Bhajane-latin English

  • November 2019
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View Bhajane-latin English as PDF for free.

More details

  • Words: 1,357
  • Pages: 21
Page# 1

Vishwa Madhwa Sangha - TX Chapter

3rd Year MettilOtsava at Hindu Temple, San Antonio, TX 10 November 2007

MettilOtsava Songs

vms-tx

10-nov-2007

Page# 2

sad¡gamaikavij²£ya¯ samat§tak½ar¡k½aram| n¡r¡ya³a¯ sad¡ va¯d£ nirdµ½¡¾£½asadgu³am||

vms-tx

10-nov-2007

Page# 3

manmanµbh§½¿avarada¯ sarv¡bh§½¿aphalaprada¯| pura¯daraguru¯va¯d£d¡sa¾r£½¿ha¯ day¡nidhi¯||

vms-tx

10-nov-2007

Page# 4

d¡sa kak½a satata ga³an¡tha satata ga³an¡tha siddhiyan§va k¡ryadali| mati pr£risuva©u p¡rvatid£vi|| mukuti pathake manav§va mah¡rudrad£varu| haribhakuti d¡yaka©u bh¡ratid£vi| yukuti ¾¡straga©alli vanajasa¯bhavanarasi| satkarmaga©a na¢esi suj²¡na mati ittu| gati p¡lisuva namma pavam¡nanu| cittadali ¡na¯da sukhavan§va©u ram¡| bhakuta janaro¢eya namma pura¯dara vi¿halanu| satata ivarali ni¯tu § k»tiya na¢esuvanu||

vms-tx

10-nov-2007

Page# 5

jayav¡gali d¡sas¡hitya dhvaj¡rµha³ag§te

jayaga©u ¡gali apajayaga©u pµgali jayad£vi rama³a oliyali kµle jayad£vi rama³a oliyali nammavi jaya r¡yara k§rti mereyali kµle|| hariy£ sarvµttama hariy£ parad£vate harid¡sare¯bµ birudina kµle harid¡sare¯bµ birudina hegg¡©e hiri b¡gilo©u nu¢is£vu kµle||

vms-tx

10-nov-2007

Page# 6

gurumadhvar¡yarige namµ gurumadhvar¡yarige namµ namµ namma gurumadhva sa¯tatige namµ namµ ¾r§p¡dar¡jarige guruvy¡sar¡jarige| guruv¡dir¡jarige namµ namµ||1|| r¡ghav£¯drar¡yarige vaiku¯¿had¡sarige pura¯darad¡sarige namµ namµ||2|| guru vijayad¡sarige bh¡ga³³ad¡sarige ¾r§ra¯gavalida d¡sarige namµ namµ||3|| parama vair¡gya¾¡li timma³³ad¡sarige hu¯¢£k¡ra d¡sarige namµ namµ||4|| guru ¾r§¾avi¿halana parama bhaktara cara³a sarasijayugaga©ige namµ namµ||5|| gurumadhvar¡yarige namµ namµ namma gurumadhva sa¯tatige namµ namµ||pa||

vms-tx

10-nov-2007

Page# 7

d£vat¡ kak½a

satya jagatidu satya jagatidu pa¯cabh£davu nitya ¾r§ gµvi¯dana||pa|| k»tyavaritu t¡ratamyadi k»½³anadhike¯du s¡rirai||a.pa|| j§va §¾age bh£da, sarvatra j§va j§vake bh£davu| j§va ja¢a, ja¢a ja¢ake bh£da j§va ja¢a param¡tmage||1|| m¡nu½µttamagadhipa k½itiparu manujad£va ga¯dharvaru| j¡napitr¡j¡nakarmajad¡nav¡ritatv¡tmaru||2|| ga³apa mitraru sapti »½iga©u vahni n¡rada varu³anu| inajage sama ca¯drasÀryaru manusuteyu heccu pravahanu||3|| dak½asama anirudha- guru ¾aci- rati sv¡ya¯bhuvar¡rvaru| pak½a pr¡³anigi¯ta k¡manu ki¯cidadhikanu i¯dranu||4|| d£v£¯dranigi¯dadhika maharudrad£va sama¾£½agaru¢aru| k£valadhikaru ¾£½agaru¢age d£vi bh¡rati sarasvati||5|| v¡yuvige samarilla jagado©u v¡yud£vare brahmaru| v¡yu brahmage kµ¿i gu³adi¯da adhika ¾akta©u ¾r§ ram¡||6|| ana¯ta gu³adi¯ lakumigadhikanu ¾r§ pura¯dara vi¿halanu| ghana samaru ivagilla jagado©u hanumah»tpadmav¡sige||7||

