नमौः। ॐ भूिकृिे नमौः। ॐ भूिभृिे नमौः। ॐ भािाय नमौः। ॐ भूिात्मने नमौः। ॐ भूिभािनाय नमौः। ॐ पूिात्मने नमौः। ॐ परमात्मने नमौः। ॐ मुक्तानाीं परमगिये नमौः। ॐ अव्ययाय नमौः। ॐ पुरुषाय नमौः। ॐ सावक्षणे नमौः। ॐ क्षेत्रज्ञाय नमौः। ॐ अक्षराय नमौः। ॐ योगाय नमौः। ॐ योगविदाीं नेत्रे नमौः। ॐ प्रधानपुरुषेश्वराय नमौः। ॐ नारवसींहिपुषे नमौः। ॐ श्रीमिे नमौः।

ॐ केशिाय नमौः। ॐ पुरुषोत्तमाय नमौः। ॐ सिवस्मै नमौः। ॐ शिावय नमौः। ॐ वशिाय नमौः। ॐ स्थाणिे नमौः। ॐ भूिादये नमौः। ॐ वनधये अव्ययाय नमौः। ॐ सम्भिाय नमौः। ॐ भािनाय नमौः। ॐ भत्रे नमौः। ॐ प्रभिाय नमौः। ॐ प्रभिे नमौः। ॐ ईश्वराय नमौः। ॐ स्वयम्भु िे नमौः। ॐ शम्भिे नमौः। ॐ आवदत्याय नमौः। ॐ पुष्कराक्षाय नमौः। ॐ महास्वनाय नमौः। ॐ अनावदवनधनाय नमौः। ॐ धात्रे नमौः। ॐ विधात्रे नमौः। ॐ धािुरुत्तमाय नमौः। ॐ अप्रमेयाय नमौः। ॐ हृषीकेशाय नमौः।

ॐ पद्मनाभाय नमौः। ॐ अमरप्रभिे नमौः। ॐ विश्वकमवणे नमौः। ॐ मनिे नमौः। ॐ त्वष्ट्रे नमौः। ॐ स्थविष्ठाय नमौः। ॐ स्थविराय ध्रुिाय नमौः। ॐ अग्रह्याय नमौः। ॐ शाश्विाय नमौः। ॐ कृष्णाय नमौः। ॐ लोवहिाक्षाय नमौः। ॐ प्रिदव नाय नमौः। ॐ प्रभूिाय नमौः। ॐ वत्रककुब्धाम्ने नमौः। ॐ पवित्राय नमौः। ॐ मङ्गलाय परस्मै नमौः। ॐ ईशानाय नमौः। ॐ प्राणदाय नमौः। ॐ प्राणाय नमौः। ॐ ज्येष्ठाय नमौः। ॐ श्रेष्ठाय नमौः। ॐ प्रजापिये नमौः। ॐ वहरण्यगभावय नमौः। ॐ भूगभावय नमौः। ॐ माधिाय नमौः।

ॐ मधु सूदनाय नमौः। ॐ ईश्वराय नमौः। ॐ विक्रवमणे नमौः। ॐ धक्शिने नमौः। ॐ मेधाविने नमौः। ॐ विक्रमाय नमौः। ॐ क्रमाय नमौः। ॐ अनुत्तमाय नमौः। ॐ दु राधषाव य नमौः। ॐ कृिज्ञाय नमौः। ॐ कृिये नमौः। ॐ आत्मििे नमौः। ॐ सुरेशाय नमौः। ॐ शरणाय नमौः। ॐ शमवणे नमौः। ॐ विश्वरे िसे नमौः। ॐ प्रजाभिाय नमौः। ॐ अन्हे नमौः। ॐ सींित्सराय नमौः। ॐ व्यालाय नमौः। ॐ प्रत्ययाय नमौः। ॐ सिवदशव नाय नमौः। ॐ अजाय नमौः। ॐ सिेश्वराय नमौः। ॐ वसद्धाय नमौः।

ॐ वसद्धये नमौः। ॐ सिाव दये नमौः। ॐ अच्युिाय नमौः। ॐ िृ षाकपये नमौः। ॐ अमेयात्मने नमौः। ॐ सिवयोगविवनौःसृिाय नमौः। ॐ िसिे नमौः। ॐ िसुमनसे नमौः। ॐ सत्याय नमौः। ॐ समात्मने नमौः। ॐ सक्शििाय नमौः। ॐ समाय नमौः। ॐ अमोघाय नमौः। ॐ पुण्डरीकाक्षाय नमौः। ॐ िृ षकमवणे नमौः। ॐ िृ षाकृिये नमौः। ॐ रुद्राय नमौः। ॐ बहुवशरसे नमौः। ॐ बभ्िे नमौः। ॐ विश्वयोनये नमौः। ॐ शुवचश्रिसे नमौः। ॐ अमृिाय नमौः। ॐ शाश्विस्थाणिे नमौः। ॐ िरारोहाय नमौः। ॐ महािपसे नमौः।

ॐ सिवगाय नमौः। ॐ सिवविद्भानिे नमौः। ॐ विश्वक्सेनाय नमौः। ॐ जनादव नाय नमौः। ॐ िेदाय नमौः। ॐ िेदविदे नमौः। ॐ अव्यङ्गाय नमौः। ॐ िेदाङ्गाय नमौः। ॐ िेदविदे नमौः। ॐ किये नमौः। ॐ लोकाध्यक्षाय नमौः। ॐ सुराध्यक्षाय नमौः। ॐ धमाव ध्यक्षाय नमौः। ॐ कृिाकृिाय नमौः। ॐ चिु रात्मने नमौः। ॐ चिुव्यूवहाय नमौः। ॐ चिुद्रंष्त्राय नमौः। ॐ चिु भुवजाय नमौः। ॐ भ्ावजष्णिे नमौः। ॐ भोजनाय नमौः। ॐ भोक्त्रे नमौः। ॐ सवहष्णिे नमौः। ॐ जगदावदजाय नमौः। ॐ अनघाय नमौः। ॐ विजयाय नमौः।

ॐ जेत्रे नमौः। ॐ विश्वयोनये नमौः। ॐ पुनिव सिे नमौः। ॐ उपेन्द्राय नमौः। ॐ िामनाय नमौः। ॐ प्राींशिे नमौः। ॐ अमोघाय नमौः। ॐ शुचये नमौः। ॐ उवजव िाय नमौः। ॐ अिीन्द्राय नमौः। ॐ सङ्ग्ग्रहाय नमौः। ॐ सगावय नमौः। ॐ धृिात्मने नमौः। ॐ वनयमाय नमौः। ॐ यमाय नमौः। ॐ िेद्याय नमौः। ॐ िैद्याय नमौः। ॐ सदायोवगने नमौः। ॐ िीरघ्ने नमौः। ॐ माधिाय नमौः। ॐ मधिे नमौः। ॐ अिीक्शन्द्रयाय नमौः। ॐ महामायाय नमौः। ॐ महोत्साहाय नमौः। ॐ महाबलाय नमौः।

ॐ महाबुधाय नमौः। ॐ महािीराय नमौः। ॐ महाशक्तये नमौः। ॐ महाद् यु िये नमौः। ॐ अवनदे श्यिपुषे नमौः। ॐ श्रीमिे नमौः। ॐ अमेयत्मने नमौः। ॐ महावद्रधृ शे नमौः। ॐ महेश्वासाय नमौः। ॐ महीभत्रे नमौः। ॐ श्रीवनिासाय नमौः। ॐ सिाीं गिये नमौः। ॐ अवनरुद्धाय नमौः। ॐ सुरानन्दाय नमौः। ॐ गोविन्दाय नमौः। ॐ गोविदाीं पिये नमौः। ॐ मरीचये नमौः। ॐ दमनाय नमौः। ॐ हीं साय नमौः। ॐ सुपणाव य नमौः। ॐ भुजगोत्तमाय नमौः। ॐ वहरण्यनाभाय नमौः। ॐ सुिपसे नमौः। ॐ पद्मनाभाय नमौः। ॐ प्रजापिये नमौः।

ॐ अमृत्यिे नमौः। ॐ सिवदृशे नमौः। ॐ वसींहाय नमौः। ॐ सन्धाद् िे नमौः। ॐ सक्शन्धमिे नमौः। ॐ क्शस्थराय नमौः। ॐ अजाय नमौः। ॐ दु मवषवणाय नमौः। ॐ शास्त्रे नमौः। ॐ विश्रुिात्मने नमौः। ॐ सुराररघ्ने नमौः। ॐ गुरुिे नमौः। ॐ गुरुिमाय नमौः। ॐ धाम्ने नमौः। ॐ सत्याय नमौः। ॐ सत्यपराक्रमाय नमौः। ॐ वनवमषाय नमौः। ॐ अवनवमषाय नमौः। ॐ स्रग्वीणे नमौः। ॐ िाचस्पिये उदारवधये नमौः। ॐ अग्रण्ये नमौः। ॐ ग्रामण्ये नमौः। ॐ श्रीमिे नमौः। ॐ न्यायाय नमौः। ॐ नेत्रे नमौः।

ॐ समीरणाय नमौः। ॐ सहस्रमूर्ध्ने नमौः। ॐ विश्वात्मने नमौः। ॐ सहस्राक्षाय नमौः। ॐ सहस्रपदे नमौः। ॐ आििव नाय नमौः। ॐ वनिृत्तात्मने नमौः। ॐ सींिृत्ताय नमौः। ॐ सींप्रमदव नाय नमौः। ॐ अहौःसींििव काय नमौः। ॐ िन्हये नमौः। ॐ अवनलाय नमौः। ॐ धरणीधराय नमौः। ॐ सुप्रसादाय नमौः। ॐ प्रसन्नात्मने नमौः। ॐ विश्वधृ षे नमौः। ॐ विश्वभुजे नमौः। ॐ विभिे नमौः। ॐ सत्कत्रे नमौः। ॐ सत्कृिाय नमौः। ॐ साधिे नमौः। ॐ जान्हिे नमौः। ॐ नारायणाय नमौः। ॐ नराय नमौः। ॐ असींख्येयाय नमौः।

ॐ अप्रमेयात्मने नमौः। ॐ विवशष्ट्ाय नमौः। ॐ वशष्ट्कृिे नमौः। ॐ शुचये नमौः। ॐ वसद्धाथाव य नमौः। ॐ वसद्धसींकल्पाय नमौः। ॐ वसक्शद्धदाय नमौः। ॐ वसक्शद्धसाधाय नमौः। ॐ िृ षावहणे नमौः। ॐ िृ षभाय नमौः। ॐ विष्णिे नमौः। ॐ िृ षपिव णे नमौः। ॐ िृ षोदराय नमौः। ॐ िधव नाय नमौः। ॐ िधव मानाय नमौः। ॐ विविक्ताय नमौः। ॐ श्रुविसागराय नमौः। ॐ सुभुजाय नमौः। ॐ दु धवराय नमौः। ॐ िाक्शिने नमौः। ॐ महेन्द्राय नमौः। ॐ िसुदाय नमौः। ॐ िसिे नमौः। ॐ नैकरूपाय नमौः। ॐ बृहद्रूपाय नमौः।

ॐ वशवपविष्ट्ाय नमौः। ॐ प्रकाशाय नमौः। ॐ ओजस्तेजोद् युविधराय नमौः। ॐ प्रकाशात्मने नमौः। ॐ प्रिापनाय नमौः। ॐ ऋद्धाय नमौः। ॐ स्पष्ट्ाक्षराय नमौः। ॐ मींत्राय नमौः। ॐ चन्द्राीं शिे नमौः। ॐ भास्करद् यु िये नमौः। ॐ अमृिाीं शूद्भिाय नमौः। ॐ भानिे नमौः। ॐ शशवबन्दिे नमौः। ॐ सुरेश्वराय नमौः। ॐ औधधाय नमौः। ॐ जगिहे ििे नमौः। ॐ सत्यधमवपराक्रमाय नमौः। ॐ भूिभव्यभिन्नाथाय नमौः। ॐ पिनाय नमौः। ॐ पािनाय नमौः। ॐ अनलाय नमौः। ॐ कामघ्ने नमौः। ॐ कामकृिे नमौः। ॐ कान्ताय नमौः। ॐ कामाय नमौः।

