Shiva Mahimna Stotram - Devanagari

  • May 2020
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View Shiva Mahimna Stotram - Devanagari as PDF for free.

More details

  • Words: 1,019
  • Pages: 4
Shiva Mahimna Stotra

Copyright © 2009 shivamahimna.com Permission is granted to copy, distribute and/or modify this document under the terms of the GNU General Public License, Version 3 or any later version published by the Free Software Foundation; with no Invariant Sections, no Front-Cover Texts, and no Back-Cover Texts. This document is distributed in the hope that it will be useful, but WITHOUT ANY WARRANTY; without even

the implied warranty of MERCHANTABILITY or FITNESS FOR A PARTICULAR PURPOSE. See the GNU General Public License for more details. You should have received a copy of the GNU General Public License along with this document; if not, see http://www.gnu.org/licenses/.

Published by shivamahimna.com Version 1.03, september 07, 2009 Document last modified: September 8, 2009 Online versions of this document are available at: http://shivamahimna.com

ु ीपद उवाच ु ादीनामिप तदवसािय िगरः। मिहः पारं ते परमिवषो यसशी ित अथावाः सवः मितपिरणामाविध गृणन ् ममाेषः ोे हर िनरपवादः पिरकरः॥१॥ अतीतः पानं तव च मिहमा वाानसयोरतावृा यं चिकतमिभधे िु तरिप। ु क िवषयः पदे वाचीने पतित न मनः क न वचः॥२॥ स क ोतः कितिवधगणः

ु यपदम।् ु ु रोिव मधीता वाचः परमममृत ं िनिमतवतव िं वागिप सरग ु ु ु न भवतः पनामीथ ु ु मम ेनां वाण गणकथनप ये ऽिन ् परमथन बि विसता॥३॥ ु ु तनषु ।ु तवैय यगदयरालयकृ यीव ु ं ितसृष ु गणिभास ् अभानामिन वरद रमणीयामरमण िवह ं ु ाोश िवदधत इहैके जडिधयः॥४॥ ु िकमाधारो धाता सृजित िकमपु ादान इित च। िकमीहः िकं कायः स ख िकमपु ायिभवनं ु रयित मोहाय जगतः॥५॥ अतय नवसरःो हतिधयः कुतकऽयं कांिख अजानो लोकाः िकमवयववोऽिप जगतामिधातारं िकं िविधरना भवित। अनीशो वा कुयावु नजनने कः पिरकरो यतो माां मरवर संशरे त इमे॥६॥

यी सां योगः पशपु ितमतं वैविमित िभे ाने परिमदमदः पिमित च। ु ु िटलनानापथजषां ु नृणामेको गमिस पयसामणव इव॥७॥ चीरां वैिचाजक

महोः खां परशरु िजनं भ फिणनः कपालं चेतीयव वरद तोपकरणम।् ु सराां तामृिं दधित त ु भविणिहतां न िह ाारामं िवषयमृगतृा मयित॥८॥

वु ं कित ् सव सकलमपरवु िमदं परो ौाौे जगित गदित िवषये। ु ु ु रता॥९॥ समेऽेतिन ् परमथन त ैिवित इव विे िम ां न ख नन ु धृा मख

ु तवैय यापिर िविरिहिररधः पिरे ं ु यातावनलमनलवपषः। ु णां िगिरश ययं ते ताां तव िकमनवृु िन  फलित॥१०॥ ततो भिाभरगगृ ु अयादापा िभवनमवै रितकरं दशाो यानभृत रणकडूपरवशान।् ् ु िवू िजतिमदम॥११॥ िशरःपेणीरिचतचरणाोहबलेः िरायाे िपरहर

ु ु ेवासमिधगतसारं भजवनं अम बलाै लासेऽिप दिधवसतौ िवमयतः। ु ित खलः॥१२॥ अला पातालेऽलसचिलताु िशरिस िता ासीुवमपु िचतो म ु ु यिं साो वरद परमो ैरिप सतीमधे बाणः पिरजनिवधेयिभवनः।  न तिं तििरविसतिर रणयोन का उ ै भवित िशरसवनितः॥१३॥ ु पािवधेयासीिनयन िवषं संतवतः। अकाडाडयचिकतदेवासरकृ ु स काषः कठे तव न कुते न ियमहो िवकारोऽिप ाो भवनभयभसिननः॥१४॥ ु िनवत े िनं जगित जियनो य िविशखाः। अिसाथा न ैव िचदिप सदेवासरनरे ु स पयीश ािमतरसरसाधारणमभू रः ताा न िह विशष ु पः पिरभवः॥१५॥ मही पादाघाताजित सहसा संशयपदं पदं िवोाज ु पिरघणहगणम।् ु मु दं यािनभृतजटातािडततटा जगाय ै ं नटिस नन ु वामैव िवभता॥१६॥ ु ु िशरिस ते। िवयापी तारागणगिणतफे नोमिचः वाहो वारां यः पृषतलघः ु जगीपाकारं जलिधवलयं तेन कृ तिमन ेन ैवोेय ं धृतमिहम िदं तव वपः॥१७॥ 2