vms-tx

10-nov-2007

Page# 8

dhava©aga¯geya ga¯g¡dhara dhava©aga¯geya ga¯g¡dhara mah¡li¯ga m¡dhavana tµrisayya gurukulµttu¯ga||pa|| arcisidavarigabh§½¿ava ko¢uva heccina aghaga©a taridu bisu¿uva du¾caritaga©ella dÀradalli¢uva nammacyutagallada asurara ba¢iv¡||1|| m¡rana gedda manµhara mÀrti s¡dhu sajjanarige suracakravarti dh¡ru³iyo©age tu¯bide nimma k§rti mÀr¡riya tµrisayya nimage ¾ara³¡rthi||2|| canna prasanna ¾r§ hayavadananna anudina neneva¯te m¡¢o n§ enna anyanallavo n¡nu guruve¯be ninna inn¡darÀ tµro dh§ra mukka³³a||3|| dhava©aga¯geya ga¯g¡dhara mah¡li¯ga m¡dhavana tµrisayya gurukulµttu¯ga||

vms-tx

10-nov-2007

Page# 9

pavam¡na pavam¡na pavam¡na jagadapr¡³¡ sa¯karu½a³abhava, bhay¡ra³ya dahana||pa|| ¾rava³ave modal¡da navavidha bhakutiya| tavakadi¯dali ko¢u kavijana priy¡||a.pa|| h£makaccu¿a upav§ta dharipa m¡ruta| k¡m¡di vargarahita|| vyµm¡di sarva vy¡puta satata nirbh§ta| r¡maca¯drana nijadÀta|| y¡ma y¡make ninn¡r¡dhipudake| k¡mipe enagidu n£misi pratidina| §manasige sukhastµmava tµruta| p¡maramatiyanu n§ m¡³ipudu||1|| vajra¾ar§raga¯bh§ra muku¿adhara| durjana vanaku¿h¡r¡| nirjara ma³i day¡ p¡rav¡ra ud¡r¡| sajjanaraghaparih¡r¡|| arjunagolida¯du dhvajav¡nisi ni¯du| mÀrjagavariva¯te garjane m¡¢ide| hejje hejjege ninna abjap¡dada dhÀ©i| m¡rjanadali bhavavarjitaneniso||2|| pr¡³a ap¡navy¡nµd¡na sam¡n¡| ¡na¯dabh¡rati rama³¡| n§n£ ¾arv¡dig§rv¡³¡dyarige j²¡nadhanap¡lipavar£³ya| n¡nu nirutadali £n£nesagide|| m¡nas¡di karma ninagoppisideno| pr¡³an¡tha sirivijaya vi¿halana| k¡³isiko¢uvudu bh¡nuprak¡¾¡||3||

vms-tx

10-nov-2007

Page# 10

¾r§ lak½m§ d£viyaru bh¡gyada lak½m§ b¡ramm¡ bh¡gyada lak½m§ b¡ramm¡ nammamm¡ n§ saubh¡gyada lak½m§ b¡ramm¡ hejjeya melo¯da hejjeyanikkuta gejjek¡lina dhaniyanu tµruta sajjana s¡dhu pÀjeya v£©ege majjigeyo©agina be³³eya¯te

(1)

kanakav»½¿iya kareyuta b¡re mana k¡maneya siddhiya tµre dinakara kµ¿i t£jadi ho©eyuva janakar¡yana kum¡ri b£ga

(2)

attittagalade bhaktara maneyo©u nitya mahotsava nitya suma¯gala satyava tµro s¡dhusajjanara cittadi ho©eyuva puttha©i go¯be

(3)

¾a¯ke illada bh¡gyava ko¿¿u ka¯ka³a kaiya tiruvuta b¡re ku¯kum¡¯kite pa¯kaja lµcane ve¯ka¿arama³ana bi¯kada r¡³i

(4)

sakkare tuppa k¡luve harisi ¾ukrav¡rada pÀjeya v£©ege akkareyu©©a a©agiri ra¯gana cokka pura¯daravi¿h¿halana r¡³i

vms-tx

(5)