ॐ कामप्रदाय नमौः। ॐ प्रभिे नमौः। ॐ युगावदकृिे नमौः। ॐ युगाििावय नमौः। ॐ नैकमायाय नमौः। ॐ महाशनाय नमौः। ॐ अदृश्याय नमौः। ॐ व्यक्तरूपाय नमौः। ॐ सहस्रवजिे नमौः। ॐ अनन्तवजिे नमौः। ॐ इष्ट्ाय नमौः। ॐ विवशष्ट्ाय नमौः। ॐ वशष्ट्ेष्ट्ाय नमौः। ॐ वशखींवडने नमौः। ॐ नहुषाय नमौः। ॐ िृ षाय नमौः। ॐ क्रोधाग्ने नमौः। ॐ क्रोधकृत्कत्रे नमौः। ॐ विश्वबाहिे नमौः। ॐ महीधराय नमौः। ॐ अच्युिाय नमौः। ॐ प्रवथिाय नमौः। ॐ प्राणाय नमौः। ॐ प्राणदाय नमौः। ॐ िासिानुजाय नमौः।

ॐ अपाीं वनधये नमौः। ॐ अवधष्ठानाय नमौः। ॐ अप्रमत्ताय नमौः। ॐ प्रविवष्ठिाय नमौः। ॐ स्कन्दाय नमौः। ॐ स्कन्दधराय नमौः। ॐ धुयावय नमौः। ॐ िरदाय नमौः। ॐ िायुिाहनाय नमौः। ॐ िासुदेिाय नमौः। ॐ बृहद्भानिे नमौः। ॐ आवददे िाय नमौः। ॐ पुरन्दराय नमौः। ॐ अशोकाय नमौः। ॐ िारणाय नमौः। ॐ िाराय नमौः। ॐ शूराय नमौः। ॐ शलरये नमौः। ॐ जनेश्वराय नमौः। ॐ अनुकूलाय नमौः। ॐ शिाििावय नमौः। ॐ पवद्मने नमौः। ॐ पद्मवनभेक्षणाय नमौः। ॐ पद्मनाभाय नमौः। ॐ अरविन्दाय नमौः।

ॐ पद्मगभावय नमौः। ॐ शरीरभृिे नमौः। ॐ महधव ये नमौः। ॐ ऋद्धाय नमौः। ॐ िृ द्धात्मने नमौः। ॐ महाक्षाय नमौः। ॐ गरुडध्वजाय नमौः। ॐ अिुलाय नमौः। ॐ शरभाय नमौः। ॐ भीमाय नमौः। ॐ समयज्ञाय नमौः। ॐ हविहवरये नमौः। ॐ सिवलक्षणलक्षणाय नमौः। ॐ लक्ष्मीििे नमौः। ॐ सवमविीं जयाय नमौः। ॐ विक्षराय नमौः। ॐ रोवहिाय नमौः। ॐ मागाव य नमौः। ॐ हेििे नमौः। ॐ दामोदराय नमौः। ॐ सहाय नमौः। ॐ महीधराय नमौः। ॐ महाभागाय नमौः। ॐ िेगििे नमौः। ॐ अवमिाशनाय नमौः।

ॐ उद्भिाय नमौः। ॐ क्षोभनाय नमौः। ॐ दे िाय नमौः। ॐ श्रीगभावय नमौः। ॐ परमेश्वराय नमौः। ॐ करणाय नमौः। ॐ कारणाय नमौः। ॐ कत्रे नमौः। ॐ विकत्रे नमौः। ॐ गहनाय नमौः। ॐ गुहाय नमौः। ॐ व्यिसायाय नमौः। ॐ व्यिस्थानाय नमौः। ॐ सींस्थानाय नमौः। ॐ स्थानदाय नमौः। ॐ ध्रुिाय नमौः। ॐ पराधवये नमौः। ॐ परमस्पष्ट्ाय नमौः। ॐ िु ष्ट्ाय नमौः। ॐ पुष्ट्ाय नमौः। ॐ शुभेक्षणाय नमौः। ॐ रामाय नमौः। ॐ विरामाय नमौः। ॐ विरजाय नमौः। ॐ मागाव य नमौः।

ॐ नेयाय नमौः। ॐ नयाय नमौः। ॐ अनयाय नमौः। ॐ िीरायै नमौः। ॐ शक्शक्तमिाीं श्रेष्ठायै नमौः। ॐ धमाव यै नमौः। ॐ धमवविदु त्तमायै नमौः। ॐ िैकुण्ठायै नमौः। ॐ पुरुषायै नमौः। ॐ प्राणायै नमौः। ॐ प्राणदायै नमौः। ॐ प्रणिायै नमौः। ॐ पृथिे नमौः। ॐ वहरण्यगभावयै नमौः। ॐ शत्रुघ्नायै नमौः। ॐ व्याप्तायै नमौः। ॐ िायिे नमौः। ॐ अधोक्षजायै नमौः। ॐ ऋििे नमौः। ॐ सुदशव नायै नमौः। ॐ कालायै नमौः। ॐ परमेवष्ठने नमौः। ॐ पररग्रहाय नमौः। ॐ उग्राय नमौः। ॐ सींित्सराय नमौः।

ॐ दक्षाय नमौः। ॐ विश्रामाय नमौः। ॐ विश्वदवक्षणाय नमौः। ॐ विस्ताराय नमौः। ॐ स्थािरस्थाणिे नमौः। ॐ प्रमाणाय नमौः। ॐ बीजमव्ययाय नमौः। ॐ अथाव य नमौः। ॐ अनथावय नमौः। ॐ महाकोशाय नमौः। ॐ महाभोगाय नमौः। ॐ महाधनाय नमौः। ॐ अवनविवण्णाय नमौः। ॐ स्थविष्ठाय नमौः। ॐ अभुिे नमौः। ॐ धमवयूपाय नमौः। ॐ महामखाय नमौः। ॐ नक्षत्रनेमये नमौः। ॐ नवक्षवत्रणे नमौः। ॐ क्षमाय नमौः। ॐ क्षामाय नमौः। ॐ समीहनाय नमौः। ॐ यज्ञाय नमौः। ॐ ईज्याय नमौः। ॐ महेज्याय नमौः।

ॐ क्रििे नमौः। ॐ सत्राय नमौः। ॐ सिाीं गिये नमौः। ॐ सिवदवशव ने नमौः। ॐ विमुक्तात्मने नमौः। ॐ सिव ज्ञाय नमौः। ॐ ज्ञानमुत्तमाय नमौः। ॐ सुििाय नमौः। ॐ सुमुखाय नमौः। ॐ सूक्ष्माय नमौः। ॐ सुघोषाय नमौः। ॐ सुखदाय नमौः। ॐ सुहृदे नमौः। ॐ मनोहराय नमौः। ॐ वजिक्रोधाय नमौः। ॐ िीरबाहिे नमौः। ॐ विदारणाय नमौः। ॐ स्वापनाय नमौः। ॐ स्विशाय नमौः। ॐ व्यावपने नमौः। ॐ नैकात्मान नमौः। ॐ नैककमवकृिे नमौः। ॐ ित्सराय नमौः। ॐ ित्सलाय नमौः। ॐ िक्शत्सने नमौः।

ॐ रत्नगभाव य नमौः। ॐ धनेश्वराय नमौः। ॐ धमवगुपे नमौः। ॐ धमवकृिे नमौः। ॐ धवमवने नमौः। ॐ सिे नमौः। ॐ असिे नमौः। ॐ क्षराय नमौः। ॐ अक्षराय नमौः। ॐ अविज्ञात्रे नमौः। ॐ सहस्राींशिे नमौः। ॐ विधात्रे नमौः। ॐ कृिलक्षणाय नमौः। ॐ गभक्शस्तनेमये नमौः। ॐ सत्त्वस्थाय नमौः। ॐ वसींहाय नमौः। ॐ भूिमहे श्वराय नमौः। ॐ आवददे िाय नमौः। ॐ महादे िाय नमौः। ॐ दे िेशाय नमौः। ॐ दे िभृद्गु रिे नमौः। ॐ उत्तराय नमौः। ॐ गोपिये नमौः। ॐ गोप्त्रे नमौः। ॐ ज्ञानगम्याय नमौः।

ॐ पुरािनाय नमौः। ॐ शरीरभूभृिे नमौः। ॐ भोक्त्रे नमौः। ॐ कपीन्द्राय नमौः। ॐ भूररदवक्षणाय नमौः। ॐ सोमपाय नमौः। ॐ अमृिपाय नमौः। ॐ सोमाय नमौः। ॐ पुरुवजिे नमौः। ॐ पुरुसत्तमाय नमौः। ॐ विनयाय नमौः। ॐ जयाय नमौः। ॐ सत्यसींधाय नमौः। ॐ दाशाहावय नमौः। ॐ सात्विाीं पिये नमौः। ॐ जीिाय नमौः। ॐ विनवयिासावक्षणे नमौः। ॐ मुकुन्दाय नमौः। ॐ अवमिविक्रमाय नमौः। ॐ अम्भोवनधये नमौः। ॐ अनन्तात्मने नमौः। ॐ महोदवधशयाय नमौः। ॐ अनन्तकाय नमौः। ॐ अजाय नमौः। ॐ महाहावय नमौः।

ॐ स्वाभाव्याय नमौः। ॐ वजिावमत्राय नमौः। ॐ प्रमोदनाय नमौः। ॐ आनन्दाय नमौः। ॐ नन्दनाय नमौः। ॐ नन्दाय नमौः। ॐ सत्यधमवणे नमौः। ॐ वत्रविक्रमाय नमौः। ॐ महषवयेकवपलाचायाव य नमौः। ॐ कृिज्ञाय नमौः। ॐ मेवदनीपिये नमौः। ॐ वत्रपदाय नमौः। ॐ वत्रदशाध्यक्षाय नमौः। ॐ महाशृङ्गाय नमौः। ॐ कृिान्तकृिे नमौः। ॐ महािराहाय नमौः। ॐ गोविन्दाय नमौः। ॐ सुषेणाय नमौः। ॐ कनकाङ्गवदने नमौः। ॐ गुह्याय नमौः। ॐ गभीराय नमौः। ॐ गहनाय नमौः। ॐ गुप्ताय नमौः। ॐ चक्रगदाधराय नमौः। ॐ िेधसे नमौः।

ॐ स्वाङ्गाय नमौः। ॐ अवजिाय नमौः। ॐ कृष्णाय नमौः। ॐ दृढाय नमौः। ॐ सींकषवणाच्युिाय नमौः। ॐ िरुणाय नमौः। ॐ िारुणाय नमौः। ॐ िृक्षाय नमौः। ॐ पुष्कराक्षाय नमौः। ॐ महामनसे नमौः। ॐ भगििे नमौः। ॐ भगघ्ने नमौः। ॐ आनक्शन्दने नमौः। ॐ िनमावलने नमौः। ॐ हलायुधाय नमौः। ॐ आवदत्याय नमौः। ॐ ज्योविरावदत्याय नमौः। ॐ सवहष्णुिे नमौः। ॐ गविसत्तमाय नमौः। ॐ सुधिने नमौः। ॐ खण्डपराशिे नमौः। ॐ दारुणाय नमौः। ॐ द्रविणप्रदाय नमौः। ॐ वदिस्पृशे नमौः। ॐ सिवदृग्व्व्यासाय नमौः।

ॐ िाचस्पिये अयोवनजाय नमौः। ॐ वत्रसाम्ने नमौः। ॐ सामगाय नमौः। ॐ साम्ने नमौः। ॐ वनिाव णाय नमौः। ॐ भेषजाय नमौः। ॐ वभषजे नमौः। ॐ सींन्यासकृिे नमौः। ॐ शमाय नमौः। ॐ शान्ताय नमौः। ॐ वनष्ठायै नमौः। ॐ शान्त्यै नमौः। ॐ पराय्णाय नमौः। ॐ शुभाङ्गाय नमौः। ॐ शाक्शन्तदाय नमौः। ॐ स्रष्ट्रे नमौः। ॐ कुमुदाय नमौः। ॐ कुिलेशाय नमौः। ॐ गोवहिाय नमौः। ॐ गोपिये नमौः। ॐ गोप्त्रे नमौः। ॐ िृ षभाक्षाय नमौः। ॐ िृ षवप्रयाय नमौः। ॐ अवनिविव ने नमौः। ॐ वनिृत्तात्मने नमौः।

