Shjri Raghavendra Stotra

  • November 2019
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View Shjri Raghavendra Stotra as PDF for free.

More details

  • Words: 540
  • Pages: 4
´ ı R¯aghavendra Stotra Sr¯ ´ ı P¯urn.abodha gurut¯ırthapayobdhip¯ar¯a Sr¯ k¯am¯arim¯aks.avis.am¯aks.a s´irah. spr.s´ant¯ı | p¯urvottar¯amita tara˙nga caratsuham . s¯a dev¯a.lisevita par¯an˙ ghri payojalagn¯a k 1 k j¯ıve´sabhedagun.ap¯urtijagatsusattva n¯ıcoccabh¯avamukhanagrakan.aih. samet¯a | durv¯adyaj¯apatigil.air Guru R¯aghavendra v¯agdevat¯asaridamum . vimal¯ıkarotu k 2 k ´ ı R¯aghavendrah. sakalaprad¯at¯a svap¯adaka˜njadvayabhaktimadbhyah. | Sr¯ agh¯adrisambhedanadr.s..tivajrah. ks.am¯asurendro’vatum¯am . sad¯a’yam k 3 k ´ ı R¯aghavendroharip¯adaka˜njanis.evan.a¯ llabdhasamastasampat | Sr¯ devasvabh¯avo divijadrumo’yam . is..taprado me satatam . sa bh¯uy¯at k 4 k bhavyasvar¯upo bhavaduh.khat¯ula sa˙ngh¯agnicaryah. sukhadhairya´sa¯ l¯ı | samastadus..tagrahanigrahe´so duratyayopaplavasindhusetuh. k 5 k nirastados.o niravadyaves.ah. pratyarthim¯ukattvanid¯anabh¯as.ah. | vidvatparij neya mah¯avi´ses.o v¯agvaikhar¯ınirjitabhavya´ses.ah. k 6 k sant¯anasampatpari´suddhabhakti vij n¯anav¯agdehasup¯a.tav¯ad¯ın | dattv¯a s´ar¯ırottha samastados.a¯ n hattv¯a sa no’vy¯adgurur¯aghavendrah. k 7 k yatp¯adodakasa˜ncayah. suranad¯ımukhy¯apag¯as¯adit¯a sa˙nkhy¯a’nuttamapun.yasa˙nghavilasatprakhy¯atapun.y¯avahah. | dust¯apatrayan¯as´ano bhuvi mah¯a vandhy¯asuputraprado vya˙ngasva˙ngasamr.ddhido grahamah¯ap¯ap¯apahastam . s´raye k 8 k yatp¯adaka˜njarajas¯a paribh¯us.it¯an˙ g¯a yatp¯adapadma madhup¯ayita m¯anas¯a ye | yatp¯adapadma parik¯ırtanaj¯ırn.av¯acastaddar´sanam . duritak¯anana d¯avabh¯utam k 9 k sarvatantrasvatantro’sau s´r¯ımadhvamatavardhanah. | vijay¯ındrakar¯abjotth¯a sudh¯ındra varaputrakah. | ´ ı R¯aghavendro yatir¯ad. gururme sy¯adbhay¯apahah. k 10 k Sr¯ i