10-nov-2007

Page# 11

d£vara k§rtanega©u v£¯ka¿arama³ane b¡rµ v£¯ka¿arama³ane b¡rµ ¾£½¡cala v¡sane b¡rµ||pa|| pa¯kajan¡bha parama pavitra ¾a¯kara mitrane b¡rµ||a.pa|| muddu mukhada maguve ninage muttu ko¢uvenu b¡rµ nirdayav£kµ ninno©age n¡nu po¯didd£nu b¡rµ||1|| ma¯dhara giriyanettid¡na¯da mÀrutiye b¡rµ na¯danaka¯da gµvi¯da muku¯da i¯direyarasane b¡rµ||2|| k¡manayya karu³¡©o ¾y¡mala var³ane b¡rµ kµmal¡¯ga ¾r§ pura¯dara vi¿halane sv¡mi r¡yane b¡rµ||3||

vms-tx

10-nov-2007

Page# 12

d£va ba¯d¡ namma d£va ba¯d¡ namma sv¡mi ba¯d¡nµ| d£vara d£va ¾ikh¡ma³i ba¯d¡nµ||pa|| uraga¾ayana ba¯da| garu¢agamana ba¯da|| naragolidava ba¯da| n¡r¡ya³a ba¯d¡nµ||1|| ma¯darµddhara ba¯da| m¡manµhara ba¯da|| v»¯d¡vanapati | gµvi¯da ba¯d¡nµ||2|| nakraharanu ba¯da| cakradharanu ba¯da|| akrÀragolida tri| vikrama ba¯d¡nµ||4|| pak½iv¡hana ba¯da| lak½ma³¡graja ba¯da|| ak½aya phalad¡| ¾r§lak½mirama³a ba¯da||5|| nigamagµcara ba¯da| nityat»ptanu ba¯da|| nagemukha pura¯dara| vi¿hala ba¯d¡nµ||6||

vms-tx

10-nov-2007

Page# 13

bi¢eno ninna¯ghri ¾r§niv¡sa bi¢eno ninna¯ghri ¾r§niv¡sa enna du¢isiko©©elµ ¾r§niv¡sa ninnu¢iy£jitallµ ¾r§niv¡sa enna na¢etappu k¡yµ ¾r§niv¡sa||pa|| ba¢iyµ bennalli ¾r§niv¡sa nanno¢ala hoyyadiro ¾r§niv¡sa| n¡ ba¢ava k¡³elo ¾r§niv¡sa ninno¢ala hokkeno ¾r§niv¡sa||1|| pa¯jupi¢ivenµ ¾r§niv¡sa ninne¯jala ba©edu¯be ¾r§niv¡sa| sa¯je udayake ¾r§niv¡sa k¡©a¯jeya pi¢iv£ ¾r§niv¡sa||2|| sattige c¡mara ¾r§niv¡sa n¡netti ku³ivenµ ¾r§niv¡sa ninna ratnada h¡vige ¾r§niv¡sa n¡ hottu ku³ivenµ ¾r§niv¡sa||3|| h£©ida¯t¡lihe ¾r§niv¡sa ninn¡©ig¡©¡gihe ¾r§niv¡sa avarÀ©igava m¡©pe ¾r§niv¡sa enna p¡lisµ bi¢ad£ ¾r§niv¡sa||4|| ninna n¡ma hµ©ige ¾r§niv¡sa ka©©akuni n¡n¡gihe ¾r§niv¡sa ka¿¿i ninnavaroddare ¾r§niv¡sa nanaginnu lajj£take ¾r§niv¡sa||5|| b§si kollalavare ¾r§niv¡sa mudre k¡sicuccalavare ¾r§niv¡sa mikka gh¡siga¯jenayya ¾r§niv¡sa e¯jal¡seya ba¯¿a n¡ ¾r§niv¡sa||6|| h£si n¡n¡dare ¾r§niv¡sa harid¡saro©u pokke ¾r§niv¡sa avara bh¡½eya k£©ihe ¾r§niv¡sa ¡v¡siya sairiso ¾r§niv¡sa||7|| ti¯ga©avanalla ¾r§niv¡sa vatsara¯ga©avanalla ¾r§niv¡sa rÄ¡ja¯ga©a sava¢ipe ¾r§niv¡sa bhava¯ga©a d¡¿uve ¾r§niv¡sa||8|| ninnava ninnava ¾r§niv¡sa n¡nanyavanariyenu ¾r§niv¡sa ayy¡ manniso t¡yta¯de ¾r§niv¡sa prasannav£¯ka¿adri ¾r§niv¡sa||9||