ॐ सींक्षेप्त्रे नमौः। ॐ क्षेमकृिे नमौः। ॐ वशिाय नमौः। ॐ श्रीित्सिक्षे नमौः। ॐ श्रीिासाय नमौः। ॐ श्रीपिये नमौः। ॐ श्रीमिाीं िराय नमौः। ॐ श्रीदाय नमौः। ॐ श्रीशाय नमौः। ॐ श्रीवनिासाय नमौः। ॐ श्रीवनधये नमौः। ॐ श्रीविभािनाय नमौः। ॐ श्रीधराय नमौः। ॐ श्रीकराय नमौः। ॐ श्रेयसे नमौः। ॐ श्रीमिे नमौः। ॐ लोकत्रयाश्राय नमौः। ॐ स्वक्षाय नमौः। ॐ स्वङ्गाय नमौः। ॐ शिानन्दाय नमौः। ॐ नन्द्ये नमौः। ॐ ज्योविगव णेश्वराय नमौः। ॐ विवजिात्मने नमौः। ॐ विधेयात्मने नमौः। ॐ सत्कीिवये नमौः।

ॐ वछन्नसींशयाय नमौः। ॐ उदीणावय नमौः। ॐ सिविचक्षुसे नमौः। ॐ अनीशाय नमौः। ॐ शाश्विक्शस्थराय नमौः। ॐ भूशयाय नमौः। ॐ भूषणाय नमौः। ॐ भूिये नमौः। ॐ विशोकाय नमौः। ॐ शोकनाशनाय नमौः। ॐ अवचवष्मिे नमौः। ॐ अवचविाय नमौः। ॐ कुम्भाय नमौः। ॐ विशु द्धात्मने नमौः। ॐ विशोधनाय नमौः। ॐ अवनरुद्धाय नमौः। ॐ अप्रविरथाय नमौः। ॐ प्रद् यु म्नाय नमौः। ॐ अवमिविक्रमाय नमौः। ॐ कालनेवमवनघ्ने नमौः। ॐ िीराय नमौः। ॐ शलरये नमौः। ॐ शूरजनेश्वराय नमौः। ॐ वत्रलोकात्मने नमौः। ॐ वत्रलोकेशाय नमौः।

ॐ केशिाय नमौः। ॐ केवशघ्ने नमौः। ॐ हरये नमौः। ॐ कामदे िाय नमौः। ॐ कामपालाय नमौः। ॐ कावमने नमौः। ॐ कान्ताय नमौः। ॐ कृिागमाय नमौः। ॐ अवनदे श्यिपुषे नमौः। ॐ विष्णिे नमौः। ॐ िीराय नमौः। ॐ अनन्ताय नमौः। ॐ धनींजयाय नमौः। ॐ ब्रह्मण्याय नमौः। ॐ ब्रह्मकृिे नमौः। ॐ ब्रह्मणे नमौः। ॐ ब्राह्मणे नमौः। ॐ ब्रह्मवििधव नाय नमौः। ॐ ब्रह्मविदे नमौः। ॐ ब्राह्मणाय नमौः। ॐ ब्रवह्मणे नमौः। ॐ ब्रह्मज्ञाय नमौः। ॐ ब्राह्मणवप्रयाय नमौः। ॐ महाक्रमाय नमौः। ॐ महाकमवणे नमौः।

ॐ महािे जसे नमौः। ॐ महोरगाय नमौः। ॐ महाक्रत्वे नमौः। ॐ महायज्वने नमौः। ॐ महायज्ञाय नमौः। ॐ महाहविषे नमौः। ॐ स्तव्याय नमौः। ॐ स्तिवप्रयाय नमौः। ॐ स्तोत्राय नमौः। ॐ स्तुिये नमौः। ॐ स्तोत्रे नमौः। ॐ रणवप्रयाय नमौः। ॐ पूणाव य नमौः। ॐ पूरवयत्रे नमौः। ॐ पुण्याय नमौः। ॐ पुण्यकीिवये नमौः। ॐ अनामयाय नमौः। ॐ मनोजिाय नमौः। ॐ िीथवकराय नमौः। ॐ िसुरेिसे नमौः। ॐ िसुप्रदाय नमौः। ॐ िासुप्रदाय नमौः। ॐ िासुदेिाय नमौः। ॐ िसिे नमौः। ॐ िसुमनसे नमौः।

ॐ हविषे नमौः। ॐ सद्गिये नमौः। ॐ सत्कृिये नमौः। ॐ सत्तायै नमौः। ॐ सद् भूिये नमौः। ॐ सत्परायणाय नमौः। ॐ शूरसेनाय नमौः। ॐ यदु श्रेष्ठाय नमौः। ॐ सवन्निासाय नमौः। ॐ सूयामुनाय नमौः। ॐ भूिािासाय नमौः। ॐ िासुदेिाय नमौः। ॐ सिाव सुवनलयाय नमौः। ॐ अनलाय नमौः। ॐ दपवघ्ने नमौः। ॐ दपवदाय नमौः। ॐ दृप्ताय नमौः। ॐ दु धवराय नमौः। ॐ अपरावजिाय नमौः। ॐ विश्वमूिवये नमौः। ॐ महामूिवये नमौः। ॐ दीप्तमूिवये नमौः। ॐ अमूविव मिे नमौः। ॐ अनेकमूिवये नमौः। ॐ अव्यक्ताय नमौः।

ॐ शिमूिवये नमौः। ॐ शिाननाय नमौः। ॐ एकैस्मै नमौः। ॐ नैकस्मै नमौः। ॐ सिाय नमौः। ॐ काय नमौः। ॐ कस्मै नमौः। ॐ यस्मै नमौः। ॐ िस्मै नमौः। ॐ पदमनुत्तमाय नमौः। ॐ लोकबन्धिे नमौः। ॐ लोकनाथाय नमौः। ॐ माधिाय नमौः। ॐ भक्तित्सलाय नमौः। ॐ सुिणविणावय नमौः। ॐ हे माङ्गाय नमौः। ॐ िराङ्गाय नमौः। ॐ चन्दनाङ्गवदने नमौः। ॐ िीरघ्ने नमौः। ॐ विषमाय नमौः। ॐ शून्याय नमौः। ॐ घृ िाशीशाय नमौः। ॐ अचलाय नमौः। ॐ चलाय नमौः। ॐ अमावनने नमौः।

ॐ मानदाय नमौः। ॐ मान्याय नमौः। ॐ लोकस्वावमने नमौः। ॐ वत्रलोकधृ षे नमौः। ॐ सुमेधसे नमौः। ॐ मेधजाय नमौः। ॐ धन्याय नमौः। ॐ सत्यमेधसे नमौः। ॐ धराधराय नमौः। ॐ िेजोिृ षाय नमौः। ॐ द् यु विधराय नमौः। ॐ सिवशस्त्रभृिाींिराय नमौः। ॐ प्रग्रहाय नमौः। ॐ वनग्रहाय नमौः। ॐ व्यग्राय नमौः। ॐ नैकशृङ्गाय नमौः। ॐ गदाग्रजाय नमौः। ॐ चिु मूविवये नमौः। ॐ चिुबाव हिे नमौः। ॐ चिुव्यूवहाय नमौः। ॐ चिुगविये नमौः। ॐ चिु रात्मने नमौः। ॐ चिु भाव िाय नमौः। ॐ चिुिेदविदे नमौः। ॐ एकपदे नमौः।

ॐ समाििावय नमौः। ॐ अवनिृ त्तात्मने नमौः। ॐ दु जवयाय नमौः। ॐ दु रविक्रमाय नमौः। ॐ दु लवभाय नमौः। ॐ दु गवमाय नमौः। ॐ दु गावय नमौः। ॐ दु रािासाय नमौः। ॐ दु राररघ्ने नमौः। ॐ शुभाङ्गाय नमौः। ॐ लोकसारङ्गाय नमौः। ॐ सुिन्तिे नमौः। ॐ िन्तुिधव नाय नमौः। ॐ इन्द्रकमवणे नमौः। ॐ महाकमवणे नमौः। ॐ कृिकमवणे नमौः। ॐ कृिागमाय नमौः। ॐ उद्भिाय नमौः। ॐ सुन्दराय नमौः। ॐ सुन्दाय नमौः। ॐ रत्ननाभाय नमौः। ॐ सुलोचनाय नमौः। ॐ अकाव य नमौः। ॐ िाजसनाय नमौः। ॐ शृवङ्गने नमौः।

ॐ जयन्ताय नमौः। ॐ सिवविज्जवयने नमौः। ॐ सुिणववबन्दिे नमौः। ॐ अक्षोभ्याय नमौः। ॐ सिविागीश्वरे श्वराय नमौः। ॐ महाहृदाय नमौः। ॐ महागिाव य नमौः। ॐ महाभूिाय नमौः। ॐ महावनधये नमौः। ॐ कुमुदाय नमौः। ॐ कुन्दराय नमौः। ॐ कुन्दाय नमौः। ॐ पजव न्याय नमौः। ॐ पािनाय नमौः। ॐ अवनलाय नमौः। ॐ अमृिाीं शाय नमौः। ॐ अमृििपुषे नमौः। ॐ सिव ज्ञाय नमौः। ॐ सिविोमुखाय नमौः। ॐ सुलभाय नमौः। ॐ सुििाय नमौः। ॐ वसद्धाय नमौः। ॐ शत्रु वजिे नमौः। ॐ शत्रुिापनाय नमौः। ॐ न्यग्रोधाय नमौः।

ॐ उदु म्बराय नमौः। ॐ अश्वत्थाय नमौः। ॐ चाणूरान्ध्रवनषूदनाय नमौः। ॐ सहस्रावचव षे नमौः। ॐ सप्तवजह्वाय नमौः। ॐ सप्तैधसे नमौः। ॐ सप्तिाहनाय नमौः। ॐ अमूिवये नमौः। ॐ अनघाय नमौः। ॐ अवचन्त्याय नमौः। ॐ भयकृिे नमौः। ॐ भयनाशनाय नमौः। ॐ अणिे नमौः। ॐ बृहिे नमौः। ॐ कृशाय नमौः। ॐ स्थूलाय नमौः। ॐ गु णभृिे नमौः। ॐ वनगुवणाय नमौः। ॐ महिे नमौः। ॐ अधृ िाय नमौः। ॐ स्वधृ िाय नमौः। ॐ स्वास्याय नमौः। ॐ प्राग्वींशाय नमौः। ॐ िींशिधव नाय नमौः। ॐ भारभृिे नमौः।

ॐ कवथिाय नमौः। ॐ योवगने नमौः। ॐ योगीशाय नमौः। ॐ सिवकामदाय नमौः। ॐ आश्रमाय नमौः। ॐ श्रमणाय नमौः। ॐ क्षामाय नमौः। ॐ सुपणाव य नमौः। ॐ िायुिाहनाय नमौः। ॐ धनुधवराय नमौः। ॐ धनुिेदाय नमौः। ॐ दण्डाय नमौः। ॐ दमवयत्रे नमौः। ॐ दमाय नमौः। ॐ अपरावजिाय नमौः। ॐ सिव सहाय नमौः। ॐ वनयन्त्रे नमौः। ॐ अवनयमाय नमौः। ॐ अयमाय नमौः। ॐ सत्त्वििे नमौः। ॐ साक्शत्त्वकाय नमौः। ॐ सत्याय नमौः। ॐ सत्यधमवपरायणाय नमौः। ॐ अवभप्रायाय नमौः। ॐ वप्रयाहाव य नमौः।

ॐ अहाव य नमौः। ॐ वप्रयकृिे नमौः। ॐ प्रीवििधव नाय नमौः। ॐ विहायसगिये नमौः। ॐ ज्योविषे नमौः। ॐ सुरुचये नमौः। ॐ हुिभुजे नमौः। ॐ विभिे नमौः। ॐ रिये नमौः। ॐ विरोचनाय नमौः। ॐ सूयाव य नमौः। ॐ सवित्रे नमौः। ॐ रविलोचनाय नमौः। ॐ अनन्ताय नमौः। ॐ हुिभुजे नमौः। ॐ भोक्त्रे नमौः। ॐ सुखदाय नमौः। ॐ नैकजाय नमौः। ॐ अग्रजाय नमौः। ॐ अवनविवण्णाय नमौः। ॐ सदामवषवणे नमौः। ॐ लोकावधष्ठानाय नमौः। ॐ अद् भूिाय नमौः। ॐ सनािनाय नमौः। ॐ सनािनिमाय नमौः।