j˜na¯ nabhaktisuputr¯ayuh. ya´sah.-´sr¯ı-pun.yavardhanah. | prativ¯adijayasv¯antabhedacihn¯adaro guruh. | sarvavidy¯aprav¯ın.o’nyo R¯aghavendr¯annavidyate k 11 k ´ ıs´ah. samupeks.itabh¯avajah. | aparoks.¯ıkr.tah. Sr¯ apeks.itaprad¯at¯a’nyo R¯aghavendr¯annavidyate k 12 k day¯ad¯aks.in.yavair¯agya v¯agp¯a.tavamukh¯an˙ kitah. | s´a¯ p¯anugraha s´akto’nyo R¯aghavendr¯annavidyate k 13 k aj˜na¯ navismr.tibhr¯anti sam . s´ay¯apasmr.tiks.ay¯ah. | tandr¯a-kampavacah.-kaun..thyamukh¯a ye cendriyodbhav¯ah. | dos.a¯ ste n¯as´am a¯ y¯anti R¯aghavendrapras¯adatah. k 14 k ´ ı R¯aghavendr¯aya namah.’ ityas..ta¯ ks.ara mantratah. | ‘Om . Sr¯ japit¯adbh¯avit¯annityam . is..ta¯ rth¯ah. syurnasam . s´ayah. k 15 k hantu nah. k¯ayaj¯an dos.a¯ n a¯ tm¯atm¯ıyasamudbhav¯an | sarv¯anapi pumarth¯am . s´ca dad¯atu gurur¯atmavit k 16 k iti k¯alatraye nityam . pr¯arthan¯am . yah. karoti sah. | ih¯amutr¯apta sarves..to modate n¯atra sam . s´ayah. k 17 k agamya mahim¯a loke R¯aghavendro mah¯aya´sa¯ h. | ´ ı Madhva-matadugdh¯abdhi candro’vatu sad¯a’naghah. k 18 k Sr¯ sarvay¯atr¯a phal¯av¯aptyairyath¯as´aktipradaks.in.am | karomi tava siddhasya vr.nd¯avanagatam . jalam | s´iras¯a dh¯aray¯amyadya sarvat¯ırthaphal¯aptaye k 19 k sarv¯abh¯ıs..ta¯ rthasiddhyartham . namask¯aram . karomyaham | tava sa˙nk¯ırtanam . veda´sa¯ str¯arthaj n¯anasiddhaye k 20 k sam . s¯are’ks.ayas¯agare prakr.tito’g¯adhe sad¯a dustare | sarv¯avadyajalagrahairanupamaih. k¯am¯adibha˙ng¯akule |

ii

n¯an¯avibhramadurbhrame’mitabhayastom¯adiphenotkat.e | duh.khotkr.s..tavis.e samuddhara guro m¯a agnar¯upam . sad¯a k 21 k R¯aghavendragurustotram . yah. pat.hedbhaktip¯urvakam | tasya kus..th¯adirog¯an.a¯ m . nivr.ttistvaray¯a bhavet k 22 k andho’pi divyadr.s..tih. sy¯aded.am¯uko’pi v¯agpatih. | p¯urn.a¯ yuh. p¯urn.asam . pattih. stotrasy¯asya jap¯adbhavet k 23 k yah. pibejjalametena stotren.aiv¯abhimantritam | tasya kuks.igat¯a dos.a¯ h. sarve na´syanti tatks.an.a¯ t k 24 k yadvr.nd¯avanam a¯ s¯adya pa˙nguh. kha˜njo’pi v¯a janah. | stotren.a¯ nena yah. kury¯at pradaks.in.a namaskr.ti | sa ja˙ngh¯alo bhavedeva gurur¯ajapras¯adatah. k 25 k somas¯uryo par¯age ca pus.y¯ark¯adisam¯agame | yo’nuttamamidam . stotram as..tottara´satam . japet | bh¯uta-preta-pi´sa¯ c¯adi p¯ıd.a¯ tasya na j¯ayate k 26 k etat stotram . samucc¯arya gurorvr.nd¯avan¯antike | d¯ıpasam . yojan¯aj n¯anam . putral¯abho bhaveddhruvam k 27 k parav¯adijayodivya j˜na¯ nabhakty¯adivardhanam | sarv¯abh¯ıs..tapravr.ddhih. sy¯ann¯atra k¯ary¯a vic¯aran.a¯ k 28 k r¯aja-cora-mah¯avy¯aghra-sarpa-nakr¯adip¯ıd.anam | na j¯ayate’sya stotrasya prabh¯av¯ann¯atra sam . s´ayah. k 29 k yo bhakty¯a GuruR¯aghavendra caran.advandvam . smaran yah. pat.het | stotram . divyam idam . sad¯a nahi bhavet tasy¯asukham . ki˜nca na | kintvis..ta¯ rtha samr.ddhireva Kamal¯an¯athapras¯adoday¯at | k¯ırtirdigvidit¯a vibh¯utiratul¯a ‘s¯aks.¯ı Hay¯asyo’tra hi’ k 30 k

iii

´ ı R¯aghavendr¯arya Gurur¯ajapras¯adatah. | iti Sr¯ ´ ımadbhirhyappan.a¯ bhidaih. k 31 k kr.tam . stotramidam . pun.yam . Sr¯ ´ ı Appan.n.a¯ c¯arya viracitam iti Sr¯ R¯aghavendra Stotram . samp¯urn.am ´ ı Kr.s.n.a¯ rpan.amastu Bh¯arat¯ıraman.a Mukhyapr¯an.a¯ ntargata Sr¯

iv

Related Documents