vms-tx

10-nov-2007

Page# 14

¾r§niv¡s¡ n§n£ p¡liso ¾r§niv¡s¡ n§n£ p¡liso, ¾»tajanap¡l¡| g¡nalµla ¾r§ muku¯dan£||pa|| dhy¡nam¡©pa sajjanara m¡nadi¯ parip¡lipa v£³ugµp¡l¡ gµvi¯da, v£dav£dya nity¡na¯da||a.pa|| e¯dige ninna p¡dabjava po¯duva sukha| e¯dige labhyavµ m¡dhav¡|| a¯dhak¡ra³yadalli, ni¯du tattarisutihenµ| ba¯du ba¯du § bhavadi be¯du no¯denµ muku¯da||1|| e½¿u dina ka½¿apa¢uvadµ ya¾µde ka¯da| d»½¿iyi¯danµ¢al¡gad£|| mu¿¿i ninnabhajisal¡re ke¿¿anarajanmado©u du½¿ak¡rya m¡¢id¡gyÀ i½¿an¡gi kaiya pi¢idu||2|| anudina an£ka rµga¯ga©a ¡nubhavisuvenu ghannamahima n§n£ k£©ayya| tanuvinalli balavilla, neneda m¡tra salahuva| hanumadh§¾a pura¯dara vi¿halan£ kaiya pi¢idu||3||

vms-tx

10-nov-2007

Page# 15

s¡¿iyu¯¿e ¾r§niv¡sana s¡¿iyu¯¿e ¾r§niv¡sana d¡sa kÀ¿ada m£©ake bÀ¿akada m¡talla k£©irµ bhajane m¡¢uva t¡©ake||pa|| v¡sud£vana var³isalu kamal¡san¡di sudh£¯draru d¡sa janara samÀhada©ogav¡sav¡guta nalivaru sÀsutiha ga¯g¡di nadiga©u b£sarade ba¯diruvuvu k£¾avana ko¯¢¡¢a dhareyo©u misala©iyada madhuravu||1|| b¡risuta ta¯bÀri t¡©ava n¡radara sa¯smarisuta bÀri ki³iki³i madda©eya ja¯bh¡ri svaradi¯daruguta p¡rij¡k½ana parama ma¯ga©a mÀrutiya mu¯dirisuta m¡rutana matavaritu bahu ga¯bh§ra svaradi¯daruguta|2|| hi¯dega©isida halavu duritavu ku¯duvudu nimi½¡rdhade a¯dina¯dina dµ½a du½k»ta o¯du nilladu ka¢eyali i¯dir¡dhava ¾£½a bÀdhara ma¯diranu t¡ haru½adi mu¯de naliyute manake pÀr³¡na¯dav§vanu nagutali||3||

vms-tx

10-nov-2007

Page# 16

pr§³ay¡mµ v¡sud£va¯ va¯dit¡¾£½ava¯dyµruv»¯d¡raka¯ ca¯dan¡carcitµd¡rap§n¡¯sakam| i¯dir¡ca¯cal¡p¡¯gan§r¡jita¯ ma¯darµddh¡riv»ttµdbhuj¡bhµginam|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||1|| s»½¿isa¯h¡ral§l¡vil¡s¡tata¯ pu½¿a½¡¢gu³yasadvigrahµll¡sin¡m| du½¿ani¾£½asa¯h¡rakarmµdyata¯ h»½¿apu½¿¡nu¾i½¿apraj¡sa¯¾rayam|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||2|| unnatapr¡rthit¡¾£½asa¯s¡dhakam sannat¡laukik¡na¯dada¾r§padam| bhinnakarm¡¾ayapr¡³isa¯pr£rakam tanna ki¯ n£ti vidvatsu m§m¡¯sitam|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||3|| vipramukhai¦ sad¡ v£dav¡dµnmukhai¦ suprat¡pai¦ k½it§¾£¾varai¾c¡rcitam| apratarkyµrusa¯vidgu³a¯ nirmala¯ saprak¡¾¡jar¡na¯darÀpa¯ param|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||4|| atyayµ yasya k£n¡pi na kv¡pi hi pratyayµ yadgu³£½Àttam¡n¡¯ para¦| satyasa¯kalpa £kµ var£³yµ va¾§ matsyanÀnai¦ sad¡ v£dav¡dµdita¦ pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||5|| pa¾yat¡m du¦khasa¯t¡nanirmÀlanam d»¾yat¡¯ d»¾yat¡mityaj£¾¡rcitam| na¾yat¡m dÀraga¯ sarvad¡Épy¡tmagam va¾yat¡m sv£cchay¡ sajjan£½v¡gatam|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||6|| agrajam ya¦ sasarj¡jamagry¡k»ti¯ vigrahµ yasya sarv£gu³¡ £va hi| ugra ¡dyµÉpi yasy¡Étmaj¡gry¡tmaja¦ sadg»h§ta¦ sad¡ ya¦ param daivatam|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||7||