ॐ कवपलाय नमौः। ॐ कपये नमौः। ॐ अव्ययाय नमौः। ॐ स्वक्शस्तदाय नमौः। ॐ स्वक्शस्तकृिे नमौः। ॐ स्वस्तये नमौः। ॐ स्वक्शस्तभुजे नमौः। ॐ स्वक्शस्तदवक्षणाय नमौः। ॐ अरलद्राय नमौः। ॐ कुण्डवलने नमौः। ॐ चवक्रणे नमौः। ॐ विक्रवमणे नमौः। ॐ उवजव िशासनाय नमौः। ॐ शब्दाविगाय नमौः। ॐ शब्दसहाय नमौः। ॐ वशवशराय नमौः। ॐ शिव रीकराय नमौः। ॐ अक्रूराय नमौः। ॐ पेशलाय नमौः। ॐ दक्षाय नमौः। ॐ दवक्षणाय नमौः। ॐ क्षवमणाीं िराय नमौः। ॐ विद्वत्तमाय नमौः। ॐ िीिभयाय नमौः। ॐ पुण्यश्रिणकीिव नाय नमौः।

ॐ उत्तारणाय नमौः। ॐ दु ष्कृविघ्ने नमौः। ॐ पुण्याय नमौः। ॐ दु स्वप्ननाशाय नमौः। ॐ िीरघ्ने नमौः। ॐ रक्षणाय नमौः। ॐ सदभ्यो नमौः। ॐ जीिनाय नमौः। ॐ पयव िक्शस्थिाय नमौः। ॐ अनन्तरूपाय नमौः। ॐ अनन्तवश्रये नमौः। ॐ वजिमन्यिे नमौः। ॐ भयापहाय नमौः। ॐ चिु रश्राय नमौः। ॐ गभीरात्मने नमौः। ॐ विवदशाय नमौः। ॐ व्यावदशाय नमौः। ॐ वदशाय नमौः। ॐ अनादये नमौः। ॐ भुिोभुिे नमौः। ॐ लक्ष्मै नमौः। ॐ सुिीराय नमौः। ॐ रुवचराङ्गदाय नमौः। ॐ जननाय नमौः। ॐ जनजन्मादये नमौः।

ॐ भीमाय नमौः। ॐ भीमपराक्रमाय नमौः। ॐ आधारवनलयाय नमौः। ॐ धात्रे नमौः। ॐ पुष्पहासाय नमौः। ॐ प्रजागराय नमौः। ॐ उध्ववगाय नमौः। ॐ सत्पथाचाराय नमौः। ॐ प्राणदाय नमौः। ॐ प्रणिाय नमौः। ॐ पणाय नमौः। ॐ प्रमाणाय नमौः। ॐ प्राणवनलयाय नमौः। ॐ प्राणभृिे नमौः। ॐ प्राणजीिनाय नमौः। ॐ ित्त्वाय नमौः। ॐ ित्त्वविदे नमौः। ॐ एकात्मने नमौः। ॐ जन्ममृत्युजराविगाय नमौः। ॐ भुभुविौः स्वस्तरिे नमौः। ॐ िाराय नमौः। ॐ सवित्रे नमौः। ॐ प्रवपिामहाय नमौः। ॐ यज्ञाय नमौः। ॐ यज्ञपिये नमौः।

ॐ यज्वने नमौः। ॐ यज्ञाङ्गाय नमौः। ॐ यज्ञिाहनाय नमौः। ॐ यज्ञभृिे नमौः। ॐ यज्ञकृिे नमौः। ॐ यवज्ञने नमौः। ॐ यज्ञभुजे नमौः। ॐ यज्ञसाधनाय नमौः। ॐ यज्ञान्तकृिे नमौः। ॐ यज्ञगु ह्याय नमौः। ॐ अन्नाय नमौः। ॐ अन्नादाय नमौः। ॐ आत्मयोनये नमौः। ॐ स्वयीं जािाय नमौः। ॐ िै खानाय नमौः। ॐ सामगायनाय नमौः। ॐ दे िकीनन्दनाय नमौः। ॐ स्रष्ट्रे नमौः। ॐ वक्षिीशाय नमौः। ॐ पापनाशनाय नमौः। ॐ शीं खभृिे नमौः। ॐ नन्दवकने नमौः। ॐ चवक्रणे नमौः। ॐ शाङ्गवधिने नमौः। ॐ गदाधराय नमौः।

ॐ रथाङ्गपाणये नमौः। ॐ अक्षोभ्याय नमौः। ॐ सिवप्रहरणायुधायनमौः। ॥ श्रीविष्णु चतु वििंशवतनामािव िः ॥ ॐ श्रीकेशिाय नमौः । ॐ नारायणाय नमौः । ॐ माधिाय नमौः । ॐ गोविींदाय नमौः । ॐ विष्णिे नमौः । ॐ मधु सूदनाय नमौः । ॐ वत्रविक्रमाय नमौः । ॐ िामनाय नमौः । ॐ श्रीधराय नमौः । ॐ हृषीकेशाय नमौः । ॐ पद्मनाभाय नमौः । ॐ दामोदराय नमौः । ॐ सींकषवणाय नमौः । ॐ िासुदेिाय नमौः । ॐ प्रद् यु म्नाय नमौः । ॐ अवनरुद्धाय नमौः । ॐ पुरुषोत्तमाय नमौः । ॐ अधोक्षजाय नमौः । ॐ नारवसींहाय नमौः । ॐ अच्युिाय नमौः । ॐ जनादव नाय नमौः । ॐ उपेन्द्राय नमौः । ॐ हरये नमौः । ॐ श्रीकृष्णाय नमौः । २४ श्रीविष्णुस्तोत्रं- श्रीनरवसंहपुराणे मार्कण्डे यचररत्रे- अध्याय १० िागुिाच- स्तोत्रे णानेन विप्रेन्द्र स्तुवह नारायणीं प्रभुम् । नान्यथा सिव िीथाव नाीं फलीं प्राप्त्स्यवस सुिि ॥ १॥ माकवण्डे य उिाच- िदे िाख्यावह भगिन् स्तोत्रीं िीथवफलप्रदम् ।

ये न जप्तेन सकलीं िीथवस्नानफलीं लभेि् ॥ २॥ िागुिाच- जय जय दे िदे ि जय माधि केशि । जय पद्मपलाशाक्ष जय गोविन्द गोपिे ॥ ३॥ जय जय पद्मनाभ जय िै कुण्ठ िामन । जय पद्म हृषीकेश जय दामोदराच्युि ॥ ४॥ जय पद्मेश्वरानन्त जय लोकगु रो जय । जय शङ्ग्खगदापाणे जय भूधरसूकर ॥ ५॥ जय यज्ञेश िाराह जय भूधर भूवमप । जय योगेश योगज्ञ जय योगप्रित्तवक ॥ ६॥ जय योगप्रििव क जय धमवप्रित्तवक । कृिवप्रय जय जय यज्ञेश यज्ञाङ्ग जय ॥ ७॥ जय िक्शन्दिसद्द्विज जय नारदवसक्शद्धद । जय पुण्यििाीं गे ह जय िै वदकभाजन ॥ ८॥

जय जय चिु भुवज श्री जयदे ि जय दै त्यभयािह । जय सिव ज्ञ सिाव त्मन् जय शीं कर शाश्वि ॥ ९॥ जय विष्णो महादे ि जय वनत्यमधोक्षज । प्रसादीं कुरु दे िेश दशवयाद्य स्वकाीं िनुम् ॥ १०। ॥ श्रीववष्णः शतनामस्तणत्रम् ॥श्री गणेशाय नमः । नारर् उवाच । ॐ वासुर्ेवीं हृषीकेशीं वामनीं जलशावयनम् । जनार्ा नीं हरर कृष्ीं श्रीवक्षीं गरुडध्वजम् ॥ १॥ वाराहीं पुण्डरीकाक्षीं नृवसींहीं नरकान्तकम् । अव्यक्तीं शाश्वतीं ववष्ुमनन्तमजमव्ययम् ॥ २॥ नारायणीं गर्ाध्यक्षीं गणववन्दीं कीवताभाजनम् । गणवधा नणद्धरीं र्े वीं भूधरीं भुवनेश्वरम् ॥ ३॥ वे त्तारीं यज्ञपुरुषीं यज्ञेशीं यज्ञवाहकम् । चक्पावणीं गर्ापावणीं शङ् खपावणीं नरणत्तमम् ॥ ४॥ वै कुण्ठीं र्ु ष्टर्मनीं भूगभं पीतवाससम् । वत्रववक्मीं वत्रकालज्ञीं वत्रमूवतं नन्दन्दकेश्वरम् ॥ ५॥

रामीं रामीं हयग्ीवीं भीमीं ररद्ीं भवणद्भवम् । श्रीपवतीं श्रीधरीं श्रीशीं मङ्गलीं मङ्गलायु धम् ॥ ६॥ र्ामणर्रीं र्मणपेतीं केशवीं केवशसूर्नम् । वरे ण्यीं वरर्ीं ववष्ुमानन्दीं वसुर्ेवजम् ॥ ७॥ वहरण्यरे तसीं र्ीप्तीं पुराणीं पुरुषणत्तमम् । सकलीं वनष्कलीं शु द्धीं वनगुा णीं गुणशाश्वतम् ॥ ८॥ वहरण्यतनुसङ्काशीं सूयाा युतसमप्भम् । मेघश्यामीं चतु बाा हीं कुशलीं कमलेक्षणम् ॥ ९॥ ज्यणतीरूपमरूपीं च स्वरूपीं रूपसींन्दथथतम् । सवा ज्ञीं सवारूपथथीं सवे शीं सवा तणमुखम् ॥ १०॥ ज्ञानीं कूटथथमचलीं ज्ञानर्ीं परमीं प्भुम् । यणगीशीं यणगवनष्ातीं यणवगनीं यणगरूवपणम् ॥ ११॥ ईश्वरीं सवा भूतानाीं वन्दे भूतमयीं प्भुम् । इवत नामशतीं वर्व्यीं वै ष्वीं खलु पापहम् ॥ १२॥ व्यासेन कवथतीं पूवं सवा पापप्णाशनम् । यः पठे त्प्रातरुत्थाय स भवे िैष्वण नरः ॥ १३॥ सवा पापववशु द्धात्मा ववष्ुसायु ज्यमाप्नुयात् ।

चान्द्रायणसहस्रावण कन्यार्ानशतावन च ॥ १४॥ गवाीं लक्षसहस्रावण मुन्दक्तभागी भवे न्नरः । अश्वमेधायुतीं पुण्यीं फलीं प्ाप्नणवत मानवः ॥ १५॥ ॥ श्रीववष्णरष्टनामस्तणत्रम् ॥श्री गणेशाय नमः । अच्युतीं केशवीं ववष्ुीं हररीं सत्यीं जनार्ा नम् । हीं सीं नारायणीं चै वमेतन्नामाष्टकीं पठे त् ॥ १॥ वत्रसींध्यीं यः पठे वन्नत्यीं र्ाररद्र्यीं तस्य नश्यवत । शत्रु सैन्यीं क्षयीं यावत र्ु ःस्वप्नः सुखर्ण भवे त् ॥ २॥ गङ्गायाीं मरणीं चैव दृढा भन्दक्तस्तु केशवे । ब्ह्मववद्याप्बणधश्च तस्मावन्नत्यीं पठे न्नरः ॥ ३॥ । इवत श्रीवामनपुराणे श्रीववष्णनाा माष्टकस्तणत्रीं सम्पू णाम् । श्रीववष्णरष्टाववींशवतनामस्तणत्रम् ॥ अजुा न उवाच वकीं नु नाम सहस्रावण जपते च पुनः पुनः । यावन नामावन वर्व्यावन तावन चाचक्ष्व केशव ॥ १॥ श्रीभगवानुवाच मत्स्यीं कूमं वराहीं च वामनीं च जनार्ा नम् । गणववन्दीं पुण्डरीकाक्षीं माधवीं मधुसूर्नम् ॥ २॥

