Sai Raksha Kavach

  • December 2019
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View Sai Raksha Kavach as PDF for free.

More details

  • Words: 351
  • Pages: 3
|| शर्ीसाईंरक्षाकवच || शर्ी साईंगणेशाय नमः || शर्ी साईंहनुमते नमः || शर्ी साईंिशवाय नमः || शर्ी साईंसरस्वते नमः || शर्ी साईंद्वादश रिशयाये नमः || शर्ी साईंदशम िदशाए नमः || शर्ी साईंनवगर्हाये नमः || शर्ी साईंपंचभूताये नमः ||

अस्य शर्ीसाईंरक्षास्तोतर्मंतर्स्य साईं ऋिषः .

शर्ीसाईंनाथो देवता अनुष्टुप् छंदः साईं शिक्तः

शर्ीसाईनाथपर्ीत्यथर्े साईंरक्षास्तोतर्जपे िविनयोगः ..

अथ ध्यानम्

नमािम साईं गुरु पाद पंकजम, करोिम साईं तवा पूजनं वरं,

वदािम साईं शुभनाम िनमर्लं,

स्मरािम साईं तवा तत्वमाव्ययम सित्चदानन्द रूपाय , भक्तानुगर्ह करीने,

िशडीर्न्या स्थैकदेहाई साईंश्य नमोः नमः

मृतुन्जयाया रुदर्ाय सवर्दाय च िवष्णवे ,

सृष्टी च ितर्स्वरुपाया साईंनाथाय ते नमः . शर्ी साईंती सदा स्नानं , शर्ी साईंती सदा जपः,

शर्ी साईंती सदा ध्यानं , सदा साईंती कीतर्नं .

इित ध्यानम्

चिरतं साईंनाथस्य सहस्तर्कोिट पर्िवस्तरम् . अपरं परमोधरम , चतुरवगर्स्य साधनं एकैकमक्षरं पंुसां महापातकनाशनम् || सदा िनब्म्वर्क्षस्य मुलािधवासात सुधास्तर्ा िवणं ितक्तमप्यािपर्यम

तरुम कल्प्वर्क्षिधकम साध्यनतम नमिमश्वरम सदगुरुम साईंनाथं

स्वलीलया जगतर्ातंु आिवभर्ूतं अजं िवभुम् साईंरक्षां पठेत्पर्ाज्ञः पापघ्नीं सवर्कामदाम् || िशरोमे साईंनाथः पातु भालं िशडीर्वािसनः िनजभक्तपालकों दृशौ पातु सवर्देवोिपर्यशर्ुती ||

घर्ाणं पातु साईंनाथा मुखं भक्तवत्सलः िजव्हां िवद्यािनिधः पातु कंठं सवर्लोकविन्दतः ||

स्कंधौ भक्ताभारः पातु भुजौ समस्तकमर्नाथः करौ साईंपुरुषोत्तमः पातु हृदयं भक्तहृदयःवािसनः ||. मध्यं पातु योगेश्वरः नािभं षठच्कर्ेश्वराहः साईंिसद्धेश्वरः कटी पातु सिक्थनी पाषाणवासः|| ऊरू साईंशाश्वतः पातु कामवेगिवनाशकृत् || जानुनी साईंसवर्ेश्वरः पातु जंघे अिनत्यान्तकः पादौ भक्तशर्ीदः पातु साईंअिखलं वपुः ||

एतां साईंबलोपेतां रक्षां यः सुकृती पठेत् स िचरायुः सुखी पुतर्ी िवजयी िवनयी भवेत् || पातालभूतलव्योमचािरणश्छद्मचािरणः . न दर्ष्टुमिप शक्तास्ते रिक्षतं साईंनामिभः ||

शर्ी साईंती साईंती साईंती वा स्मरन् . नरो न िलप्यते पापैः भुिक्तं मुिक्तं च िवन्दित || जगजैतर्ैकमंतर्ेण साईंनाम्नािभरिक्षतम् . यः कंठे धारयेत्तस्य करस्थाः सवर्िसद्धयः ||

साईंरक्षानामेदं यो साईंकवचं स्मरेत् . अव्याहताज्ञः सवर्तर् लभते जयमंगलम् || आरामः कल्पवृक्षाणां िवरामः सकलापदाम् अिभरामिस्तर्लोकानां साईं शर्ीमान् स नः पर्भुः || इत्येतािन जपिन्नत्यं मद्भक्तः शर्द्धयािन्वतः . अश्वमेधािधकं पुण्यं संपर्ाप्नोित न संशयः || आनंदकंदम िनजभ्क्त्पाल्कम पाषणवासं िवमलं कृपाघनं ||

सवोर्त्तम शर्ी िशडीर् िनवािसिनम शर्ी साईं नाथं शरणम पर्पद्धे ||

िवभूित मंतर् परमम् पिवतर्ं साईं िवभुितम परमम् िविचतर्ं लीला िवभुितम || परमाथर् इश्ताथार् मोक्ष पर्धानम साईं िवभुितम इदं असर्यामी ||

साईं , साईंती, साईंती स्मतार्व्यम नाम सज्जनाये , सहसर्नाम तातुल्यम साईंनामा वरापर्दम || || शर्ी सदगुरु साईंनाथापर्णमस्तु शुभम भवतु || माध्यम : िसद्धेश्वर साईंराम मेल : [email protected]

Related Documents

Sai Raksha Kavach
December 2019 4
Ti Kavach
November 2019 14
Raksha Bandha
June 2020 3
Goraksha Kavach
June 2020 21
Durga Kavach
June 2020 25
Durga Kavach
May 2020 26