vms-tx

10-nov-2007

Page# 17

acyutµ yµ gu³airnityam£v¡khilai¦ pracyutµÉ¾£½adµ½ai¦ sad¡ pÀrtita¦| ucyat£ sarvav£dµruv¡dairaja¦ svarcitµ brahmarudr£¯drapÀrvai¦sad¡|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||8|| dh¡ryat£ y£na vi¾va¯ sad¡Éj¡dika¯ v¡ryat£É¾£½adu¦kha¯ nij¡dhy¡yin¡m| p¡ryat£ sarvamanyairna yatp¡ryat£ k¡ryat£ c¡khila¯ sarvabhÀtai¦ sad¡|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||9|| sarvap¡p¡ni yatsa¯sm»t£¦ sa¯k½aya¯ sarvad¡ y¡¯ti bhakty¡ vi¾uddh¡tman¡m| ¾arvagurv¡dig§rv¡³a sa¯sth¡nada¦ kurvat£ karma yatpritay£ sajjan¡¦|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||10|| ak½aya¯ karma yasmin par£ svarpita¯ prak½aya¯ y¡¯ti du¦kh¡ni yann¡mata¦| ak½arµ yµÉjara¦ sarvad£v¡m»ta¦ kuk½iga¯ yasya vi¾va¯ sad¡Éj¡dikam|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||11|| na¯dit§rthµrusann¡minµ na¯dina¦ sa¯dadh¡n¡¦ sad¡ÉÉna¯dad£v£ matim| ma¯dah¡s¡ru³¡Ép¡¯gadattµnnati¯ na¯dit¡¾£½ad£v¡div»¯da¯ sad¡|| pr§³ay¡mµ v¡sud£va¯ d£vat¡ma¯¢al¡kha¯¢ama¯¢anam pr§³ay¡mµ v¡sud£vam ||12||

vms-tx

10-nov-2007

Page# 18

¾r§ v£¯ka¿£¾a stµtra¯ v£¯ka¿£¾µ v¡sud£va¦ pradyumnµÉmitavikrama¦| sa¯kar½a³µÉniruddha¾ca ¾£½¡dripatir£va ca||1|| jan¡rdana¦ padman¡bhµ v£¯k¡¿¡calav¡sana¦| s»½¿ikart¡ jagann¡thµ m¡dhavµ bhaktavatsala¦||2|| gµvi¯dµ gµpati¦ k»½³a¦ k£¾avµ garu¢adhvaja¦| var¡hµ v¡mana¾caiva n¡r¡ya³a adhµk½aja¦||3|| ¾r§dhara¦ pu¯¢ar§k¡k½a¦ sarvad£vastutµ hari¦| ¾r§n»si¯hµ mah¡si¯ha¦ sÀtr¡k¡ra¦ pur¡tana¦||4|| ram¡nathµ mah§bhart¡ bhÀdhara¦ puru½µttama¦| cµlaputrapriya¦ ¾¡¯tµ brahm¡d§n¡¯ varaprada¦||5|| ¾r§nidhi¦ sarvabhÀt¡n¡m bhayak»dbhayan¡¾ana¦| ¾r§r¡mµ ramabhadra¾ca bhavaba¯dhaikamµcaka¦||6|| bhÀt¡v¡sµ gir¡v¡sa¦ ¾r§niv¡sa¦ ¾riya¦ pati¦| acyut¡na¯t¡gµvi¯dµ vi½³urv£¯ka¿an¡yaka¦||7|| sarvad£vaika¾ara³a¯ sarvad£vaikadaivatam| samasta d£vakavaca¯ sarvad£va¾ikh¡ma³i¦||8|| it§da¯ k§rtitam yasya vi½³µramitat£jasa¦| trik¡l£ ya¦ pa¿h£nitya¯ p¡pa¯ tasya na vidyat£||9|| r¡jadv¡r£ pa¿h£dghµr£ sa¯gr¡m£ ripusa¯ka¿£| bhÀtasarpapi¾¡c¡dibhaya¯ n¡sti kad¡cana||10|| aputrµ labhat£ putr¡n nirdhanµ dhanav¡n bhav£t| rµg¡rtµ mucyat£ rµg¡dbaddhµ mucy£ta ba¯dhan¡t||11||