पद्मनाभीं सहस्राक्षीं वनमावलीं हलायु धम् । गणवधा नीं हृषीकेशीं वै कुण्ठीं पुरुषणत्तमम् ॥ ३॥ ववश्वरूपीं वासुर्ेवीं रामीं नारायणीं हररम् । र्ामणर्रीं श्रीधरीं च वे र्ाङ्गीं गरुडध्वजम् ॥ ४॥ अनन्तीं कृष्गणपालीं जपतण नान्दस्त पातकम् । गवाीं कणवटप्र्ानस्य अश्वमेधशतस्य च ॥ ५॥ कन्यार्ानसहस्राणाीं फलीं प्ाप्नणवत मानवः । अमायाीं वा परणामास्यामेकार्श्याीं तथैव च ॥ ६॥ सन्ध्याकाले स्मरे वन्नत्यीं प्ातःकाले तथैव च । मध्याह्ने च जपवन्नत्यीं सवापापैः प्मुच्यते ॥ ७॥ । इवत श्रीकृष्ाजुा नसींवार्े श्रीववष्णरष्टाववीं शवतनामस्तणत्रीं सम्पू णाम् । ॐ ववष्वे नमः । ॐ जनार्ा नाय नमः । ॐ पद्मनाभाय नमः । ॐ प्जापतये नमः । ॐ चक्धराय नमः । ॐ वत्रववक्माय नमः । ॐ नारायणाय नमः । ॐ श्रीधराय नमः । ॐ गणववन्दाय नमः ।

ॐ मधु सूर्नाय नमः । ॐ नारवसींहाय नमः । ॐ जलशावयने नमः । ॐ वराहाय नमः । ॐ रघु नन्दनाय नमः । ॐ वामनाय नमः । ॐ माधवाय नमः ॥ १६ श्रीववष्णरे कार्शनामाववलः ॐ हरये नमः । ॐ मुरारये नमः । ॐ मधुकैटभारये नमः । ॐ गणपालाय नमः । ॐ गणववन्दाय नमः । ॐ मुकुन्दाय नमः । ॐ शररये नमः । ॐ यज्ञेशाय नमः । ॐ नारायणाय नमः । ॐ कृष्ाय नमः । ॐ ववष्वे नमः ॥ ११ श्रीववष्णरे कार्शनामाववलः ॐ रामाय नमः । ॐ नारायणाय नमः । ॐ अनन्ताय नमः । ॐ मुकुन्दाय नमः ।

ॐ मधु सूर्नाय नमः । ॐ कृष्ाय नमः । ॐ केशवाय नमः । ॐ कींसारये नमः । ॐ हरये नमः । ॐ वैकुण्ठाय नमः । ॐ वामनाय नमः ॥ ११ श्रीववष्णरष्टाववींशवतनामाववलः ॐ मत्स्याय नमः । ॐ कूमाा य नमः । ॐ वरहाय नमः । ॐ वामनाय नमः । ॐ जनार्ा नाय नमः । ॐ गणववन्दाय नमः । ॐ पुण्डरीकाक्षाय नमः । ॐ माधवाय नमः । ॐ मधु सूर्नाय नमः । ॐ पद्मनाभाय नमः । ॐ सहस्राक्षाय नमः । ॐ वनमावलने नमः । ॐ हलायुधाय नमः । ॐ गणवधा नाय नमः । ॐ हृषीकेशाय नमः । ॐ वैकुण्ठाय नमः ।

ॐ पुरुषणत्तमाय नमः । ॐ ववश्वरूपाय नमः । ॐ वासुर्ेवाय नमः । ॐ रामाय नमः । ॐ नारायणाय नमः । ॐ हरये नमः । ॐ र्ामणर्राय नमः । ॐ श्रीधराय नमः । ॐ वेर्ाङ्गाय नमः । ॐ गरुडध्वजाय नमः । ॐ अनन्ताय नमः । ॐ कृष्गणपालाय नमः ॥ २८ श्रीववष्ुसहस्रनामाववलः गरुडपुराणानुसारम् ॐ वासुर्ेवाय नमः । ॐ महाववष्वे नमः । ॐ वामनाय नमः । ॐ वासवाय नमः । ॐ वसवे नमः । । ॐ बालचन्द्रवनभाय नमः । ॐ बालाय नमः । ॐ बलभद्ाय नमः । ॐ बलावधपाय नमः । ॐ बवलबन्धनकृते नमः । (१०)

ॐ वेधसे नमः । ॐ वरे ण्याय नमः । ॐ वेर्ववते नमः । ॐ कवये नमः । । ॐ वेर्कत्रे नमः । ॐ वेर्रूपाय नमः । ॐ वेद्याय नमः । ॐ वेर्पररप्लुताय नमः । ॐ वेर्ाङ्गवे त्त्रे नमः । ॐ वेर्ेशाय नमः । (२०) ॐ बलाधाराय नमः । ॐ बलधाराय नमः । ॐ बलार्ा नाय नमः । ॐ अववकाराय नमः । ॐ वरे शाय नमः । ॐ वरुणाय नमः । ॐ वरुणावधपाय नमः । ॐ वीरहने नमः । ॐ बृहिीराय नमः । ॐ वन्दन्दताय नमः । ॐ परमेश्वराय नमः । (३०) । ॐ आत्मने नमः । ॐ परमात्मने नमः ।

ॐ प्त्यगात्मने नमः । ॐ ववयत्पराय नमः । ॐ पद्मनाभाय नमः । ॐ पद्मवनधये नमः । ॐ पद्महस्ताय नमः । ॐ गर्ाधराय नमः । ॐ परमाय नमः । ॐ परभूताय नमः । (४०) ॐ पुरुषणत्तमाय नमः । ॐ ईश्वराय नमः । ॐ पद्मजङ्घाय नमः । ॐ पुण्डरीकाय नमः । ॐ पद्ममालाधराय नमः । ॐ वप्याय नमः । ॐ पद्माक्षाय नमः । ॐ पद्मगभााय नमः । ॐ पजा न्याय नमः । ॐ पद्मसींन्दथथताय नमः । (५०) ॐ अपाराय नमः । ॐ परमाथााय नमः । ॐ पराणाीं पराय नमः । ॐ प्भवे नमः । ॐ पन्दण्डताय नमः ।

ॐ पन्दण्डतेड्याय नमः । ॐ पन्दण्डतेभ्यः नमः । ॐ पन्दण्डताय नमः । ॐ पववत्राय नमः । ॐ पापमर्ा काय नमः । ॐ शु द्धाय नमः । ॐ प्काशरूपाय नमः । (६०) ॐ पववत्राय नमः । ॐ परररक्षकाय नमः । ॐ वपपासाववजा ताय नमः । ॐ पाद्याय नमः । ॐ पुरुषाय नमः । ॐ प्कृतये नमः । ॐ प्धानाय नमः । ॐ पृवथव्यै नमः । ॐ पद्माय नमः । ॐ पद्मनाभाय नमः । (७०) ॐ वप्यप्र्ाय नमः । ॐ सवेशाय नमः । ॐ सवागाय नमः । ॐ सवाा य नमः । ॐ सवाववर्े नमः । ॐ सवार्ाय नमः ।

ॐ सुराय नमः । ॐ पराय नमः । ॐ सवा स्य जगतण धामाय नमः । ॐ सवार्वशा ने नमः । ॐ सवाभृते नमः । (८०) ॐ सवाा नुग्हकृते नमः । ॐ र्े वाय नमः । ॐ सवाभूतहृवर्न्दथथताय नमः । ॐ सवापूज्याय नमः । ॐ सवाा द्याय नमः । ॐ सवापाय नमः । ॐ सवार्ेवनमस्कृताय नमः । ॐ सवा स्य जगतण मूलाय नमः । ॐ सकलाय नमः । ॐ वनष्कलाय नमः । ॐ अनलाय नमः । (९०) ॐ सवागणप्त्रे नमः । ॐ सवावनष्ठाय नमः । ॐ सवाकारणकारणाय नमः । ॐ सवाध्येयाय नमः । ॐ सवावमत्राय नमः । ॐ सवार्ेवस्वरूपधृ षे नमः । ॐ सवाा ध्यक्षाय नमः ।

ॐ सवाा ध्यायाय नमः । ॐ सुराध्यक्षाय नमः । ॐ सुरासुरनमस्कृताय नमः । ॐ र्ु ष्टानाीं असुराणाीं च सवार्ा घातकाय अन्तकाय नमः । (१००) ॐ सत्यपालाय नमः । ॐ सन्नाभाय नमः । ॐ वसद्धे शाय नमः । ॐ वसद्धवन्दन्दताय नमः । ॐ वसद्धसाध्याय नमः । ॐ वसद्धवसद्धाय नमः । ॐ साध्यवसद्धाय नमः । ॐ वसन्दद्धवसद्धाय नमः । ॐ हृर्ीश्वराय नमः । ॐ जगतः शरणाय नमः । ॐ श्रेयसे नमः । (११०) ॐ क्षेमाय नमः । ॐ शुभकृते नमः । ॐ शणभनाय नमः । ॐ सरम्याय नमः । ॐ सत्याय नमः । ॐ सत्यपराक्माय नमः । ॐ सत्यथथाय नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ सत्यववर्े नमः ।

ॐ सत्यर्ाय नमः । (१२०) । ॐ सत्पर्ाय नमः । ॐ धमाा य नमः । ॐ धवमाणे नमः । ॐ कवमाणे नमः । ॐ सवाकमाववववजाताय नमः । ॐ कमाकत्रे नमः । ॐ कमैव वक्या-कायााय नमः । ॐ श्रीपतये नमः । ॐ नृपतये नमः । ॐ श्रीमते नमः । ॐ सवा स्य पतये नमः । (१३०) ॐ ऊवजाताय नमः । ॐ र्े वानाीं पतये नमः । ॐ वृ ष्ीनाीं पतये नमः । ॐ ईवडताय नमः । ॐ ईररताय नमः । ॐ वहरण्यगभास्य पतये नमः । ॐ वत्रपुरान्तपतये नमः । ॐ पशू नाीं पतये नमः । ॐ प्ायाय नमः । ॐ वसूनाीं पतये नमः । । ॐ आखण्डलस्य पतये नमः । (१४०)

ॐ वरुणस्य पतये नमः । ॐ वनस्पतीनाीं पतये नमः । ॐ अवनलस्य पतये नमः । ॐ अनलस्य पतये नमः । ॐ यमस्य पतये नमः । ॐ कुबे रस्य पतये नमः । ॐ नक्षत्राणाीं पतये नमः । ॐ ओषधीनाीं पतये नमः । ॐ वृक्षाणाीं पतये नमः । ॐ नागानाीं पतये नमः । (१५०) ॐ अकास्य पतये नमः । ॐ र्क्षस्य पतये नमः । ॐ सुहृर्ाीं पतये नमः । ॐ नृपाणाीं पतये नमः । ॐ गन्धवाा णाीं पतये नमः । ॐ असूनाीं उत्तमपतये नमः । ॐ पवा तानाीं पतये नमः । ॐ वनम्नगानाीं पतये नमः । ॐ सुराणाीं पतये नमः । ॐ श्रेष्ठाय नमः । (१६०) ॐ कवपलस्य पतये नमः । ॐ लतानाीं पतये नमः ।

ॐ वीरुधाीं पतये नमः । ॐ मुनीनाीं पतये नमः । ॐ सूयास्य उत्तमपतये नमः । ॐ चन्द्रमसः पतये नमः । ॐ श्रेष्ठाय नमः । ॐ शुक्स्य पतये नमः । ॐ ग्हाणाीं पतये नमः । ॐ राक्षसानाीं पतये नमः । (१७०) ॐ वकन्नराणाीं पतये नमः । ॐ विजानाीं उत्तमपतये नमः । ॐ सररताीं पतये नमः । ॐ समुद्ाणाीं पतये नमः । ॐ सरसाीं पतये नमः । ॐ भूतानाीं पतये नमः । ॐ वेतालानाीं पतये नमः । ॐ कूष्माण्डानाीं पतये नमः । ॐ पवक्षणाीं पतये नमः । ॐ श्रेष्ठाय नमः । (१८०) ॐ पशू नाीं पतये नमः । ॐ महात्मने नमः । ॐ मङ्गलाय नमः । ॐ मेयाय नमः । ॐ मन्दराय नमः ।