ु रथाे चाक रथचरणपािणः शर इित। रथः ोणी या शतधृितरगेो धनरथो ु ु णमाडरिविधिवधये ैः ीडो न ख परताः भिधयः॥१८॥ िदधोे कोऽयं िपरतृ े ोन े तििजमदु हरेकमलम।् हिरे साहं कमलबिलमाधाय पदयोयदक ् ु याणां राय ै िपरहर ु जागित जगताम॥१९॥ गतो भु ेकः पिरणितमसौ चवपषा

ु तौ सेु जामिस फलयोगे तमु तां  कम ं फलित पषाराधनमृ त।े अतां से तषु ु फलदानितभवंु तु ौ ां बा ढपिरकरः कमस ु जनः॥२०॥ ु तामृषीणामाि ं शरणद सदाः सरगणाः। ु ियादो दः तपु ितरधीशनभृ ु ु श ु लिवधानसिननो वु ं कतःु ािवधरमिभचाराय ं ः तफ त िह मखाः॥२१॥ ु  वपषा। ु जानाथं नाथ सभमिभकं ां िहतरं गतं रोिहूतां िररमियषमृ ु धनाणे यात ं िदवमिप सपाकृ तमम ं ु सं तेऽािप जित न मृगाधरभसः॥२२॥ ु ु  ुं ा परमथन ु ु धु मिप। लावयाशंसा धृतधनषमाय तृणवरः पाय ु यिद  ैणं देवी यमिनरत देहाधघ टनादवैित ामा बत वरद मधा यवतयः॥२३॥ मशान ेाीडा रहर िपशाचाः सहचरािताभालेपः गिप नृकरोटीपिरकरः।  ां वरद परमं मलमिस॥२४॥ अमां शीलं तव भवत ु नामैवमिखलं तथािप तॄण मनः िे सिवधमवधायामतः ोमाणः मदसिललोितशः। ् यदालोाादं द इव िनमामृतमये दधं िकमिप यिमनत ् िकल भवान॥२५॥ मक ं सोममिस पवनं तवहमापं ोम म ु धरिणराा िमित च। पिरिामेव ं िय पिरणता िवत ु िगरं न िवं वयिमह त ु यं न भविस॥२६॥ ु ु य ितो वृीिभवनमथो ीनिप सरानकारा ैवणि िभरिभदधीणिवकृ ित। ् तरु ीयं ते धाम िनिभरवानमणिु भः समं ं ां शरणद गृणाोिमित पदम॥२७॥ भवः शव ः पशपु ितरथोः सहमहांथा भीमेशानािवित यदिभधानाकिमदम।् अमिु ेकं िवचरित देव िु तरिप ियाया ै धाे िविहतनमोऽि भवते॥२८॥ नमो न ेिदाय ियदव दिवाय च नमो नमः ोिदाय रहर मिहाय च नमः। नमो विषाय िनयन यिवाय च नमो नमः सव ै ते तिददिमितसवाय च नमः॥२९॥ बहलरजसे िवोौ भवाय नमो नमः बलतमसे तंहारे हराय नमो नमः। ु िशवाय नमो नमः॥३०॥ ु ते सोिौ मृडाय नमो नमः महिस पदे िन ैगये जनसखकृ ु कृ शपिरणित चेतः े शवयं  चेदं  च तव गणसीमोिनी शिः। ् ु इित चिकतममीकृ  मां भिराधारद चरणयोे वापोहारम ॥३१॥

ु सरतवरशाखा ु अिसतिगिरसमं ालं िसपाे लेखनी पमवु । ु िलखित यिद गृहीा शारदा सवकालं तदिप तव गणानामीश पारं न याित॥३२॥ ु ु रम ु नु ीैरिचतेमौले िथतगणमिहो ु ेर। असरस िनगण ु सकलगणविरः पदािभधानो िचरमलघवृु  ैः ोमेतकार॥३३॥

् यः। ु िचः पमान ु अहरहरनवं धूजट े ः ोमेतठित परमभा श ु ु थाऽ चरतरधनाय ु स भवित िशवलोके त ःु पवाीित मां॥३४॥

3

ु महेशाापरो देवो मिहो नापरा ितः। ् ु परम॥३५॥ अघोराापरो मो नाि तं गरोः दीा दानं तपीथ योगयागािदकाः ियाः। ् मिहः व पाठ कलां नाहि षोडशीम॥३६॥ ु ु शधरमौलेदव देव दासः। कुसमदशननामा सवगवराजः िशशश स ख िनजमिहो  एवा रोषावनिमदमकाषििदं मिहः॥३७॥ ु ािलनाचेताः। ु सरवरम िु नपू ं गमो ैकहेत ं ु पठित यिद मनः ् ु जित िशवसमीपं िकरैः ूयमानः वनिमदममोघं पदणीतम ॥३८॥ ु गवभािषतम।् आसमािमदं ों पयं ् अनौपं मनोहािर िशवमीरवणनम॥३९॥

ु ु पजिनगतने ोेण िकिषहरेण हरियेण। ीपदम ख ु े ः॥४०॥ कठितेन पिठतेन समािहतेन सीिणतो भवित भूतपितमहश इेषा वायी पूजा ीमरपादयोः। े ः ीयतां मे सदािशवः॥४१॥ अिप ता तेन देवश यदरं पदं ं मााहीनं च यवेत।् तव तां देव सीद परमेर॥४२॥

4

Related Documents