vms-tx

10-nov-2007

Page# 19

yadyadi½¿atama¯ lµk£ tattatpr¡pnµtyasa¯¾aya¦| ai¾varya¯ r¡jasanm¡na¯ bhuktimuktiphalapradam||12|| vi½³µrlµkaikasµp¡nam sarvadu¦khaikan¡¾anam| sarvai¾varyaprada¯ n»³¡¯ sarvama¯galak¡rakam||13|| m¡y¡v§ param¡na¯da¯ tyaktv¡ vaiku¯¿hamuttamam| sv¡mipu½kari³§t§r£ ramay¡ saha mµdat£||14|| kaly¡³¡dbhutag¡tr¡ya k¡mit¡rthaprad¡yin£| ¾r§madv£¯ka¿an¡th¡ya ¾r§niv¡s¡ya t£ nama¦||15|| ve¯ka¿¡drisama¯ sth¡na¯ brahm¡¯¢£ n¡sti ki¯cana| ve¯ka¿£¾asamµ d£vµ na bhÀtµ na bhavi½yati|| £t£na satyav¡ky£na sarv¡rth¡n s¡dhay¡myaham||16||

vms-tx

10-nov-2007

Page# 20

d¡sana m¡¢iko enna d¡sana m¡¢iko enna sv¡mi s¡sira n¡mada ve¯ka¿arama³a||pa|| durubuddiga©anella bi¢iso ninna karu³akavacavenna hara³akke to¢iso cara³as£ve enage ko¢iso abhaya kara pu½pavenenna ¾iradalli mu¢iso||1|| d»¢abhakti ninalli b£¢i n¡ a¢igeruguvenayya anudina p¡¢i ka¢ega³³al£kenna nµ¢i bi¢uve ko¢u ninna dhy¡nava mana¾uci m¡¢i||2|| morehokkavara k¡va birudu enna mareyade rak½a³e m¡¢enna poredu duritaga©ellava taridu siri pura¯daravi¿hala ennanu poredu||3||

vms-tx

10-nov-2007

Page# 21

d¡sµha¯ tava d¡sµha¯

d¡sµha¯ tava d¡sµha¯||pa|| v¡sud£va vigat¡ghasa¯gha tava||a.pa|| j§v¡¯targata j§vaniy¡maka j§vavilak½a³a j§vanada|| j§v¡dh¡raka j§varÀpa r¡j§vabhavajanaka j§v£¾vara tava||1|| k¡l¡¯targata k¡laniy¡maka k¡l¡t§ta trik¡laj²a|| k¡lapravartaka k¡lanivartaka k¡lµtp¡daka k¡lamÀrti tava||2|| karma karmak»takarmak»t¡gama karmaphalaprada karmajita|| karmaba¯dha mahakarmavimµcaka karmanigraha vikarman¡¾a tava||3|| dharmayÀpa mahadharmavivardhana dharmaviduttama dharmanidh£ dharmasÀk½ma mahadhramasa¯rak½aka dharÄmas¡k½iyadharmaputra tava||4|| ma¯traya¯tra mahama¯tra b§ja mahama¯trar¡ja guruma¯trajita|| ma¯tram£yamahama¯traniy¡makama¯trad£vajagann¡thavi¿hala tava||5||

k»½³¡rpa³amastu

vms-tx

10-nov-2007

Related Documents

English
April 2020 72
English
October 2019 93
English)
October 2019 83
English
April 2020 33
English
October 2019 60
English
August 2019 70