ॐ मन्दरे श्वराय नमः । ॐ मेरवे नमः । ॐ मात्रे नमः । ॐ प्माणाय नमः । ॐ माधवाय नमः । (१९०) ॐ मलववजा ताय नमः । ॐ मनुववजाताय नमः । ॐ मालाधराय नमः । ॐ महार्े वाय नमः । ॐ महार्े वपूवजताय नमः । ॐ महाशान्ताय नमः । ॐ महाभागाय नमः । ॐ मधु सूर्नाय नमः । ॐ महावीयााय नमः । ॐ महाप्ाणाय नमः । ॐ माकाण्डे यवषावन्दन्दताय नमः । (२००) । ॐ माकाण्डे यप्वन्दन्दताय नमः । ॐ मायात्मने नमः । ॐ मायया बद्धाय नमः । ॐ मायया ववववजा ताय नमः । ॐ मुवनस्तु ताय नमः । ॐ मुनये नमः । ॐ मैत्राय नमः ।

ॐ महानासाय नमः । ॐ महारासाय नमः । ॐ महाहनवे नमः । ॐ महाबाहवे नमः । ॐ महार्ान्ताय नमः । (२१०) ॐ महार्न्ताय नमः । ॐ मरणेन ववववजाताय नमः । ॐ महावक्त्राय नमः । ॐ महात्मने नमः । ॐ महाकायाय नमः । ॐ महाकाराय नमः । ॐ महणर्राय नमः । ॐ महापार्ाय नमः । ॐ महाग्ीवाय नमः । ॐ महामावनने नमः । ॐ महामनसे नमः । ॐ महागतये नमः । (२२०) ॐ महाकीिव ये नमौः । ॐ महारूपाय नमौः । ॐ महासुराय नमौः । ॐ मधिे नमौः । ॐ माधिाय नमौः । ॐ महादे िाय नमौः । ॐ महेश्वराय नमौः ।

ॐ ॐ ॐ ॐ

मखेज्याय नमौः । मखेष्ट्ाय नमौः । मखरूवपणे नमौः । माननीयाय नमौः । (२३०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

मखेश्वराय नमौः । महेश्वराय नमौः । महािािाय नमौः । महाभागाय नमौः । महेशाय नमौः । अिीिमानुषाय नमौः । मानिाय नमौः । मनिे नमौः । मानिानाीं वप्रयङ्कराय नमौः । मृगाय नमौः । मृगपूज्याय नमौः । (२४०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

मृगाणाीं पिये नमौः । बुधस्य पिये नमौः । बृहस्पिे ौः पिये नमौः । शनैश्चरस्य पिये नमौः । राहोौः पिये नमौः । केिोौः पिये नमौः । लक्ष्मणाय नमौः । लक्षणाय नमौः ।

ॐ लम्बोष्ठाय नमौः । ॐ लवलिाय नमौः । (२५०) । ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

नानालङ्कारसींयुक्ताय नमौः । नानाचन्दनचवचव िाय नमौः । नानारसोज्ज्वलद्वक्त्राय नमौः । नानापुष्पोपशोवभिाय नमौः । रामाय नमौः । रमापिये नमौः । सभायावय नमौः । परमेश्वराय नमौः । रत्नदाय नमौः । रत्नहत्रे नमौः । (२६०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

रूवपणे नमौः । रूपवििवजव िाय नमौः । महारूपाय नमौः । उग्ररूपाय नमौः । सलम्यरूपाय नमौः । नीलमेघवनभाय नमौः । शु द्धाय नमौः । सालमेघवनभाय नमौः । कालमेघवनभाय नमौः । धू मिणावय नमौः । पीििणाव य नमौः । (२७०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

नानारूपाय नमौः । अिणवकाय नमौः । विरूपाय नमौः । रूपदाय नमौः । शुक्िणाव य नमौः । सिविणावय नमौः । महायोवगने नमौः । यज्ञाय नमौः । याज्याय नमौः । यज्ञकृिे नमौः । सुिणविणवििे नमौः । (२८०) सुिणाव य िणवििे नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

सुिणाव ख्याय नमौः । सुिणाव ियिाय नमौः । सुिणाव य नमौः । स्वणवमेखलाय नमौः । सुिणवस्य प्रदात्रे नमौः । सुिणेशाय नमौः । सुिणवस्य वप्रयाय नमौः । सुिणावढ्याय नमौः । सुपवणवने नमौः । महापणावय नमौः । (२९०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

सुपणवस्य कारणाय नमौः । िै निे याय नमौः । आवदत्याय नमौः । आदये नमौः । आवदकराय नमौः । वशिाय नमौः । महिौः कारणाय नमौः । प्रधानस्य कारणाय नमौः । पुराणस्य कारणाय नमौः । बु द्धीनाीं कारणाय नमौः । मनसौः कारणाय नमौः । (३००)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

चे िसौः कारणाय नमौः । अहङ्कारस्य कारणाय नमौः । भूिानाीं कारणाय नमौः । विभािसोौः कारणाय नमौः । आकाशकारणाय नमौः । पृवथव्याौः परीं कारणाय नमौः । अण्डस्य कारणाय नमौः । प्रकृिे ौः कारणाय नमौः । दे हस्य कारणाय नमौः । चक्षुषौः कारणाय नमौः । (३१०)

ॐ श्रोत्रस्य कारणाय नमौः । ॐ त्वचौः कारणाय नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

वजह्वायाौः कारणाय नमौः । प्राणस्य कारणाय नमौः । हस्तयोौः कारणाय नमौः । पादयोौः कारणाय नमौः । िाचौः कारणाय नमौः । पायोौः कारणाय नमौः । इन्द्रस्य कारणाय नमौः । कुबे रस्य कारणाय नमौः । (३२०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

यमस्य कारणाय नमौः । ईशानस्य कारणाय नमौः । यक्षाणाीं कारणाय नमौः । रक्षसाीं परीं कारणाय नमौः । नृपाणाीं कारणाय नमौः । भूषणानाीं कारणाय नमौः । श्रेष्ठाय नमौः । धमवस्य कारणाय नमौः । जन्तू नाीं कारणाय नमौः । िसूनाीं परीं कारणाय नमौः । मनूनाीं कारणाय नमौः । (३३०)

ॐ ॐ ॐ ॐ

पवक्षणाीं परीं कारणाय नमौः । मुनीनाीं कारणाय नमौः । श्रेष्ठयोवगनाीं परीं कारणाय नमौः । वसद्धानाीं कारणाय नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ

यक्षाणाीं परीं कारणाय नमौः । वकन्नराणाीं कारणाय नमौः । गन्धिाव णाीं कारणाय नमौः । नदानाीं कारणाय नमौः । नदीनाीं परीं कारणाय नमौः । समुद्राणाीं कारणाय नमौः । (३४०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

िृक्षाणाीं कारणाय नमौः । िीरुधाीं कारणाय नमौः । लोकानाीं कारणाय नमौः । पािालस्य कारणाय नमौः । दे िानाीं कारणाय नमौः । सपावणाीं कारणाय नमौः । श्रेयसाीं कारणाय नमौः । पशू नाीं कारणाय नमौः । सिे षाीं कारणाय नमौः । दे हात्मने नमौः । (३५०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ

इक्शन्द्रयात्मने नमौः । बुद्ध्यात्मने नमौः । । मनसौः आत्मने नमौः । अहङ्कारचे िसौः आत्मने नमौः । जाग्रिौः आत्मने नमौः । स्वपिौः आत्मने नमौः । महदात्मने नमौः ।

ॐ पराय नमौः । ॐ प्रधानस्य परात्मने नमौः । ॐ आकाशात्मने नमौः । (३६०) ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

अपाीं आत्मने नमौः । पृवथव्याौः परमात्मने नमौः । रसस्यात्मने नमौः । ियस्यात्मने नमौः । गन्धस्य परमात्मने नमौः । रूपस्य परमात्मने नमौः । शब्दात्मने नमौः । िागात्मने नमौः । स्पशावत्मने नमौः । पुरुषात्मने नमौः । श्रोत्रात्मने नमौः । (३७०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

त्वगात्मने नमौः । वजह्वायाौः परमात्मने नमौः । घ्राणात्मने नमौः । हस्तात्मने नमौः । पादयोौः परमात्मने नमौः । उपस्थस्य आत्मने नमौः । पायोौः परमात्मने नमौः । इन्द्रात्मने नमौः । ब्रह्मात्मने नमौः ।

ॐ रुद्रात्मने नमौः । (३८०) ॐ शान्तात्मने नमौः । ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

मनोौः आत्मने नमौः । दक्षप्रजापिे रात्मने नमौः । सत्यात्मने नमौः । परमात्मने नमौः । ईशात्मने नमौः । परमात्मने नमौः । रलद्रात्मने नमौः । मोक्षविदे नमौः । यिये नमौः । यत्नििे नमौः । (३९०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

यत्नाय नमौः । चवमवणे नमौः । खड् वगने नमौः । मुरान्तकाय नमौः । असुरान्तकाय नमौः । ह्ीप्रििव नशीलाय नमौः । यिीनाीं वहिे रिाय नमौः । यविरूवपणे नमौः । योवगने नमौः । योवगध्येयाय नमौः । हरये नमौः । (४००)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

वशिये नमौः । सींविदे नमौः । मेधायै नमौः । कालाय नमौः । ऊष्मने नमौः । िषाव यै नमौः । मिये नमौः । निये नमौः । सींित्सराय नमौः । मोक्षकराय नमौः । मोहप्रध्वींसकाय नमौः । (४१०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

दु ष्ट्ानाीं मोहकत्रे नमौः । माण्डव्याय नमौः । िडिामुखाय नमौः । सींििावय नमौः । सींििव काय नमौः । कालकत्रे नमौः । गलिमाय नमौः । भृगिे नमौः । अवङ्गरसे नमौः । अत्रये नमौः । िवसष्ठाय नमौः । (४२०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

पुलहाय नमौः । पुलस्त्याय नमौः । कुत्साय नमौः । याज्ञिल्क्याय नमौः । दे िलाय नमौः । व्यासाय नमौः । पराशराय नमौः । शमवदाय नमौः । गाङ्गेयाय नमौः । हृषीकेशाय नमौः । बृहच्छ्रिसे नमौः । । (४३०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

केशिाय नमौः । क्ेशहन्त्रे नमौः । सुकणाव य नमौः । कणविवजव िाय नमौः । नारायणाय नमौः । महाभागाय नमौः । प्राणस्य पिये नमौः । । अपानस्य पिये नमौः । व्यानस्य पिये नमौः । उदानस्य पिये नमौः । (४४०)

ॐ **श्रेष्ठाय नमौः । ॐ समानस्य पिये नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

शब्दस्य पिये नमौः । **श्रेष्ठाय नमौः । स्पशव स्य पिये नमौः । रूपाणाीं पिये नमौः । आद्याय नमौः । खड् गपाणये नमौः । हलायु धाय नमौः । चक्रपाणये नमौः । (४५०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

कुण्डवलने नमौः । श्रीित्साीं काय नमौः । प्रकृिये नमौः । कलस्तुभग्रीिाय नमौः । पीिाम्बरधराय नमौः । सुमुखाय नमौः । दु मुवखाय नमौः । मुखेन वििवजव िाय नमौः । अनन्ताय नमौः । अनन्तरूपाय नमौः । (४६०)

ॐ ॐ ॐ ॐ ॐ

सुनखाय नमौः । सुरमन्दराय नमौः । सुकपोलाय नमौः । विभिे नमौः । वजष्णिे नमौः ।

ॐ ॐ ॐ ॐ ॐ

भ्ावजष्णिे नमौः । इषुधये नमौः । वहरण्यकवशपोहव न्त्रे नमौः । वहरण्याक्षविमदव काय नमौः । पूिनायाौः वनहन्त्रे नमौः । (४७०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

भास्करान्तविनाशनाय नमौः । केवशनो दलनाय नमौः । मुवष्ट्कस्य विमदव काय नमौः । कींसदानिभेछरे नमौः । चाणूरस्य प्रमदव काय नमौः । अररष्ट्स्य वनहन्त्रे नमौः । अक्रूरवप्रयाय नमौः । अक्रूराय नमौः । क्रूररूपाय नमौः । अक्रूरवप्रयिक्शन्दिाय नमौः । (४८०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

भगहने नमौः । भगििे नमौः । भानिे नमौः । स्वयीं भागििाय नमौः । उद्धिाय नमौः । उद्धिस्येशाय नमौः । उद्धिे न विवचक्शन्तिाय नमौः । चक्रधृ षे नमौः ।

ॐ चञ्चलाय नमौः । ॐ चलाचलवििवजव िाय नमौः । (४९०) ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

अहींकाराय नमौः । मिये नमौः । वचत्ताय नमौः । गगनाय नमौः । पृवथव्यै नमौः । जलाय नमौः । िायिे नमौः । चक्षुषे नमौः । श्रोत्राय नमौः । वजह्वायै नमौः । (५००)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

घ्राणाय नमौः । िाक्पावणपादजिनाय नमौः । पायू पस्थाय नमौः । शङ्कराय नमौः । शिावय नमौः । क्षाक्शन्तदाय नमौः । क्षाक्शन्तकृिे नमौः । नराय नमौः । भक्तवप्रयाय नमौः । भत्रे नमौः । (५१०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

भक्शक्तमिे नमौः । भक्शक्तिधव नाय नमौः । भक्तस्तुिाय नमौः । भक्तपराय नमौः । कीविवदाय नमौः । कीविविधव नाय नमौः । कीिवये नमौः । दीप्तये नमौः । क्षमायै नमौः । कान्त्यै नमौः । (५२०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

भक्ताय नमौः । दयापरायै नमौः । दानाय नमौः । दात्रे नमौः । कत्रे नमौः । दे िदे िवप्रयाय नमौः । शुचये नमौः । शुवचमिे नमौः । सुखदाय नमौः । मोक्षाय नमौः । (५३०)

ॐ कामाय नमौः । ॐ अथाव य नमौः । ॐ सहस्रपदे नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

सहस्रशीर्ष््वणे नमौः । िैद्याय नमौः । मोक्षद्वाराय नमौः । प्रजाद्वाराय नमौः । सहस्राक्षाय नमौः । सहस्रान्ताय नमौः । सहस्रकराय नमौः । शुक्राय नमौः । (५४०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

सुवकरीट् विने नमौः । सुग्रीिाय नमौः । कलस्तुभाय नमौः । प्रद् यु म्नाय नमौः । अवनरुद्धाय नमौः । हयग्रीिाय नमौः । सूकराय नमौः । मत्स्याय नमौः । परशु रामाय नमौः । प्रह्लादाय नमौः । (५५०)

ॐ ॐ ॐ ॐ ॐ

बलये नमौः । शरण्याय नमौः । वनत्याय नमौः । बु द्धाय नमौः । मुक्ताय नमौः ।

ॐ ॐ ॐ ॐ ॐ

शरीरभृिे नमौः । खरदू षणहन्त्रे नमौः । रािणस्य प्रमदव नाय नमौः । सीिापिये नमौः । िवधव ष्णिे नमौः । (५६०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

भरिाय नमौः । कुम्भेन्द्रवजवन्नहन्त्रे नमौः । कुम्भकणवप्रमदव नाय नमौः । नरान्तकान्तकाय नमौः । दे िान्तकविनाशनाय नमौः । दु ष्ट्ासुरवनहन्त्रे नमौः । शम्बरारये नमौः । । नरकस्य वनहन्त्रे नमौः । वत्रशीषवस्य विनाशनाय नमौः । यमलाजुव नभेछरे नमौः । (५७०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

िपोवहिकराय नमौः । िावदत्राय नमौः । िाद्याय नमौः । बु द्धाय नमौः । िरप्रदाय नमौः । साराय नमौः । सारवप्रयाय नमौः । सलराय नमौः ।

ॐ कालहन्त्रे नमौः । ॐ वनकृन्तनाय नमौः । (५८०) ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

अगस्त्याय नमौः । दे िलाय नमौः । नारदाय नमौः । नारदवप्रयाय नमौः । प्राणाय नमौः । अपानाय नमौः । व्यानाय नमौः । रजसे नमौः । सत्त्वाय नमौः । िमसे नमौः । (५९०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

शरदे नमौः । उदानाय नमौः । समानाय नमौः । भेषजाय नमौः । वभषजे नमौः । कूटस्थाय नमौः । स्वच्छ्रूपाय नमौः । सिवदेहवििवजविाय नमौः । चक्षुररक्शन्द्रयहीनाय नमौः । िावगक्शन्द्रयवििवजविाय नमौः । (६००)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

हस्ते क्शन्द्रयविहीनाय नमौः । पादाभ्याीं वििवजविाय नमौः । पायू पस्थविहीनाय नमौः । मरुिापवििवजव िाय नमौः । महािपोविसवजविाय नमौः । प्रबोधे न विहीनाय नमौः । बुद्ध्या वििवजव िाय नमौः । चे िसा विगिाय नमौः । प्राणेन वििवजव िाय नमौः । अपानेन विहीनाय नमौः । व्यानेन वििवजव िाय नमौः । (६१०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

उदानेन विहीनाय नमौः । समानेन वििवजविाय नमौः । आकाशे न विहीनाय नमौः । िायु ना पररिवजव िाय नमौः । अवग्नना विहीनाय नमौः । उदकेन वििवजविाय नमौः । पृवथव्या विहीनाय नमौः । शब्दे न वििवजविाय नमौः । स्पशे न विहीनाय नमौः । सिवरूपवििवजविाय नमौः । (६२०)

ॐ रागे ण विगिाय नमौः । ॐ अघे न पररिवजव िाय नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

शोकेन रवहिाय नमौः । िचसा पररिवजव िाय नमौः । रजोवििवजविाय नमौः । विकारै ौः षड् वभविव िवजविाय नमौः । कामेन िवजव िाय नमौः । क्रोधे न पररिवजविाय नमौः । लोभेन विगिाय नमौः । दम्भे न वििवजविाय नमौः । (६३०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

सूक्ष्माय नमौः । सुसूक्ष्माय नमौः । स्थूलात्स्थूलिराय नमौः । विशारदाय नमौः । बलाध्यक्षाय नमौः । सिवस्य क्षोभकाय नमौः । प्रकृिे ौः क्षोभकाय नमौः । महिौः क्षोभकाय नमौः । भूिानाीं क्षोभकाय नमौः । बु द्धेौः क्षोमकाय नमौः । (६४०)

ॐ ॐ ॐ ॐ ॐ

इक्शन्द्रयाणाीं क्षोभकाय नमौः । विषयक्षोभकाय नमौः । ब्रह्मणौः क्षोभकाय नमौः । रुद्रस्य क्षोभकाय नमौः । चक्षुरादे ौः अगम्याय नमौः ।

ॐ ॐ ॐ ॐ ॐ

श्रोत्रागम्याय नमौः । त्वचागम्याय नमौः । कूमाव य नमौः । वजह्वाग्राह्याय नमौः । घ्राणेक्शन्द्रयागम्याय नमौः । (६५०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

िाचाग्राह्याय नमौः । पावणभ्याीं अगम्याय नमौः । पदागम्याय नमौः । पादागम्याय नमौः । मनसौः अग्राह्यय नमौः । बुद्ध्या ग्राह्याय नमौः । हरये नमौः । अहींबुद्ध्या ग्राह्याय नमौः । चे िसा ग्राह्याय नमौः । शङ्ग्खपाणये नमौः । अव्ययाय नमौः । (६६०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ

गदापाणये नमौः । शाङ्गवपाणये नमौः । कृष्णाय नमौः । ज्ञानमूिवये नमौः । परन्तपाय नमौः । िपक्शस्वने नमौः । ज्ञानगम्याय नमौः ।

ॐ ज्ञावनने नमौः । ॐ ज्ञानविदे नमौः । ॐ ज्ञेयाय नमौः । (६७०) ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

ज्ञेयहीनाय नमौः । ज्ञप्त्यै नमौः । चै िन्यरूपकाय नमौः । भािाय नमौः । भाव्याय नमौः । भिकराय नमौः । भािनाय नमौः । भिनाशनाय नमौः । गोविन्दाय नमौः । गोपिये नमौः । (६८०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

गोपाय नमौः । सिवगोपीसुखप्रदाय नमौः । गोपालाय नमौः । गोगिये नमौः । गोपिये नमौः । गोमिये नमौः । गोधराय नमौः । उपेन्द्राय नमौः । नृवसींहाय नमौः । शलरये नमौः ।

ॐ जनादव नाय नमौः । (६९०) ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

आरणेयाय नमौः । बृहद्भानिे नमौः । बृहद्दीप्तये नमौः । दामोदराय नमौः । वत्रकालाय नमौः । कालज्ञाय नमौः । कालिवजविाय नमौः । वत्रसन्ध्याय नमौः । द्वापराय नमौः । त्रे िायै नमौः । (७००)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

प्रजाद्वाराय नमौः । वत्रविक्रमाय नमौः । विक्रमाय नमौः । दण्डहस्ताय नमौः । दरहस्ताय नमौः । एकदक्शण्डने नमौः । वत्रदण्डधृचे नमौः । । सामभेदाय नमौः । सामोपायाय नमौः । सामरूवपणे नमौः । सामगाय नमौः । (७१०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

सामिे दाय नमौः । अथिावय नमौः । सुकृिाय नमौः । सुखरूपकाय नमौः । अथिव िेदविदे नमौः । अथिावचायावय नमौः । ऋग्रू वपणे नमौः । ऋग्वेदाय नमौः । ऋग्वेदेषु प्रविवष्ठिाय नमौः । य़जुिेछरे नमौः । (७२०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

यजु िेदाय नमौः । यजु िेदविदे नमौः । एकपदे नमौः । बहुपदे नमौः । सुपदे नमौः । सहस्रपदे नमौः । । चिु ष्पदे नमौः । वद्वपदे नमौः । स्मृत्यै नमौः । न्यायाय नमौः । (७३०)

ॐ यमाय नमौः । ॐ बवलने नमौः । ॐ सन्न्यावसने नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ ॐ

सन्न्यासाय नमौः । चिु राश्रमाय नमौः । ब्रह्मचाररणे नमौः । गृहस्थाय नमौः । िानप्रस्थाय नमौः । वभक्षुकाय नमौः । ब्राह्मणाय नमौः । (७४०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

क्षवत्रयाय नमौः । िैश्याय नमौः । शूद्राय नमौः । िणाव य नमौः । शीलदाय नमौः । शीलसम्पन्नाय नमौः । दु ौःशीलपररिवजविाय नमौः । मोक्षाय नमौः । अध्यात्मसमाविष्ट्ाय नमौः । स्तुत्यै नमौः । (७५०)

ॐ ॐ ॐ ॐ ॐ ॐ

स्तोत्रे नमौः । पूजकाय नमौः । पूज्याय नमौः । िाक्करणाय नमौः । िाच्याय नमौः । िाचकाय नमौः ।

ॐ ॐ ॐ ॐ

िेछरे नमौः । व्याकरणाय नमौः । िाक्याय नमौः । िाक्यविदे नमौः । (७६०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

िाक्यगम्याय नमौः । िीथविावसने नमौः । िीथावय नमौः । िीवथवने नमौः । िीथवविदे नमौः । िीथाव वदभूिाय नमौः । साीं ख्याय नमौः । वनरुक्ताय नमौः । अवधदै ििाय नमौः । प्रणिाय नमौः । (७७०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

प्रणिे शाय नमौः । प्रणिे न प्रिक्शन्दिाय नमौः । प्रणिे न लक्ष्याय नमौः । गायत्र्यै नमौः । गदाधराय नमौः । शालग्रामवनिावसने नमौः । शालग्रामाय नमौः । जलशावयने नमौः । योगशावयने नमौः ।

ॐ शे षशावयने नमौः । (७८०) ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

कुशे शयाय नमौः । महीभत्रे नमौः । कायावय नमौः । कारणाय नमौः । पृवथिीधराय नमौः । प्रजापिये नमौः । शाश्विाय नमौः । काम्याय नमौः । कामवयत्रे नमौः । विराजे नमौः । । (७९०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

सम्राजे नमौः । पूष्णे नमौः । स्वगावय नमौः । रथस्थाय नमौः । सारथये नमौः । बलाय नमौः । धवनने नमौः । धनप्रदाय नमौः । धन्याय नमौः । यादिानाीं वहिे रिाय नमौः । (८००)

ॐ अजुव नस्य वप्रयाय नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

अजुव नाय नमौः । भीमाय नमौः । पराक्रमाय नमौः । दु विव षहाय नमौः । सिवशास्त्रविशारदाय नमौः । सारस्विाय नमौः । महाभीष्माय नमौः । पाररजािहराय नमौः । अमृिस्य प्रदात्रे नमौः । (८१०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

क्षीरोदाय नमौः । क्षीराय नमौः । इन्द्रात्मजाय नमौः । इन्द्रात्मजस्य गोप्त्रे नमौः । गोिधव नधराय नमौः । कींसस्य नाशनाय नमौः । हक्शस्तपस्य नाशनाय नमौः । हक्शस्तनाशनाय नमौः । वशवपविष्ट्ाय नमौः । प्रसन्नाय नमौः । (८२०)

ॐ ॐ ॐ ॐ

सिवलोकाविव नाशनाय नमौः । मुद्राय नमौः । मुद्राकराय नमौः । सिव मुद्रावििवजविाय नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ

दे वहने नमौः । दे हक्शस्थिाय नमौः । दे हस्य वनयामकाय नमौः । श्रोत्रे नमौः । श्रोत्रवनयन्त्रे नमौः । श्रोिव्याय नमौः । (८३०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

श्रिणाय नमौः । त्वक्शथथिाय नमौः । स्पशव वयत्रे नमौः । स्पृश्याय नमौः । स्पशव नाय नमौः । रूपद्रष्ट्रे नमौः । चक्षुौःस्थाय नमौः । चक्षुष्ौः वनयन्त्रे नमौः । दृश्याय नमौः । वजह्वास्थाय नमौः । (८४०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ

रसज्ञाय नमौः । वनयामकाय नमौः । घ्राणस्थाय नमौः । घ्राणकृिे नमौः । घ्रात्रे नमौः । घ्राणेक्शन्द्रयवनयामकाय नमौः । िाथथाय नमौः ।

ॐ िक्त्रे नमौः । ॐ िक्तव्याय नमौः । ॐ िचनाय नमौः । (८५०) ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

िाङ्ग्वनयामकाय नमौः । प्रावणस्थाय नमौः । वशल्पकृिे नमौः । वशल्पाय नमौः । हस्तयोवनवयामकाय नमौः । पदव्याय नमौः । गन्त्रे नमौः । गन्तव्याय नमौः । गमनाय नमौः । पादयोवनवयन्त्रे नमौः । (८६०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

पाद्यभाजे नमौः । विसगवकृिे नमौः । । विसगव स्य वनयन्त्रे नमौः । उपस्थस्थाय नमौः । सुखाय नमौः । उपस्थस्य वनयन्त्रे नमौः । उपस्थस्य आनन्दकराय नमौः । शत्रुघ्नाय नमौः । कािविीयाव य नमौः । दत्तात्रेयाय नमौः । (८७०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

अलकवस्य वहिाय नमौः । कािविीयववनकृन्तनाय नमौः । कालनेमये नमौः । महानेमये नमौः । मेघाय नमौः । मेघपिये नमौः । अन्नप्रदाय नमौः । अन्नरूवपणे नमौः । अन्नादाय नमौः । अन्नप्रििव काय नमौः । (८८०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

धू मकृिे नमौः । धू मरूपाय नमौः । दे िकीपुत्राय नमौः । उत्तमाय नमौः । दे िक्याौः नन्दनाय नमौः । नन्दाय नमौः । रोवहण्याौः वप्रयाय नमौः । िसुदेिवप्रयाय नमौः । िसुदेिसुिाय नमौः । दु न्दु भये नमौः । (८९०)

ॐ हासरूपाय नमौः । ॐ पुष्पहासाय नमौः ।

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

अट्टहासवप्रयाय नमौः । सिाव ध्यक्षाय नमौः । क्षराय नमौः । अक्षराय नमौः । अच्युिाय नमौः । सत्येशाय नमौः । सत्यायाौः वप्रयिराय नमौः । रुक्शिण्याौः पिये नमौः । (९००)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

रुक्शिण्याौः िल्लभाय नमौः । गोपीनाीं िल्लभाय नमौः । पुण्यश्लोकाय नमौः । विश्रुिाय नमौः । िृ षाकपये नमौः । यमाय नमौः । गुह्याय नमौः । मङ्गलाय नमौः । बुधाय नमौः । राहिे नमौः । (९१०)

ॐ ॐ ॐ ॐ ॐ

केििे नमौः । ग्रहाय नमौः । ग्राहाय नमौः । गजेन्द्रमुखमेलकाय नमौः । ग्राहस्य विवनहन्त्रे नमौः ।

ॐ ॐ ॐ ॐ ॐ

ग्रावमण्ये नमौः । रक्षकाय नमौः । वकन्नराय नमौः । वसद्धाय नमौः । छन्दसे नमौः । (९२०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

स्वच्छ्न्दाय नमौः । विश्वरूपाय नमौः । विशालाक्षाय नमौः । दै त्यसूदनाय नमौः । अनन्तरूपाय नमौः । भूिस्थाय नमौः । दे िदानिसींक्शस्थिाय नमौः । सुषुक्शप्तस्थाय नमौः । सुषुक्शप्तस्थानाय नमौः । स्थानान्ताय नमौः । (९३०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

जगत्स्थाय नमौः । जागत्रे नमौः । जागररिस्थानाय नमौः । स्वप्नस्थाय नमौः । सुस्थाय नमौः । स्वप्नविदे नमौः । स्वप्नस्थानाय नमौः । स्थानस्थाय नमौः ।

ॐ ॐ ॐ ॐ

स्वप्नाय नमौः । जाग्रत्स्वप्नसुषुक्शप्तविहीनाय नमौः । चिु थवकाय नमौः । विज्ञानाय नमौः । (९४०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

िेद्यरूपाय नमौः । चै त्ररूपाय नमौः । जीिाय नमौः । जीिवयत्रे नमौः । भुिनावधपिये नमौः । भुिनानाीं वनयामकाय नमौः । पािालिावसने नमौः । पािालाय नमौः । सिवज्वरविनाशनाय नमौः । परमानन्दरूवपणे नमौः । धमाव णाीं प्रििव काय नमौः । (९५०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

सुलभाय नमौः । दु लवभाय नमौः । प्राणायामपराय नमौः । प्रत्याहाराय नमौः । धारकाय नमौः । प्रत्याहारकराय नमौः । प्रभायै नमौः । कान्त्यै नमौः ।

ॐ अवचव षे नमौः । ॐ शु द्धस्फवटकसवन्नभाय नमौः । (९६०) ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

अग्राह्याय नमौः । गलराय नमौः । सिाव य नमौः । शुचये नमौः । अवभष्त्टुिाय नमौः । िषट् काराय नमौः । िषटे नमौः । िलषटे नमौः । स्वधायै नमौः । स्वाहायै नमौः । (९७०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

रिये नमौः । पक्त्रे नमौः । नन्दवयत्रे नमौः । भोक्त्रे नमौः । बोद् ध्रे नमौः । भािवयत्रे नमौः । । ज्ञानात्मने नमौः । दे हात्मने नमौः । ऊहात्मने नमौः । भूम्ने नमौः । सिेश्वरे श्वराय नमौः । (९८०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

नद्यै नमौः । नक्शन्दने नमौः । नन्दीशाय नमौः । भारिाय नमौः । िरुनाशनाय नमौः । चक्रिविव नाीं चक्रपाय नमौः । नृपाणाीं श्रीपिये नमौः । नृपाय नमौः । सिवदेिानाीं ईशाय नमौः । द्वारकासींक्शस्थिाय नमौः । स्वािकाशीं क्शस्थिाय नमौः । पुष्कराय नमौः । (९९०)

ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ

पुष्कराध्यक्षाय नमौः । पुष्करद्वीपाय नमौः । भरिाय नमौः । जनकाय नमौः । जन्याय नमौः । सिाव कारवििवजव िाय नमौः । वनराकाराय नमौः । वनवनववमत्ताय नमौः । वनरािङ्काय नमौः । वनराश्रयाय नमौः । (१०००)

ॐ मृगेन्द्राय नमः ॐ नागेन्द्राय नमः । ॐ वासुकये नमः । ॐ नृवराय नमः । ॐ नृपाय नमः । ॐ वणेशाय नमः । ॐ ब्ाह्मणाय नमः । ॐ चे तःकरणाग्र्याय नमः ॥ १००८ ॥ श्रीववष्णनाा मस्तणत्रम् महार्े वणक्त नरवसींहपुराणे ॥ श्रीमहार्े व उवाच -ववष्ुवजा ष्ुववा भुर्ेवण यज्ञेशण यज्ञपालकः । प्भववष्ुग्ावसष्ुश्च लणकात्मा लणकपालकः ॥ १॥ केशवः केवशहा कल्पः सवा कारणकारणम् । कमाकृर् वामनाधीशण वासुर्ेवः पुरुष्टु तः ॥ २॥ आवर्कताा वराहश्च माधवण मधु सूर्नः । नारायणण नरण हीं सण

ववष्ुसेनण हताशनः ॥ ३॥ ज्यणवतष्मान् र्् यु वतमान् श्रीमान् आयुष्मान् पुरुषणत्तमः । वै कुण्ठः पुण्डरीकाक्षः कृष्ः सूयाः सुरावचा तः ॥ ४॥ नरवसींहण महाभीमण वज्रर्ीं ष्टरण नखायुधः । आवर्र्े वण जगत्कताा यणगेशण गरुडध्वजः ॥ ५॥ गणववन्दण गणपवतगोप्ता भूपवतभुावनेश्वरः । पद्मनाभण हृषीकेशण ववभुर्ाा मणर्रण हररः ॥ ६॥ वत्रववक्मन्दिलणकेशण ब्ह्मेशः प्ीवतवधा नः । वामनण र्ु ष्टर्मनण गणववन्दण गणपवल्लभः ॥ ७॥ भन्दक्तवप्यणऽच्युतः सत्यः सत्यकीवतार्ध्ुावः शु वचः । कारुण्यः करुणण व्यासः

पापहा शान्दन्तवधा नः ॥ ८॥ सींन्यासी शाितत्त्वज्ञण मन्दारवगररकेतनः । बर्रीवनलयः शान्तस्तपस्वी वै र््यु तप्भः ॥ ९॥ भूतावासण गु हावासः श्रीवनवासः वश्रयः पवतः । तपणवासण र्मण वासः सत्यवासः सनातनः ॥ १०॥ पुरुषः पुष्कलः पुण्यः पुष्कराक्षण महे श्वरः । पूणाः पूवता ः पुराणज्ञः पुण्यज्ञः पुण्यवद्धा नः ॥ ११॥ शङ् खी चक्ी गर्ी शाङ्गी लाङ्गली मुशली हली । वकरीटी कुण्डली हारी मेखली कवची ध्वजी ॥ १२॥ वजष्ुजेता महावीरः शत्रुघ्नः शत्रु तापनः । शान्तः शान्दन्तकरः

शास्ता शङ्करः शीं तनुस्तुतः ॥ १३॥ सारवथः सान्दत्त्वकः स्वामी सामवे र्वप्यः समः । सावनः साहसी सत्त्वः सम्पू णांशः समृन्दद्धमान् ॥ १४॥ स्वगा र्ः कामर्ः श्रीर्ः कीवतार्ः कीवता नाशनः । मणक्षर्ः पुण्डरीकाक्षः क्षीरान्दिकृतकेतनः ॥ १५॥ स्तु तः सुरासुरैरीश प्ेरकः पापनाशनः । त्वीं यज्ञस्त्वीं वषट् कारस्त्वमणींकारस्त्वमग्नयः ॥ १६॥ त्वीं स्वाहा त्वीं स्वधा र्े व त्वीं सुधा पुरुषणत्तम । नमण र्े वावर्र्े वाय ववष्वे शाश्वताय च ॥ १७॥ अनन्तायाप्मेयाय नमस्ते गरुडध्वज । माकाण्डे य उवाच

इत्येतैनाा म वभवर्ा व्यैः सींस्तुतण मधु सूर्नः ॥ १८॥ उवाच प्कटीभूत्वा र्े वान् सवाा वनर्ीं वचः । ॐ िि् सि् ब्रह्मापवणमस्तु

More Documents from "Kamakshi Subramaniam"

June 2020 10
1008vishnu.pdf
June 2020 12
Mrsm K2
November 2019 47
Melaka K1 K2
November 2019 45